Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 17 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
pārāśaryya susaṃkṣepācchṛṇu tvaṃ vadato mama |
maṇḍalaṃ ca bhuvassamyak saptadvīpādisaṃyutam || 1 ||
[Analyze grammar]

jaṃbū plakṣaśśālmaliśca kuśaḥ krauñcaśca śākakaḥ |
puṣpakassaptamassarve samudraissaptabhirvṛtāḥ || 2 ||
[Analyze grammar]

lavaṇekṣurasau sarpirdavidugdhajalāśayāḥ |
jambudvīpassamastānāmeteṣāṃ madhyataḥ sthitaḥ || 3 ||
[Analyze grammar]

tasyāpi meruḥ kāleyamadhye kanakaparvataḥ |
praviṣṭaḥ ṣoḍaśādhastādyojanaistasya cocchrayaḥ || 4 ||
[Analyze grammar]

caturaśītimānaistairdvātriṃśanmūrdhni vistṛtaḥ |
bhūmipṛṣṭhasthaśailo'yaṃ vistarastasya sarvataḥ || 5 ||
[Analyze grammar]

mūle ṣoḍaśasāhasraḥ karṇikākāra saṃsthitaḥ |
himavān hemakūṭaśca niṣadhaścāsya dakṣiṇe || 6 ||
[Analyze grammar]

nīlaḥ śvetaśca śṛṅgī ca uttare varṣaparvatāḥ |
daśasāhasrikaṃ hyete ratnavaṃto'ruṇaprabhāḥ || 7 ||
[Analyze grammar]

sahasrayojanotsedhāstāvadvistāriṇaśca te |
bhārataṃ prathamaṃ varṣaṃ tataḥ kiṃpuruṣaṃ smṛtam || 8 ||
[Analyze grammar]

harivarṣaṃ tato 'nyadvai merordakṣiṇato mune |
ramyakaṃ cottare pārśve tasyāṃśe tu hiraṇmayam || 9 ||
[Analyze grammar]

uttare kuravaścaiva yathā vai bhārataṃ tathā |
navasāhasramekaikameteṣāṃ munisattama || 10 ||
[Analyze grammar]

ilāvṛtaṃ tu tanmadhye tanmadhye merurucchritaḥ |
meroścaturddiśaṃ tatra navasāhasramucchritam || 11 ||
[Analyze grammar]

ilāvṛtamṛṣiśreṣṭha catvāraścātra parvatāḥ |
viṣkaṃbhā racitā meroryojitāḥ punarucchritāḥ || 12 ||
[Analyze grammar]

pūrve hi mandaro nāma dakṣiṇe gandhamādanaḥ |
vipulaḥ paścime bhāge supārśvaścottare sthitaḥ || 13 ||
[Analyze grammar]

kadaṃbo jaṃbuvṛkṣaśca pippalo vaṭa eva ca |
ekādaśaśatāyāmāḥ pādapā giriketavaḥ || 14 ||
[Analyze grammar]

jambūdvīpasya nāmno vai hetuṃ śṛṇu mahāmune |
virājaṃte mahāvṛkṣāstatsvabhāvaṃ vadāmi te || 15 ||
[Analyze grammar]

mahāgaja pramāṇāni jambvāstasyāḥ phalāni ca |
pataṃti bhūbhṛtaḥ pṛṣṭhe śīryyamāṇāni sarvataḥ || 16 ||
[Analyze grammar]

rasena teṣāṃ vikhyātā jambūnadīti vai |
parito vartate tatra pīyate tannivāsibhiḥ || 17 ||
[Analyze grammar]

na svedo na ca daurgaṃdhyaṃ na jarā cendriyagrahaḥ |
tasyāstaṭe sthitānāntu janānāṃ tanna jāyate || 18 ||
[Analyze grammar]

tīramṛtsnāṃ ca samprāpya mukhavāyuviśoṣitām |
jāmbūnadākhyaṃ bhavati suvarṇaṃ siddhabhūṣaṇam || 19 ||
[Analyze grammar]

bhadrāśvaṃ pūrvato meroḥ ketumālaṃ ca paścime |
varṣe dve tu muniśreṣṭha tayormadhya ilāvṛtam || 20 ||
[Analyze grammar]

vanaṃ caitrarathaṃ pūrve dakṣiṇe gandhamādanaḥ |
vibhrājaṃ paścime tadvaduttare nandanaṃ smṛtam || 21 ||
[Analyze grammar]

aruṇodaṃ mahābhadraṃ śītodaṃ mānasaṃ smṛtam |
sarāṃsyetāni catvāri devabhogyāni sarvaśaḥ || 22 ||
[Analyze grammar]

śītāṃjanaḥ kuruṃgaśca kuraro mālyavāṃstathā |
caikaikapramukhā meroḥ pūrvataḥ kesarācalāḥ || 23 ||
[Analyze grammar]

trikūṭaśśiśiraścaiva pataṃgo rucakastathā |
niṣadhaḥ kapilāyāśca dakṣiṇe kesarācalāḥ || 24 ||
[Analyze grammar]

sinī vāsaḥ kusuṃbhaśca kapilo nāradastathā |
nāgādayaśca girayaḥ paścime kesarācalāḥ || 25 ||
[Analyze grammar]

śaṃkhacūḍo'tha ṛṣabho haṃso nāma mahīdharaḥ |
kālaṃjarādyāśca tathā uttare kesarācalāḥ || 26 ||
[Analyze grammar]

merorupari madhye hi śātakauṃbhaṃ vidheḥ puram |
caturddaśasahasrāṇi yojanāni ca saṃkhyayā || 27 ||
[Analyze grammar]

aṣṭānāṃ lokapālānāṃ paritastadanukramāt |
yathādiśaṃ yathārūpaṃ puro'ṣṭāvupakalpitāḥ || 28 ||
[Analyze grammar]

tasyāṃ ca brahmaṇaḥ puryyāṃ pātayitvendumaṇḍalam |
viṣṇupādaviniṣkrāṃtā gaṃgā patati vai nadī || 29 ||
[Analyze grammar]

sītā cālakanaṃdā ca cakṣurbhadrā ca vai kramāt |
sā tatra patitā dikṣu caturddhā pratyapadyata || 30 ||
[Analyze grammar]

sītā pūrveṇa śailaṃ hi nandā caiva tu dakṣiṇe |
sā cakṣuḥ paścime caiva bhadrā cottarato vrajet || 31 ||
[Analyze grammar]

girīnatītya sakalāṃścaturddikṣu mahāṃbudhim |
sā yayau prayatā sūtā gaṃgā tripathagāminī || 32 ||
[Analyze grammar]

sunīlaniṣadhau yau tau mālyavadgandhamādanau |
teṣāṃ madhyagato meruḥ karṇikākārasaṃsthitaḥ || 33 ||
[Analyze grammar]

bhārataḥ ketumālaśca bhadrāśvaḥ kuravastathā |
patrāṇi lokapadmasya maryādālokaparvatāḥ || 34 ||
[Analyze grammar]

jaṭharaṃ devakūṭaśca āyāme dakṣiṇottare |
gandhamādanakailāsau pūrvapaścimato gatau || 35 ||
[Analyze grammar]

pūrvapaścimato merorniṣadho nīlaparvataḥ |
dakṣiṇottaramāyātau karṇikāṃtarvyavasthitau || 36 ||
[Analyze grammar]

jaṭharādyāḥ sthitā meroryeṣāṃ dvau dvau vyavasthitau |
kesarāḥ parvatā ete śvetādyāḥ sumanoramāḥ || 37 ||
[Analyze grammar]

śailānāmuttare droṇyassiddhacāraṇasevitāḥ |
suramyāṇi tathā tāsu kānanāni purāṇi ca || 38 ||
[Analyze grammar]

sarveṣāṃ caiva devānāṃ yakṣagaṃdharvarakṣasām |
krīḍaṃti devadaiteyāśśailaprāyeṣvaharniśam || 39 ||
[Analyze grammar]

dharmiṇāmālayā hyete bhaumāssvargāḥ prakīrtitāḥ |
na teṣu pāpakartāro yāṃti paśyaṃti kutracit || 40 ||
[Analyze grammar]

yāni kiṃpuruṣādīni varṣāṇyaṣṭau mahāmune |
na teṣu śoko nāpattyo nodvegaḥ kṣudbhayādikam || 41 ||
[Analyze grammar]

svasthāḥ prajā nirātaṃkāssarvaduḥkhavivarjitāḥ |
daśadvādaśavarṣāṇāṃ sahasrāṇi sthirāyuṣaḥ || 42 ||
[Analyze grammar]

kṛtatretādikāścaiva bhaumānyaṃbhāṃsi sarvataḥ |
na teṣu varṣate devasteṣu sthāneṣu kalpanā || 43 ||
[Analyze grammar]

saptasveteṣu nadyaśca sujātāssvarṇavā lukāḥ |
śataśassaṃti kṣudrāśca tāsu krīḍāratā janāḥ || 44 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ brahmāṇḍakathane jambūdvīpavarṣavarṇanaṃ nāma saptadaśodhyāyaḥ || 17 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 17

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: