Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 13 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| sanatkumāra uvāca |
tapastapati yo'raṇye vanyamūlaphalāśanaḥ |
yo'dhīte ṛcamekāṃ hi phalaṃ syāttatsamaṃ mune || 1 ||
[Analyze grammar]

śruteradhyayanātpuṇyaṃ yadāpnoti dvijottamaḥ |
tadadhyāpanataścāpi dviguṇaṃ phalamaśnute || 2 ||
[Analyze grammar]

jagadyathā nirālokaṃ jāyate'śaśibhāskaram |
vinā tathā purāṇaṃ hyadhyeyamasmānmune sadā || 3 ||
[Analyze grammar]

tapyamānaṃ sadājñānānniraye yo'pi śāstrataḥ |
sambodhayati lokaṃ taṃ tasmātpūjyaḥ purāṇagaḥ || 4 ||
[Analyze grammar]

sarveṣāṃ caiva pātrāṇāṃ madhye śreṣṭhaḥ purāṇavit |
patanāttrāyate yasmāttasmātpātramudāhṛtam || 5 ||
[Analyze grammar]

martyabuddhirna kartavyā purāṇajñe kadācana |
purāṇajñassarvavettā brahmā viṣṇurharo guruḥ || 6 ||
[Analyze grammar]

dhanaṃ dhānyaṃ hiraṇyaṃ ca vāsāṃsi vividhāni ca |
deyaṃ purāṇavijñāya paratreha ca śarmmaṇe || 7 ||
[Analyze grammar]

yo dadāti mahāprītyā purāṇajñāya sajjanaḥ |
pātrāya śubhavastūni sa yāti paramāṃ gatim || 8 ||
[Analyze grammar]

mahīṃ gāṃ vā syaṃdanāṃśca gajānaśvāṃśca śobhanān |
yaḥ prayacchati pātrāya tasya puṇyaphalaṃ śṛṇu || 9 ||
[Analyze grammar]

akṣayānsarvakāmāṃśca paratreha ca janmani |
aśvamedhamakhasyāpi sa phalaṃ labhate pumān || 10 ||
[Analyze grammar]

mahī dadāti yastasmai kṛṣṭāṃ phalavatīṃ śubhām |
sa tārayati vai vaṃśyāndaśa pūrvāndaśāparān || 11 ||
[Analyze grammar]

iha bhuktvākhilānkāmānaṃte divyaśarīravān |
vimānena ca divyena śivalokaṃ sa gacchati || 12 ||
[Analyze grammar]

na yajñaistuṣṭimāyāṃti devāḥ prokṣaṇakairapi |
balibhiḥ puṣpapūjābhiryathā pustakavācanaiḥ || 13 ||
[Analyze grammar]

śaṃbhorāyatane yastu kārayeddharmapustakam |
viṣṇorarkasya kasyāpi śṛṇu tasyāpi tatphalam || 14 ||
[Analyze grammar]

rājasūyāśvamedhānāṃ phalamāpnoti mānavaḥ |
sūryalokaṃ ca bhittvāśu brahmalokaṃ sa gacchati || 15 ||
[Analyze grammar]

sthitvā kalpaśatānyatra rājā bhavati bhūtale |
bhuṃkte niṣkaṃṭakaṃ bhogānnātra kāryā vicāraṇā || 16 ||
[Analyze grammar]

aśvamedhasahasrasya yatphalaṃ samudāhṛtam |
tatphalaṃ samāvāpnoti devāgre yo japaṃ caret || 17 ||
[Analyze grammar]

itihāsapurāṇābhyāṃ śambhorāyatane śubhe |
nānyatprītikaraṃ śaṃbhostathānyeṣāṃ divaukasām || 18 ||
[Analyze grammar]

tasmātsarvaprayatnena kāryaṃ pustakavācanam |
tathāsya śravaṇaṃ premṇā sarvakāmaphalapradam || 19 ||
[Analyze grammar]

purāṇaśravaṇācchaṃbhorniṣpāpo jāyate naraḥ |
bhuktvā bhogānsuvipulāñchivalokamavāpnuyāt || 20 ||
[Analyze grammar]

rājasūyena yatpuṇyamagniṣṭomaśatena ca |
tatpuṇyaṃ labhate śaṃbhoḥ kathāśravaṇamātrataḥ || 21 ||
[Analyze grammar]

sarvatīrthāvagāhena gāṃ koṭipradānataḥ |
tat phalaṃ labhate śaṃbhoḥ kathāśravaṇato mune || 22 ||
[Analyze grammar]

ye śṛṇvaṃti kathāṃ śaṃbhossadā bhuvanapāvanīm |
te manuṣyā na maṃtavyā rudrā eva na saṃśayaḥ || 23 ||
[Analyze grammar]

śṛṇvatāṃ śivasatkīrtiṃ satāṃ kīrtayatāṃ ca tām |
padāmbujarajāṃsyeva tīrthāni munayo viduḥ || 24 ||
[Analyze grammar]

gaṃtuṃ niḥśreyasaṃ sthānaṃ ye'bhivāṃchanti dehinaḥ |
kathāṃ paurāṇikīṃ śaivīṃ bhaktyā śṛṇvaṃtu te sadā || 25 ||
[Analyze grammar]

kathāṃ paurāṇikīṃ śrotuṃ yadyaśaktassadā bhavet |
niyatātmā pratidinaṃ śṛṇuyādvā muhūrtakam || 26 ||
[Analyze grammar]

yadi pratidinaṃ śrotumaśakto mānavo bhavet |
puṇyamāsādiṣu mune śṛṇuyācchāṃkarīṃ kathām || 27 ||
[Analyze grammar]

śaivīṃ kathāṃ hi śṛṇvānaḥ puruṣo hi munīśvara |
sa nistarati saṃsāraṃ dagdhvā karmamahāṭavīm || 28 ||
[Analyze grammar]

kathāṃ śaivīṃ muhūrtaṃ vā tadarddhaṃ kṣaṇaṃ ca vā |
ye śṛṇvati narā bhaktyā na teṣāṃ durgatirbhavet || 29 ||
[Analyze grammar]

yatpuṇyaṃ sarvadāneṣu sarvayajñeṣu vā mune |
śaṃbhoḥ purāṇaśravaṇāttatphalaṃ niścalaṃ bhavet || 30 ||
[Analyze grammar]

viśeṣataḥ kalau vyāsa purāṇaśravaṇādṛte |
paro dharmo na puṃsāṃ hi muktidhyānaparaḥ smṛtaḥ || 31 ||
[Analyze grammar]

purāṇaśravaṇaṃ śambhornāmasaṃkīrtanaṃ tathā |
kalpadrumaphalaṃ ramyaṃ manuṣyāṇāṃ na saṃśayaḥ || 32 ||
[Analyze grammar]

kalau durmedhasāṃ puṃsāṃ dharmācārojhjhitātmanām |
hitāya vidadhe śambhuḥ purāṇākhyaṃ sudhārasam || 33 ||
[Analyze grammar]

eko'jarāmarasyādvai pibannevāmṛtaṃ pumān |
śambhoḥ kathāmṛtāpānātkulamevājarāmaram || 34 ||
[Analyze grammar]

yā gatiḥ puṇyaśīlānāṃ yajvanāṃ ca tapasvinām |
sā gatissahasā tāta purāṇaśravaṇātkhalu || 35 ||
[Analyze grammar]

jñānavāptiryadā na syādyogaśāstrāṇi yatnataḥ |
adhyetavyāni paurāṇaṃ śāstraṃ śrotavyameva ca || 36 ||
[Analyze grammar]

pāpaṃ saṃkṣīyate nityaṃ dharmmaścaiva vivarddhate |
purāṇaśravaṇājjñānī na saṃsāraṃ prapadyate || 37 ||
[Analyze grammar]

ataeva purāṇāni śrotavyāni prayatnataḥ |
dharmārthakāmalābhāya mokṣamārgāptaye tathā || 38 ||
[Analyze grammar]

yajñairdānaistapobhistu yatphalaṃ tīrthasevayā |
tatphalama samavāpnoti purāṇaśravaṇānnaraḥ || 39 ||
[Analyze grammar]

na bhaveyuḥ purāṇāni dharmamārge kṣaṇāni tu |
yadyatra yadvratī sthātā cātra pāratrakī kathām || 40 ||
[Analyze grammar]

ṣaḍviṃśatipurāṇānāṃ madhye'pyekaṃ śṛṇoti yaḥ |
paṭhedvā bhaktiyuktastu sa mukto nātra saṃśayaḥ || 41 ||
[Analyze grammar]

anyo na dṛṣṭassukhado hi mārgaḥ purāṇamārgo hi sadā variṣṭhaḥ |
śāstraṃ vinā sarvamidaṃ na bhāti sūryyeṇa hīnā iva jīvalokāḥ || 42 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ purāṇamāhātmyavarṇanaṃnāma trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 13

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: