Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 15 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

vyāsa uvāca |
yenaikena hi dattena sarveṣāṃ prāpyate phalam |
dānānāṃ tanmamākhyā hi mānuṣāṇāṃ hitārthataḥ || 1 ||
[Analyze grammar]

sanatkumāra uvāca |
śṛṇu kāleḥ pradattādvai phalaṃ viṃdaṃti mānavāḥ |
ekasmādapi sarveṣāṃ dānānāṃ tadvadāmi te || 2 ||
[Analyze grammar]

dānānāmuttamaṃ dānaṃ brahmāṇḍaṃ khalu mānavaiḥ |
dātavyaṃ muktikāmaistu saṃsārottāraṇāya vai || 3 ||
[Analyze grammar]

brahmāṃḍe sakalaṃ dattaṃ yatphalaṃ labhate naraḥ |
tadekabhāvādāpnoti saptalokādhipo bhavet || 4 ||
[Analyze grammar]

yāvaccandradivākarau nabhasi vai yāvatsthirā medinī |
tāvatso'pi naraḥ svabāṃdhavayutassvavargaukasāmokasi |
sarveṣveva manonugeṣu kakubhirbrahmāṇḍadaḥ krīḍate |
paścādyāti padaṃ sudurlabhataraṃ devairmude mādhavam || 5 ||
[Analyze grammar]

vyāsa uvāca |
bhagavanbrūhi brāhmāṇḍaṃ yatpramāṇaṃ yadātmakam |
yadādhāraṃ yathābhūtaṃ yena me pratyayo bhavet || 6 ||
[Analyze grammar]

sanatkumāra uvāca |
mune śṛṇu pravakṣyāmi yadutsedhaṃ tu vistaram |
brahmāṇḍaṃ tattu saṃkṣepācchrutvā pāpātpramucyate || 7 ||
[Analyze grammar]

yattatkāraṇamavyaktaṃ vyaktaṃ śivamanāmayam |
tasmātsaṃjāyate brahmā dvidhābhūtāddhi kālataḥ || 8 ||
[Analyze grammar]

brāhmāṇḍaṃ sṛjati brahmā caturddaśabhavātmakam |
tadvacmi kramatastāta samāsācchṛṇu yatnataḥ || 9 ||
[Analyze grammar]

pātālāni tu saptaiva bhuvanāni tathorddhvataḥ |
ucchrāyo dviguṇastasya jalamadhye sthitasya ca || 10 ||
[Analyze grammar]

tasyādhāraḥ sthito nāgassa ca viṣṇuḥ prakīrtitaḥ |
brahmaṇo vacaso hetorbibharti sakalaṃ tvidam || 11 ||
[Analyze grammar]

śeṣasyāsya guṇān vaktuṃ na śaktā devadānavāḥ |
yonaṃtaḥ paṭhyate siddhairdevarṣigaṇapūjitaḥ || 12 ||
[Analyze grammar]

śiraḥsāhasrayuktassa sarvā vidyotayandiśaḥ |
phaṇāmaṇisahasreṇa svastikāmalabhūṣaṇaḥ || 13 ||
[Analyze grammar]

madāghūrṇitanetro'sau sāgniśśveta ivācalaḥ |
sragvī kirīṭī hyābhāti yassadaivaika kuṃḍalaḥ || 14 ||
[Analyze grammar]

sāyaṃ gaṃgāpravāheṇa śvetaśailopaśobhitaḥ |
nīlavāsā madodriktaḥ kailāsādririvāparaḥ || 15 ||
[Analyze grammar]

lāṃgalāsaktahastāgro bibhranmusalamuttamam |
yo'rcyate nāgakanyābhissvarṇavarṇābhirādarāt || 16 ||
[Analyze grammar]

saṃkarṣaṇātmako rudro viṣānalaśikhojjvalaḥ |
kalpāṃte niṣkramante yadvaktrebhyo'gniśikhā muhuḥ |
dagdhvā jagattrayaṃ śāntā bhavaṃtītyanuśuśruma || 17 ||
[Analyze grammar]

āste pātālamūlasthassa śeṣaḥ kṣitimaṇḍalam |
bibhratsvapṛṣṭhe bhūteśaśśeṣo'śeṣaguṇārcitaḥ || 18 ||
[Analyze grammar]

tasya vīryaprabhāvaśca sākāṃkṣaistridaśairapi |
na hi varṇayituṃ śakyaḥ svarūpaṃ jñātumeva vā || 19 ||
[Analyze grammar]

āste kusumamāleva phaṇāmaṇiśilāruṇā |
yasyaiṣā sakalā pṛthvī kastadvīryaṃ vadiṣyati || 20 ||
[Analyze grammar]

yadā vijṛmbhate'naṃto madāghūrṇitalocanaḥ |
tadā calati bhūreṣā sādritoyādhikānanā || 21 ||
[Analyze grammar]

daśasāhasramekaikaṃ pātālaṃ muni sattama |
atalaṃ vitalaṃ caiva sutalaṃ ca rasātalam || 22 ||
[Analyze grammar]

talaṃ talātalaṃ cāgryaṃ pātālaṃ saptamaṃ matam |
bhūmeradhassapta lokā ime jñeyā vicakṣaṇaiḥ || 23 ||
[Analyze grammar]

ucchrāyo dviguṇaścaiṣāṃ sarveṣāṃ ratnabhūmayaḥ |
ratnavanto'tha prāsādā bhūmayo hemasaṃbhavāḥ || 24 ||
[Analyze grammar]

teṣu dānavadaiteyā nāgānāṃ jātayastathā |
nivasaṃti mahānāgā rākṣasā daityasaṃbhavāḥ || 25 ||
[Analyze grammar]

prāha svargasadomadhye pātālānīti nāradaḥ |
svarlokādati ramyāṇi tebhyo'sāvāgato divi || 26 ||
[Analyze grammar]

nānābhūṣaṇabhūṣāsu maṇayo yatra suprabhāḥ |
āhlādakāni śubhrāṇi pātālaṃ kena tatsamam || 27 ||
[Analyze grammar]

pātāle kasya na prītiritaścetaśca śobhitam |
devadānavakanyābhirvimuktasyābhijāyate || 28 ||
[Analyze grammar]

divārkaraśmayo yatra na bhavaṃti vidho niśi |
na śītamātapo yatra maṇitejo'tra kevalam || 29 ||
[Analyze grammar]

bhakṣyabhojyānnapānāni bhujyaṃte muditairbhṛśam |
yatra na jāyate kālo gato'pi munisattama || 30 ||
[Analyze grammar]

puṃskokilarutaṃ yatra padmāni kamalākarāḥ |
nadyassarāṃsi ramyāṇi hyanyonyavicarāṇi ca || 31 ||
[Analyze grammar]

bhūṣaṇānyatiśubhrāṇi gaṃdhāḍhyaṃ cānulepanam |
vīṇāveṇumṛdaṃgānāṃ svanā geyāni ca dvija || 32 ||
[Analyze grammar]

daityoragaiśca bhujyaṃte pātāle vai sukhāni ca |
tapasā samavāpnoti dānavaissiddhamānavaiḥ || 33 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ brahmāṇḍakathane pātālalokavarṇanaṃ nāma paṃcadaśo'dhyāyaḥ || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 15

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: