Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 16 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
teṣāṃ mūrddhopariṣṭādvai narakāṃstāñchṛṇuṣva ca |
matto munivaraśreṣṭha pacyaṃte yatra pāpinaḥ || 1 ||
[Analyze grammar]

rauravaśśūkaro rodhastālo vivasanastathā |
mahājvālastaptakuṃbho lavaṇopi vilohitaḥ || 2 ||
[Analyze grammar]

vaitaraṇī pūyavahā kṛmiṇaḥ kṛmibhojanaḥ |
asipatravanaṃ ghoraṃ lālābhakṣaśca dāruṇaḥ || 3 ||
[Analyze grammar]

tathā pūyavahaḥ prāyo bahirjvālo hyadhaśśirāḥ |
saṃdaṃśaḥ kālasūtraśca tamaścāvīciro dhanaḥ || 4 ||
[Analyze grammar]

śvabhojano'tha ruṣṭaśca mahārauravaśālmalī |
ityādyā bahavastatra narakā duḥkhadāyakāḥ || 5 ||
[Analyze grammar]

pacyaṃte teṣu puruṣāḥ pāpakarmaratāstu ye |
kramādvakṣye tu tān vyāsa sāvadhānatayā śṛṇu || 6 ||
[Analyze grammar]

kūṭasākṣyaṃ tu yo vakti vinā viprān surāṃśca gāḥ |
sadā'nṛtaṃ vadedyastu sa naro yāti rauravam || 7 ||
[Analyze grammar]

bhrūṇahā svarṇahartā ca gorodhī viśvaghātakaḥ |
surāpo brahmahaṃtā ca paradravyāpahārakaḥ || 8 ||
[Analyze grammar]

yastatsaṃgī sa vai yāti mṛto vyāsa gurorvadhāt |
tataḥ kuṃbhe svasurmāturgoścaiva duhitustathā || 9 ||
[Analyze grammar]

sādhvyā vikrayakṛccātha vārddhakī keśavikrayī |
taptaloheṣu pacyaṃte yaśca bhaktaṃ parityajet || 10 ||
[Analyze grammar]

avamaṃtā gurūṇāṃ yaḥ paścādbhoktā narādhamaḥ |
devadūṣayitā caiva devavikrayikaśca yaḥ || 11 ||
[Analyze grammar]

agamyagāmī yaścāṃte yāti saptabalaṃ dvija |
cauro goghno hi patito maryādādūṣakastathā || 12 ||
[Analyze grammar]

devadvijapitṛdveṣṭā ratnadūṣayitā ca yaḥ |
sa yāti kṛmibhakṣaṃ vai kṛmīnatti duriṣṭakṛt || 13 ||
[Analyze grammar]

pitṛdevasurān yastu paryaśnāti narādhamaḥ |
lālābhakṣaṃ sa yātyajño yaśśastrakūṭakṛnnaraḥ || 14 ||
[Analyze grammar]

yaścāṃtyajena saṃsevyo hyasadgrāhī tu yo dvijaḥ |
ayājyayājakaścaiva tathaivābhakṣya bhakṣakaḥ || 15 ||
[Analyze grammar]

rudhiraughe pataṃtyete somavikrayiṇaśca ye |
madhuhā grāmahā yāti krūrāṃ vaitaraṇīṃ nadīm || 16 ||
[Analyze grammar]

navayauvanamattāśca maryādābhedinaśca ye |
te kṛtyaṃ yāṃtyaśaucāśca kulakājīvinaśca ye || 17 ||
[Analyze grammar]

asipatravanaṃ yāti vṛkṣacchedī vṛthaiva yaḥ |
kṣurabhrakā mṛgavyādhā vahnijvāle pataṃti te || 18 ||
[Analyze grammar]

bhraṣṭācāro hi yo vipraḥ kṣatriyo vaiśya eva ca |
yātyaṃte dvija tatraiva yaḥ śvapākeṣu vahnidaḥ || 19 ||
[Analyze grammar]

vratasya lopakā ye ca svāśramādvicyutāśca ye |
saṃdaṃśayātanāmadhye pataṃti bhṛśadāruṇe || 20 ||
[Analyze grammar]

vīryaṃ svapneṣu skaṃdeyurye narā brahmacāriṇaḥ |
putrā nādhyāpitā yaiśca te pataṃti śvabhojane || 21 ||
[Analyze grammar]

ete cānye ca narakāḥ śataśo'tha sahasraśaḥ |
yeṣu duṣkṛtakarmāṇaḥ pacyate yātanāgatāḥ || 22 ||
[Analyze grammar]

tathaiva pāpānyetāni tathānyāni sahasraśaḥ |
bhujyaṃte yāni puruṣairnarakāṃtaragocaraiḥ || 23 ||
[Analyze grammar]

varṇāśramaviruddhaṃ ca karma kurvaṃti ye narāḥ |
karmaṇā manasā vācā niraye tu pataṃti te || 24 ||
[Analyze grammar]

adhaśśirobhirdṛśyaṃte nārakā divi daivataiḥ |
devānadhomukhānsarvānadhaḥ paśyaṃti nārakāḥ || 25 ||
[Analyze grammar]

sthāvarāḥ kṛmipākāśca pakṣiṇaḥ paśavo mṛgāḥ |
dhārmikāstridaśāstadvanmokṣiṇaśca yathākramam || 26 ||
[Analyze grammar]

yāvaṃto jaṃtavassvarge tāvaṃto narakaukasaḥ |
pāpakṛdyāti narakaṃ prāyaścittaparāṅmukhaḥ || 27 ||
[Analyze grammar]

gurūṇi gurubhiścaiva laghūni laghubhistathā |
prāyaścittāni kāleya manussvāyambhuvo'bravīt || 28 ||
[Analyze grammar]

yāni teṣāmaśeṣāṇāṃ karmārṇyuktāni teṣu vai |
prāyaścittamaśeṣeṇa harānusmaraṇaṃ param || 29 ||
[Analyze grammar]

prāyaścittaṃ tu yasyaiva pāpaṃ puṃsaḥ prajāyate |
kṛte pāpe'nutāpo'pi śivasaṃsmaraṇaṃ param || 30 ||
[Analyze grammar]

māheśvaramavāpnoti madhyāhnādiṣu saṃsmaran |
prātarniśi ca saṃdhyāyāṃ kṣīṇapāpo bhavennaraḥ || 31 ||
[Analyze grammar]

muktiṃ prayāti svargaṃ vā samastakleśasaṃkṣayama |
śivasya smaraṇādeva tasya śaṃbhorumāpateḥ || 32 ||
[Analyze grammar]

pāpantarāyo viprendra japahomārcanādi ca |
bhavatyeva na kutrāpi trailokye munisattama || 33 ||
[Analyze grammar]

maheśvare matiryasya japahomārcanādipu |
yatpuṇyaṃ tatkṛtaṃ tena devendratvādikaṃ phalam || 34 ||
[Analyze grammar]

pumānna narakaṃ yāti yaḥ smaranbhaktito mune |
aharniśaṃ śivaṃ tasmātsa kṣīṇāśeṣapātakaḥ || 35 ||
[Analyze grammar]

narakasvargasaṃjñāye pāpapuṇye dvijottama |
yayostvekaṃ tu duḥkhāyānyatsukhāyodbhavāya ca || 36 ||
[Analyze grammar]

tadeva prītaye bhūtvā punarduḥkhāya jāyate |
tatsyādduḥkhātmakaṃ nāsti na ca kiṃcitsukhātmakam || 37 ||
[Analyze grammar]

manasaḥ pariṇāmo'yaṃ sukhaduḥkhopalakṣaṇaḥ |
jñānameva paraṃ brahma jñānaṃ tattvāya kalpate || 38 ||
[Analyze grammar]

jñānātmakamidaṃ viśvaṃ sakalaṃ sacarācaram |
paravijñānataḥ kiṃcidvidyate na paraṃ mune || 39 ||
[Analyze grammar]

evametanmayākhyātaṃ sarvaṃ narakamaṇḍalam |
ata ūrdhvaṃ pravakṣyāmi sāṃprataṃ maṃḍalaṃ bhuvaḥ || 40 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ brahmāṇḍavarṇane narakoddhāravarṇanaṃ nāma ṣoḍaśo'dhyāyaḥ || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 16

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: