Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 18 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
vakṣye'haṃ bhārataṃ varṣaṃ himādreścaiva dakṣiṇe |
uttare tu samudrasya bhāratī yatra saṃsṛtiḥ || 1 ||
[Analyze grammar]

navayojanasāhasro vistāro'sya mahāmune |
svargāpavargayoḥ karmabhūmireṣā smṛtā budhaiḥ || 2 ||
[Analyze grammar]

yatassaṃprāpyate puṃbhissvargo naraka eva ca |
bhāratasyāpi varṣasya nava bhedānbravīmi te || 3 ||
[Analyze grammar]

iṃdradyumnaḥ kaseruśca tāmravarṇo gabhastimān |
nāgadvīpastathā saumyo gandharvastvatha vāruṇaḥ || 4 ||
[Analyze grammar]

ayaṃ tu navamasteṣāṃ dvīpassāgarasaṃbhṛtaḥ |
yojanānāṃ sahasraṃ tu dvīpo'yaṃ dakṣiṇottaraḥ || 5 ||
[Analyze grammar]

pūrve kirātā yasya syurdakṣiṇe yavanāḥ sthitāḥ |
paścime ca tathā jñeyā uttare hi tapasvinaḥ || 6 ||
[Analyze grammar]

brāhmaṇāḥ kṣatriyā vaiśyā madhye śūdrāśca bhūyaśaḥ |
ijyā yuddhapaṇā sevā vartayanto vyavasthitāḥ || 7 ||
[Analyze grammar]

maheṃdro malayassahyaḥ sudāmā carkṣaparvataḥ |
viṃdhyaśca pāriyātraśca saptātra kulaparvatāḥ || 8 ||
[Analyze grammar]

vedasmṛtipurāṇādyāḥ pāriyātrodbhavā mune |
sarvapāpaharā jñeyā darśanātsparśanādapi || 9 ||
[Analyze grammar]

narmadā surasādyāśca saptānyāśca sahasraśaḥ |
viṃdhyodbhavā mahānadyassarvapāpaharāśśubhāḥ || 10 ||
[Analyze grammar]

godāvarī bhīmarathī tāpīpramukhanimnagāḥ |
girervinirgatā ṛkṣātsadyaḥ pāpabhayāpahāḥ || 11 ||
[Analyze grammar]

sahyapādodbhavā nadyaḥ kṛṣṇāveṇyādikāstathā |
kṛtamālā tāmraparṇī pramukhā malayodbhavāḥ || 12 ||
[Analyze grammar]

triyāmā carṣikulyādyā mahendraprabhavā smṛtāḥ |
ṛṣikulyā kumāryyādyāḥ śuktimatpādasaṃbhavāḥ || 13 ||
[Analyze grammar]

nānājanapadāsteṣu maṃḍaleṣu vasanti vai |
āsāṃ pibaṃti pānīyaṃ saratsu vividheṣu ca || 14 ||
[Analyze grammar]

catvāri bhārate varṣe yugānyāsanmahāmune |
kṛtādīni na cānyeṣu dvīpeṣu prabhavaṃti hi || 15 ||
[Analyze grammar]

dānāni cātra dīyaṃte sukṛtaiścātra yājñikaiḥ |
tapastapaṃti yatayaḥ paralokārthamādarāt || 16 ||
[Analyze grammar]

yato hi karmabhūreṣā jambūdvīpe mahāmune |
atrāpi bhārataṃ śreṣṭhamato'nyā bhogabhūmayaḥ || 17 ||
[Analyze grammar]

kadācillabhate martyassahasrairmunisattama |
atra janmasahasrāṇāṃ mānuṣyaṃ puṇyasaṃcayaiḥ || 18 ||
[Analyze grammar]

svargāpavargāspadamārgabhūte dhanyāstu te bhāratabhūmibhāge |
gāyaṃti devāḥ kila gītakāni bhavaṃti bhūyaḥ puruṣāssurāste || 19 ||
[Analyze grammar]

avāpya mānuṣyamayaṃ kadācidvihṛtya śaṃbhoḥ paramātmarūpe |
phalāni sarvāṇi tu karmajāni yāsyāmyahaṃ tattanutāṃ hi tasya || 20 ||
[Analyze grammar]

āpsyaṃti dhanyāḥ khalu te manuṣyāḥ sukhairyutāḥ karmaṇi sanniviṣṭāḥ |
janurhi yeṣāṃ khalu bhārate'sti te svargamokṣobhayalābhavantaḥ || 21 ||
[Analyze grammar]

lakṣayojanavistārassamastaparimaṇḍalaḥ |
jambūdvīpo mayā khyātaḥ kṣārodadhisusaṃvṛtaḥ || 22 ||
[Analyze grammar]

saṃveṣṭya kṣāramudadhiṃ śatasāhasrasammitam |
tato hi dviguṇo brahmanplakṣadvīpaḥ prakīrtitaḥ || 23 ||
[Analyze grammar]

gomaṃtaścaiva candraśca nārado dardurastathā |
somakassumanāśśailo vaibhrājaścaiva sattamaḥ || 24 ||
[Analyze grammar]

varṣācaleṣu ramyeṣu sahitāssatataṃ prajāḥ |
vasaṃti devagaṃdharvā varṣeṣveteṣu nityaśaḥ || 25 ||
[Analyze grammar]

nādhayo vyādhayo vāpi janānāṃ tatra kutracit |
daśa varṣasahasrāṇi tatra jīvaṃti mānavāḥ || 26 ||
[Analyze grammar]

anutaptā śikhī caiva pāpaghnī tridivā kṛpā |
amṛtā sukṛtā caiva saptaivātra ca nimnagāḥ || 27 ||
[Analyze grammar]

kṣudranadyastathā śailāstatra saṃti sahasraśaḥ |
tāḥ pibaṃti susaṃhṛṣṭā nadīrjanapadāstu te || 28 ||
[Analyze grammar]

na tatrāpi yugāvasthā yathāsthāneṣu saptasu |
tretāyugasamaḥ kālassarvadaiva mahāmune || 29 ||
[Analyze grammar]

viprakṣatriyavaiśyāste śūdrāśca munisattama || |
kalpavṛkṣasamānastu tanmadhye sumahātaruḥ || 30 ||
[Analyze grammar]

plakṣastannāmasaṃjño vai plakṣadvīpo dvijottama |
ijyate tatra bhagavāñchaṃkaro lokaśaṃkaraḥ || 31 ||
[Analyze grammar]

hariśca bhagavānbrahmā yantrairmantraiśca vaidikaiḥ |
saṃkṣepeṇa tathā bhūyaśśālmaliṃ tvaṃ niśāmaya || 32 ||
[Analyze grammar]

saptavarṣāṇi tatraiva teṣāṃ nāmāni me śṛṇu |
śveto'tha haritaścaiva jīmūto rohitastathā || 33 ||
[Analyze grammar]

vaikalo mānasaścaiva suprabhassaptamo mune |
śālmalena tu vṛkṣeṇa dvīpaḥ śālmalisaṃjñakaḥ || 34 ||
[Analyze grammar]

dviguṇena samudreṇa satataṃ saṃvṛtaḥ sthitaḥ |
varṣābhivyaṃjakā nadyastāsāṃ nāmāni me śṛṇu || 35 ||
[Analyze grammar]

śuklā raktā hiraṇyā ca candrā śubhrā vimocanā |
nivṛttiḥ saptamī tāsāṃ puṇyatoyā suśītalāḥ || 36 ||
[Analyze grammar]

saptaiva tāni varṣāṇi caturvarṇāyutāni ca |
bhagavantaṃ sadā śaṃbhuṃ yajaṃte vividhairmakhaiḥ || 37 ||
[Analyze grammar]

devānāṃ tatra sānnidhyamatīva sumanorame |
eṣa dvīpassamudreṇa surodena samāvṛtaḥ || 38 ||
[Analyze grammar]

dviguṇena kuśadvīpaḥ samaṃtādbāhyataḥ sthitaḥ |
vasaṃti tatra daiteyā manujaissaha dānavāḥ || 39 ||
[Analyze grammar]

tathaiva devagandharvā yakṣāḥ kiṃpuruṣādayaḥ |
varṇāstatraiva catvāro nijānuṣṭhānatatparāḥ || 40 ||
[Analyze grammar]

tatraiva ca kuśadvīpe brahmāṇaṃ ca janārddanam |
yajaṃti ca tatheśānaṃ sarvakāmaphalapradam || 41 ||
[Analyze grammar]

kuśeśayo hariścaiva dyutimānpuṣpavāṃstathā |
maṇidrumo hemaśailassaptamo mandarācalaḥ || 42 ||
[Analyze grammar]

nadyaśca sapta tāsāṃ tu nāmāni śṛṇu tattvataḥ |
dhūtapāpā śivā caiva pavitrā saṃmitistathā || 43 ||
[Analyze grammar]

vidyā daṃbhā mahī cānyā sarvapāpaharāstvimāḥ |
anyāssahasraśassaṃti śubhāpo hemavālukāḥ || 44 ||
[Analyze grammar]

kuśadvīpe kuśastambo ghṛtodena samāvṛtaḥ |
krauñcadvīpo mahābhāga śrūyatāṃ cāparo mahān || 45 ||
[Analyze grammar]

dviguṇena samudreṇa dadhimaṃḍena cāvṛtaḥ |
varṣācalā mahābuddhe teṣāṃ nāmāni me śṛṇu || 46 ||
[Analyze grammar]

krauñcaśca vāmanaścaiva tṛtīyaścāṃdhakārakaḥ |
divāvṛtirmanaścaiva puṇḍarīkaśca dundubhiḥ || 47 ||
[Analyze grammar]

nivasaṃti nirātaṃkā varṣaśaileṣu teṣu vai |
sarvasauvarṇaramyeṣu suhṛddevagaṇaiḥ prajāḥ || 48 ||
[Analyze grammar]

brāhmaṇāḥ kṣattriyā vaiśyāśśūdrāścānukramoditāḥ |
saṃti tatra mahānadyassaptānyāstu sahasraśaḥ || 49 ||
[Analyze grammar]

gaurī kumudvatī caiva sandhyā rātrirmanojavā |
śāṃtiśca puṃḍarīkā ca yāḥ pibanti payaśśubham || 50 ||
[Analyze grammar]

bhagavānpūjyate tatra yogarudrasvarūpavān |
dadhimaṇḍodakaścāpi śākadvīpena saṃvṛtaḥ || 51 ||
[Analyze grammar]

dviguṇenādrayassapta teṣāṃ nāmāni me śṛṇu |
pūrve tatrodayagirirjaladhāraḥ pare yataḥ || 52 ||
[Analyze grammar]

pṛṣṭhato'stagiriścaiva hyavikeśaśca kesarī |
śākastatra mahāvṛkṣassiddhagaṃdharvasevitaḥ || 53 ||
[Analyze grammar]

tatra puṇyā janapadāścāturvarṇyasamanvitāḥ |
nadyaścātra mahāpuṇyāssarvapāpabhayāpahāḥ || 54 ||
[Analyze grammar]

sukumārī kumārī ca nalinī veṇukā tathā |
ikṣuśca reṇukā caiva gabhastissaptamī tathā || 55 ||
[Analyze grammar]

anyāssahasraśastatra kṣudranadyo mahāmune |
mahīdharāstathā saṃti śataśo'tha sahasraśaḥ || 56 ||
[Analyze grammar]

dharmahānirna teṣvasti svargādāgatya mānavāḥ |
varṣeṣu teṣu pṛthivīṃ viharanti parasparam || 57 ||
[Analyze grammar]

śākadvīpe tu vai sūryyaḥ prītyā janapadaissadā |
yathoktairijyate samyakkarmabhirniyatātmabhiḥ || 58 ||
[Analyze grammar]

kṣīrodenāvṛtasso'pi dviguṇena samaṃtataḥ |
kṣīrābdhissarvato vyāsa puṣkarākhyena saṃvṛtaḥ || 59 ||
[Analyze grammar]

dviguṇena mahāvarṣastatra khyāto'tra mānasaḥ |
yojanānāṃ sahasrāṇi paṃcaivordhvasamucchritaḥ || 60 ||
[Analyze grammar]

tāni caiva tu lakṣāṇi sarvato valayākṛti |
puṣkaradvīpavalayo madhyena vibhajaṃti ca || 61 ||
[Analyze grammar]

tenaiva valayā kārā dvīpavarṣasamākṛtiḥ |
daśavarṣasahasrāṇi tatra jīvaṃti mānavāḥ || 62 ||
[Analyze grammar]

nirāmayā vītaśokā rāgadveṣavivarjitāḥ |
adharmo na matasteṣāṃ na baṃdhavadhakau mune || 63 ||
[Analyze grammar]

satyānṛte na tasyāstāṃ sadaiva vasatissadā |
tulyaveṣāstu manujā hemavarṇaikarūpiṇaḥ || 64 ||
[Analyze grammar]

varṣaścāyaṃ tu kāleya bhauma svargopamo mataḥ |
sarvasya sukhadaḥ kāle jarārogavivarjitaḥ || 65 ||
[Analyze grammar]

puṣkare dhātakīkhaṇḍe mahāvīte mahāmune || |
nyagrodhaṃ puṣkaradvīpe brahmaṇaḥ sthānamuttamam || 66 ||
[Analyze grammar]

tasminnivasate brahmā pūjyamānassurāsuraiḥ |
svādūdakenāṃbudhinā puṣkaraḥ pariveṣṭitaḥ || 67 ||
[Analyze grammar]

evaṃ dvīpāssamudraistu sapta saptabhirāvṛtāḥ |
dvīpāścaiva samudrāśca samānā dviguṇaiḥ paraiḥ || 68 ||
[Analyze grammar]

uktātiriktatā teṣāṃ samudreṣu samāni vai |
payāṃsi sarvadā'lpatvaṃ jāyate na kadācana || 69 ||
[Analyze grammar]

sthālīsthamagnisaṃyogādadhaḥsthaṃ munisattamaḥ |
tathenduvṛddhau salilamūrddhvagaṃ bhavati dhruvam || 70 ||
[Analyze grammar]

udayāstamanetviṃdorvarddhaṃtyāpo hrasanti ca |
ato nyūnātiriktāśca pakṣayoḥ śuklakṛṣṇayoḥ || 71 ||
[Analyze grammar]

apāṃ vṛddhikṣayau dṛṣṭau śataśastu daśottaram |
samudrāṇāṃ muniśreṣṭho sarveṣāṃ kathitaṃ tava || 72 ||
[Analyze grammar]

bhojanaṃ puṣkaradvīpe prajāssarvāḥ sadaiva hi |
khaṃḍasya kurvate vipra tatra svayamupasthitam || 73 ||
[Analyze grammar]

svāṃgado yasya purato nāsti lokasya saṃsthitiḥ |
dviguṇā hiraṇmayī bhūmissarvajaṃtuvivarjitā || 74 ||
[Analyze grammar]

lokālokastataśśailassahasrāṇyacalo hi saḥ |
ucchrayeṇa hi tāvaṃti yojanāyutavistṛtaḥ || 75 ||
[Analyze grammar]

tamaścāṃḍakaṭāhena seyamurvī mahāmune |
paṃcāśatkoṭivistārā sadvīpā samahīdharā || 76 ||
[Analyze grammar]

ādhārabhūtā sarveṣāṃ sarvabhūtaguṇādhikā |
seyaṃ dhātrī ca kāleya sarveṣāṃ jagatāmilā || 77 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ brahmāṇḍakathane saptadīpavarṇanaṃ nāmāṣṭādaśo'dhyāyaḥ || 18 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 18

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: