Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 14 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
śastāni ghoradānāni mahādānāni nityaśaḥ |
pātrebhyastu pradeyāni ātmānaṃ tārayaṃti ca || 1 ||
[Analyze grammar]

hiraṇyadānaṃ godānaṃ bhūmidānaṃ dvijottama |
gṛhṇaṃto vai pavitrāṇi tārayaṃti svameva tam || 2 ||
[Analyze grammar]

suvarṇadānaṃ godānaṃ pṛthivīdānameva ca |
etāni śreṣṭhadānāni kṛtvā pāpaiḥ pramucyate || 3 ||
[Analyze grammar]

tulādānāni śastāni gāvaḥ pṛthvī sarasvatī |
dve tu tulyabale śaste hyadhikā ca sarasvatī || 4 ||
[Analyze grammar]

nitya hyanuḍuho gāvacchatraṃ vastramupānahau |
deyāni yācamānebhyaḥ pānamannaṃ tathaiva ca || 5 ||
[Analyze grammar]

saṃkalpavihitoyo'rtho brāhmaṇebhyaḥ pradīyate |
arthibhyo'pīḍitebhyaśca manasvī tena jāyate || 6 ||
[Analyze grammar]

kanakaṃ ca tilā nāgāḥ kanyā dāsī gṛhaṃ rathaḥ |
maṇayaḥ kapilā gāvo mahādānāni vai daśa || 7 ||
[Analyze grammar]

gṛhītvaitāni sarvāṇi brāhmaṇo jñānavitsadā |
vadānyāṃstārayetsadyo hyātmānaṃ ca na saṃśayaḥ || 8 ||
[Analyze grammar]

suvarṇaṃ ye prayacchaṃti narāśśuddhena cetasā |
devatāstaṃ prayacchaṃti samaṃtāditi me śruvam || 9 ||
[Analyze grammar]

agnirhi devatāssarvāḥ suvarṇaṃ ca hutāśanaḥ |
tasmātsuvarṇaṃ dattvā ca dattāssyussarvadevatāḥ || 10 ||
[Analyze grammar]

pṛthvīdānaṃ mahāśreṣṭhaṃ sarvakāmaphalapradam |
sauvarṇaṃ ca viśeṣeṇa yatkṛtaṃ pṛthunā purā || 11 ||
[Analyze grammar]

dīyamānāṃ prapaśyaṃti pṛthvīṃ rukmasamanvitām |
sarvapāpavinirmuktāste yāṃti paramāṃ gatim || 12 ||
[Analyze grammar]

athānyacca pravakṣyāmi dānaṃ sarvottamaṃ mune |
kāṃtāraṃ yanna paśyaṃti yamasya bahuduḥkhadam || 13 ||
[Analyze grammar]

kuryātkāṃtāradānaṃ hi vidhinā śuddhamānasaḥ |
nyāyārjitena dravyeṇa vittaśāṭhyavivarjitaḥ || 14 ||
[Analyze grammar]

tilaprasthamayīṃ kṛtvā dhenuṃ sarvaguṇānvitām |
dhenuvatsaṃ suvarṇaṃ ca sudivyaṃ sarvalakṣaṇam || 15 ||
[Analyze grammar]

padmamaṣṭadalaṃ kṛtvā kuṃkumāktākṣataiśśubhaiḥ |
pūjayettatra rudrādīnsarvāndevānsubhaktitaḥ || 16 ||
[Analyze grammar]

evaṃ saṃpūjya tāṃ dadyādbrāhmaṇāya svaśaktitaḥ |
saratnāṃ sahiraṇyāṃ ca sarvābharaṇabhūṣitām || 17 ||
[Analyze grammar]

tato naktaṃ samaśnīyāddīpāndadyāttu vistarāt |
kārtikyāmiti kartavyaṃ pūrṇimāyāṃ prayatnataḥ || 18 ||
[Analyze grammar]

evaṃ yaḥ kurute samyagvidhānena svaśaktitaḥ |
yamamārgabhayaṃ ghoraṃ narakaṃ ca na paśyati || 19 ||
[Analyze grammar]

kṛtvā pāpānyaśeṣāṇi sabaṃdhussasuhṛjjanaḥ |
divi saṃkrīḍate vyāsa yāvadindrāścaturdaśa || 20 ||
[Analyze grammar]

vidhito gośca dānaṃ vai sarvottamamiha smṛtam |
na tena sadṛśaṃ vyāsa paraṃ dānaṃ prakīrtitam || 21 ||
[Analyze grammar]

prayacchate yaḥ kapilāṃ savatsāṃ svarṇaśṛṃgikām |
kāṃsyapātrāṃ raupyakhurāṃ sarvalakṣaṇalakṣitām || 22 ||
[Analyze grammar]

taistairguṇaiḥ kāmadughā bhūtvā sā gaurupaiti tam |
pradātāraṃ naraṃ vyāsa paratreha ca janmani || 23 ||
[Analyze grammar]

yadyadiṣṭatamaṃ loke yadasti dayitaṃ gṛhe |
tattadguṇavate deyaṃ tadevākṣayamicchatā || 24 ||
[Analyze grammar]

tulāpuruṣadānaṃ hi dānānāṃ dānamuttamam |
tulāsaṃrohaṇaṃ kāryaṃ yadīcchecchreya ātmanaḥ || 25 ||
[Analyze grammar]

yatkṛtvā mucyate pāpairvadhabaṃdhakṛtodbhavaiḥ |
tulādānaṃ mahatpuṇyaṃ sarvapāpakṣayaṃkaram || 26 ||
[Analyze grammar]

kṛtvā pāpānyaśeṣāṇi tulādānaṃ karoti yaḥ |
sarvaistu pātakairmuktaḥ sa divaṃ yātyasaṃśayam || 27 ||
[Analyze grammar]

pāpaṃ kṛtaṃ yaddivase niśāyāṃ dvisaṃdhyormadhyadine niśāṃte |
kālatraye kāyamanovacobhistulāpumānvai tadapākaroti || 28 ||
[Analyze grammar]

bālena vṛddhena mayā hi yūnā vijānatā jñānapareṇa pāpam |
tatsarvamevāśu kṛtaṃ madīyaṃ tulāpumānvai haratu smarāriḥ || 29 ||
[Analyze grammar]

pātre prayuktaṃ draviṇaṃ mayā'dya pramāṇapūrṇaṃ nihitaṃ tulāyām |
tenaiva sārdhaṃ tu mamāvaśeṣaṃ kṛtākṛtaṃ yatsukṛtaṃ sametu || 30 ||
[Analyze grammar]

sanatkumāra uvāca |
evamuccāryya taṃ dadyāt dvijebhyaḥ sarvadā hitaḥ |
naikasyāpi pradātavyaṃ na nistārastato bhavet || 31 ||
[Analyze grammar]

dadātyevaṃ tu yo vyāsa tulāpuruṣamuttamam |
hatvā pāpaṃ divyaṃ tiṣṭhedyāvadindrāścaturddaśa || 32 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ sāmānyadānavarṇanaṃ nāma caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 14

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: