Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 10 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sanatkumāra uvāca |
mithyāgamaṃ pravṛttastu dvijihvākhye ca gacchati |
jihvārddhakośavistīrṇahalaistīkṣṇaḥ prapīḍyate || 1 ||
[Analyze grammar]

nirbhartsayati yaḥ krūro mātaraṃ pitaraṃ gurum |
viṣṭhābhiḥ kṛmimiśrābhirmukhamāpūryya hanyate || 2 ||
[Analyze grammar]

ye śivāyatanārāmavāpīkūpataḍāgakān |
vidravaṃti dvijasthānaṃ narāstatra ramaṃti ca || 3 ||
[Analyze grammar]

kāmāyodvartanābhyaṃga snānapānāmbubhojanam |
krīḍanaṃ maithunaṃ dyūtamācaranti madoddhatā || 4 ||
[Analyze grammar]

pecire vividhairgherairikṣuyaṃtrādipīḍanaiḥ |
nirayāgniṣu pacyaṃte yāvadābhūtasaṃplavam || 5 ||
[Analyze grammar]

tena tenaiva rūpeṇa tāḍyate pāradārikāḥ |
gāḍhamāliṃgya te nārīṃ sutaptāṃ lohanirmitām || 6 ||
[Analyze grammar]

pūrvākārāśca puruṣāḥ prajvalanti samaṃtataḥ |
duścāriṇīṃ striyaṃ gāḍhamāliṃgaṃti rudaṃti ca || 7 ||
[Analyze grammar]

ye śṛṇvaṃti satāṃ niṃdāṃ teṣāṃ karṇaprapūraṇam |
agnivarṇairayaḥkīlaistaptaistāmrādinirmitaiḥ || 6 ||
[Analyze grammar]

trapusīsārakūṭādbhiḥ kṣīreṇa ca punaḥpunaḥ |
sutaptatīkṣṇatailena vajralepena vā punaḥ || 9 ||
[Analyze grammar]

kramādāpūryyakarṇāṃstu narakeṣu ca yātanāḥ |
anukrameṇa sarveṣu bhavaṃtyetāḥ samaṃtataḥ || 10 ||
[Analyze grammar]

sarvendriyāṇāmapyevaṃ kramātpāpena yātanāḥ |
bhavaṃti ghorāḥ pratyekaṃ śarīreṇa kṛtena ca || 11 ||
[Analyze grammar]

sparśadoṣeṇa ye mūḍhāsspṛśaṃti ca parastriyam |
teṣāṃ karo'gnivarṇābhiḥ pāṃśubhiḥ pūryyate bhṛśam || 12 ||
[Analyze grammar]

teṣāṃ kṣārādibhissarvaiśśarīramanulipyate |
yātanāśca mahākaṣṭāssarveṣu narakeṣu ca || 13 ||
[Analyze grammar]

kurvanti pitrorbhṛkuṭiṃ karanetrāṇi ye narā |
vaktrāṇi teṣāṃ sāṃtāni kīryyaṃte śaṃkubhirdṛḍham || 14 ||
[Analyze grammar]

yairindriyairnarā ye ca kurvanti parastriyam |
indriyāṇi ca teṣāṃ vai vikurvaṃti tathaiva ca || 15 ||
[Analyze grammar]

paradārāṃśca paśyanti lubdhāsstabdhena cakṣuṣā |
sūcībhiścāgnivarṇābhisteṣāṃ netraprapūraṇam || 16 ||
[Analyze grammar]

kṣārādyaiśca kramātsarvā ihaiva yamayātanāḥ |
bhavaṃti muniśārdūla satyaṃsatyaṃ na saṃśayaḥ || 17 ||
[Analyze grammar]

devāgniguruviprebhyaścānivedya prabhuṃjate |
lohakīlaśataistaptaistajjihvāsyaṃ ca pūryyate || 18 ||
[Analyze grammar]

ye devārāmapuṣpāṇi lobhātsaṃgṛhya pāṇinā |
jighraṃti ca narā bhūyaḥ śirasā dhārayaṃti ca || 19 ||
[Analyze grammar]

āpūryyate śirasteṣāṃ taptairlohasya śaṃkubhiḥ |
nāsikā vātibahulaistataḥ kṣārādibhirbhṛśam || 20 ||
[Analyze grammar]

ye niṃdanti mahātmānaṃ vācakaṃ dharmmadeśikam |
devāgnigurubhaktāṃśca dharmaśāstraṃ ca śāśvatam || 21 ||
[Analyze grammar]

teṣāmurasi kaṇṭhe ca jihvāyāṃ daṃtasandhiṣu |
tālunyoṣṭhe nāsikāyāṃ mūrdhni sarvāṅgasandhiṣu || 22 ||
[Analyze grammar]

agnivarṇāstu taptāśca triśākhā lohaśaṃkavaḥ |
ākhidyaṃte ca bahuśaḥ sthāneṣveteṣu mudgaraiḥ || 23 ||
[Analyze grammar]

tataḥ kṣāreṇa dīptena pūryate hi samaṃ tataḥ |
yātanāśca mahatyo vai śarīrasyāti sarvataḥ || 24 ||
[Analyze grammar]

aśeṣanarakeṣveva kramaṃti kramaśaḥ punaḥ |
ye gṛhṇanti paradravyaṃ padbhyāṃ vipraṃ spṛśaṃti ca || 25 ||
[Analyze grammar]

śivopakaraṇaṃ gāṃ ca jñānādilikhitaṃ ca yat |
hastapādādibhisteṣāmāpūryyaṃte samaṃtataḥ || 26 ||
[Analyze grammar]

narakeṣu ca sarveṣu vicitrā dehayātanāḥ |
bhavaṃti bahuśaḥ kaṣṭāḥ pāṇipādasamudbhavāḥ || 27 ||
[Analyze grammar]

śivāyatanaparyyaṃte devārāmeṣu kutracit |
samutsṛjaṃti ye pāpāḥ purīṣaṃ mūtrameva ca || 28 ||
[Analyze grammar]

teṣāṃ śiśnaṃ savṛṣaṇaṃ cūrṇyate lohamudgaraiḥ |
sūcībhiragnivarṇābhiskathā tvāpūryyate punaḥ || 29 ||
[Analyze grammar]

tataḥ kṣāreṇa mahatā tīvreṇa ca punaḥ punaḥ |
drutena pūryate gāḍhaṃ gude śiśne ca dehinaḥ || 30 ||
[Analyze grammar]

manassarvendriyāṇāṃ ca yasmā dduḥkhaṃ prajāyate |
dhane satyapi ye dānaṃ na prayacchaṃti tṛṣṇayā || 31 ||
[Analyze grammar]

atithiṃ cāvamanyate kāle prāpte gṛhāśrame |
tasmātte duṣkṛtaṃ prāpya gacchaṃti niraye'śucau || 32 ||
[Analyze grammar]

ye'nnaṃ dattvā hi bhuṃjaṃti na śvabhyassaha vāyasaiḥ |
teṣāṃ ca vivṛtaṃ vaktraṃ kīlakadvayatāḍitam || 33 ||
[Analyze grammar]

kṛmibhiḥ prāṇibhiścograirlohatuṇḍaiśca vāyasaiḥ |
upadravairbahuvidhairugrairaṃtaḥ prapīḍyate || 34 ||
[Analyze grammar]

śyāmaśca śabalaścaiva yamamārgānurodhakau |
yau stastābhyāṃ prayacchāmi tau gṛhṇītāmimaṃ balim || 35 ||
[Analyze grammar]

ye vā varuṇavāyavyā yāmyā nairṛtyavāyasāḥ |
vāyasā puṇyakarmāṇaste pragṛhṇaṃtu me balim || 36 ||
[Analyze grammar]

śivāmabhyarcya yatnena hutvāgnau vidhipūrvakam |
śaivairmantrairbaliṃ ye ca dadaṃte na ca te yamam || 37 ||
[Analyze grammar]

paśyaṃti tridivaṃ yāṃti tasmāddadyāddinedine |
maṇḍalaṃ caturasraṃ tu kṛtvā gaṃdhādivāsitam || 38 ||
[Analyze grammar]

dhanvantaryarthamīśānyāṃ prācyāmindrāya niḥkṣipet |
yāmyāṃ yamāya vāruṇyāṃ sudakṣomāya dakṣiṇe || 39 ||
[Analyze grammar]

pitṛbhyastu vinikṣipya prācyāmaryamaṇe tataḥ |
dhātuścaiva vidhātuśca dvāradeśe viniḥkṣipet || 40 ||
[Analyze grammar]

śvabhyaśca śvapatibhyaśca vayobhyo vikṣipeddhuvi |
devaiḥ pitṛmanuṣyaiśca pretairbhūtaissaguhyakai || 41 ||
[Analyze grammar]

vayobhiḥ kṛmikīṭaiśca gṛhasthaścopajīvyate |
svāhākāraḥ svadhākāro vaṣaṭkārastṛtīyakaḥ || 42 ||
[Analyze grammar]

haṃtakārastathaivānyo dhenvā stanacatuṣṭayam |
svāhākāraṃ stanaṃ devāssvadhāṃ ca pitarastathā || 43 ||
[Analyze grammar]

vaṣaṭkāraṃ tathaivānye devā bhūteśvarāstathā |
haṃtakāraṃ manuṣyāśca pibaṃti satataṃ sta nam || 44 ||
[Analyze grammar]

yastvetāṃ mānavo dhenuṃ śraddhayā hyanupūrvikām |
karoti satataṃ kāle sāgnitvāyopakalpyate || 45 ||
[Analyze grammar]

yastāṃ jahāti vā svasthastāmisre sa tu majjati |
tasmāddattvā baliṃ tebhyo dvārasthaściṃtayetkṣaṇam || 46 ||
[Analyze grammar]

kṣudhārtamatithiṃ samyagekagrāmanivāsinam |
bhojayettaṃ śubhānnena yathāśaktyātmabhojanāt || 47 ||
[Analyze grammar]

atithiryasya bhagnāśo gṛhātpratinivartate |
sa tasmai duṣkṛtaṃ dattvā puṇyamā dāya gacchati || 48 ||
[Analyze grammar]

tato'nnaṃ priyamevāśnannaraḥ śṛṃkhalavānpunaḥ |
jihvāvegena viddhotra ciraṃ kālaṃ sa tiṣṭhati || 49 ||
[Analyze grammar]

yatastaṃ māṃsamuddhatya tilamātrapramāṇataḥ |
khādituṃ dīyate teṣāṃ bhittvā caiva tu śoṇitam || 50 ||
[Analyze grammar]

niśśeṣataḥ kaśābhistu pīḍyate kramaśaḥ punaḥ |
bubhukṣayātikaṣṭaṃ hi tathāyāti pipāsayā || 51 ||
[Analyze grammar]

evamādyā mahāghorā yātanāḥ pāpakarmaṇām |
aṃte yatpratipannaṃ hi tatsaṃkṣepeṇa saṃśṛṇu || 52 ||
[Analyze grammar]

yaḥ karoti mahāpāpaṃ dharmmaṃ carati vai laghu |
dharmmaṃ gurutaraṃ vāpi tathāvasthe tayoḥ śṛṇu || 53 ||
[Analyze grammar]

sukṛtasya phalaṃ noktaṃ gurupā paprabhāvataḥ |
na minoti sukhaṃ tatra bhogairbahubhiranvitaḥ || 54 ||
[Analyze grammar]

tathodvignotisaṃtapto na bhakṣyairmanyate sukham |
abhāvādagrato'nyasya pratikalpaṃ dinedine || 55 ||
[Analyze grammar]

pumānyo gurudharmmā'pi sopavāso yathā gṛhī |
vittavānna vijānāti pīḍāṃ niyamasaṃsthitaḥ || 56 ||
[Analyze grammar]

tāni pāpāni ghorāṇi saṃti yaiśca naro bhuvi |
śatadhā bhedamāpnoti girirvajrahato yathā || 57 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ narakagatibhogavarṇanaṃ nāma daśamo'dhyāyaḥ || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 10

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: