Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 11 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| vyāsa uvāca |
kṛtapāpā narā yāṃti duḥkhena mahatānvitāḥ |
yamamārge sukhaṃ yaiśca tāndharmānvada me prabho || 1 ||
[Analyze grammar]

|| sanatkumāra uvāca |
avaśyaṃ hi kṛtaṃ karma bhoktavyamavicārataḥ |
śubhāśubhamatho vakṣye tāndharmmānsukhadāyakān || 2 ||
[Analyze grammar]

atra ye śubhakarmmāṇaḥ saumyacittā dayānvitāḥ |
sukhena te narā yāṃti yamamārgaṃ bhayāvaham || 3 ||
[Analyze grammar]

yaḥ pradadyād dvijendrāṇāmupānatkāṣṭhapāduke |
sa naro'śvena mahatā sukhaṃ yāti yamālayam || 4 ||
[Analyze grammar]

chatradānena gacchaṃti yathā chatreṇa dehinaḥ |
śibikāyāḥ pradānena tadrathena sukhaṃ vrajet || 5 ||
[Analyze grammar]

śayyāsanapradānena sukhaṃ yāti suviśramam |
ārāmacchāyākartāro mārge vā vṛkṣaropakāḥ |
vrajanti yamalokaṃ ca ātape'ti gataklamāḥ || 6 ||
[Analyze grammar]

yāṃti puṣpagayānena puṣpārāmakarā narāḥ |
devāyatanakartāraḥ krīḍaṃti ca gṛhodare || 7 ||
[Analyze grammar]

kartāraśca tathā ye ca yatīnāmāśramasya ca |
anāthamaṇḍapānāṃ tu krīḍaṃti ca gṛhodare || 8 ||
[Analyze grammar]

devāgniguruviprāṇāṃ mātāpitrośca pūjakāḥ |
pūjyamānā narā yāṃti kāmukena yathāsukham || 9 ||
[Analyze grammar]

dyotayaṃto diśassarvā yāṃti dīpapradāyinaḥ |
pratiśrayapradānena sukhaṃ yāṃti nirāmayāḥ || 10 ||
[Analyze grammar]

viśrāmyamāṇā gacchaṃti guruśuśrūṣakā narāḥ |
ātodyavipradātārassukhaṃ yāṃti svake gṛhe || 11 ||
[Analyze grammar]

sarvakāmasamṛddhena yathā gacchaṃti gopradāḥ |
atra dattānnapānāni tānyāpnoti naraḥ pathi || 12 ||
[Analyze grammar]

pādaśaucapradānena sajalena pathā vrajet |
pādābhyaṃgaṃ ca yaḥ kuryādaśvapṛṣṭhena gacchati || 13 ||
[Analyze grammar]

pādaśaucaṃ tathābhyaṃgaṃ dīpamannaṃ pratiśrayam |
yo dadāti sadā vyāsa nopasarpati taṃ yamaḥ || 14 ||
[Analyze grammar]

hemaratnapradānena yāti durgāṇi nistaran |
raupyānaḍutsragdānena yamalokaṃ sukhena saḥ || 15 ||
[Analyze grammar]

ityevamādibhirdānaissukhaṃ yāṃti yamālayam |
svarge tu vividhānbhogānprāpnuvaṃti sadā narāḥ || 16 ||
[Analyze grammar]

sarveṣāmeva dānānāmannadānaṃ paraṃ smṛtam |
sadyaḥ prītikaraṃ hṛdyaṃ balabuddhivivardhanam || 17 ||
[Analyze grammar]

nānnadānasamaṃ dānaṃ vidyate munisattama |
annādbhavaṃti bhūtāni tadabhāve mriyaṃti ca || 18 ||
[Analyze grammar]

raktaṃ māṃsaṃ vasā śukraṃ kramādannātpravardhate |
śukrādbhavaṃti bhūtāni tasmādannamayaṃ jagat || 19 ||
[Analyze grammar]

hemaratnāśvanāgendrairnārīsrakcaṃdanādibhiḥ |
samastairapi saṃprāptairna ramaṃti bubhukṣitāḥ || 20 ||
[Analyze grammar]

garbhasthā jāyamānāśca bālavṛddhāśca madhyamāḥ |
āhāramabhikāṃkṣaṃti devadānavarākṣasāḥ || 21 ||
[Analyze grammar]

kṣudhā niśśeṣarogāṇāṃ vyādhiḥ śreṣṭhatamaḥ smṛtaḥ |
sa cānnauṣadhilepena naśyatīha na saṃśayaḥ || 22 ||
[Analyze grammar]

nāsti kṣudhāsamaṃ duḥkhaṃ nāsti rogaḥ kṣudhāsamaḥ |
nāstyarogasamaṃ saukhyaṃ nāsti krodhasamo ripuḥ || 23 ||
[Analyze grammar]

ataeva mahatpuṇyamannadāne prakīrtitam |
tathā kṣudhāgninā taptā mriyaṃte sarvadehinaḥ || 24 ||
[Analyze grammar]

annadaḥ prāṇadaḥ proktaḥ prāṇadaścāpi sarvadaḥ |
tasmādannapradānena sarvadānaphalaṃ labhet || 25 ||
[Analyze grammar]

yasyānnapānapuṣṭāṅgaḥ kurute puṇyasaṃcayam |
annapradātustasyārddhaṃ kartuścārddhaṃ na saṃśayaḥ || 26 ||
[Analyze grammar]

trailokye yāni ratnāni bhogastrīvāhanāni ca |
annadānapradassarvamihāmutra ca tallabhet || 27 ||
[Analyze grammar]

dharmmārthakāmamokṣāṇāṃ dehaḥ paramasādhanam |
tasmādannena pānena pālayeddehamātmanaḥ || 28 ||
[Analyze grammar]

annameva praśaṃsaṃti sarvameva pratiṣṭhitam |
annena sadṛśaṃ dānaṃ na bhūtaṃ na bhaviṣyati || 29 ||
[Analyze grammar]

annena dhāryyate sarvaṃ viśvaṃ jagadidaṃ mune |
annamūrjaskaraṃ loke prāṇā hyanne pratiṣṭhitāḥ || 30 ||
[Analyze grammar]

dātavyaṃ bhikṣave cānnaṃ brāhmaṇāya mahātmane |
kuṭuṃbaṃ pīḍayitvāpi hyātmano bhūtimicchatā || 31 ||
[Analyze grammar]

vidadāti nidhiśreṣṭhaṃ yo dadyādannamarthine |
brāhmaṇāyārtarūpāya pāralaukikamātmanaḥ || 32 ||
[Analyze grammar]

arcayedbhūtimanvicchankāle dvijamupasthitam |
śrāṃtamadhvani vṛttyarthaṃ gṛhastho gṛhamāgatam || 33 ||
[Analyze grammar]

annadaḥ pūjayedvyāsaḥ suśīlastu vimatsaraḥ |
krodhamutpatitaṃ hitvā divi ceha mahatsukham || 34 ||
[Analyze grammar]

nābhiniṃdedadhigataṃ na praṇudyātkathaṃcana |
api śvapāke śuni vā nānnadānaṃ praṇaśyati || 35 ||
[Analyze grammar]

śrāṃtāyādṛṣṭapūrvāya hyannamadhvani vartate |
yo dadyādaparikliṣṭaṃ sa samṛddhimavāpnuyāta || 36 ||
[Analyze grammar]

pitṝndevāṃstathā viprānatithīṃśca mahāmune |
yo naraḥ prīṇayatyannaistasya puṇyaphalaṃ mahat || 37 ||
[Analyze grammar]

annaṃ pānaṃ ca śūdre'pi brāhmaṇe ca viśiṣyate |
na pṛcchedgotracaraṇaṃ svādhyāyaṃ deśameva ca || 38 ||
[Analyze grammar]

bhikṣito brāhmaṇeneha dadyādannaṃ ca yaḥ pumān |
sa yāti paramaṃ svargaṃ yāvadābhūtasaṃplavam || 39 ||
[Analyze grammar]

annadasya ca vṛkṣāśca sarvakāmaphalānvitāḥ |
bhavaṃtīha yathā viprā harṣayuktāstriviṣṭape || 40 ||
[Analyze grammar]

annadānena ye lokāssvarge viracitā mune |
annadāturmahādivyāstāñchṛṇuṣva mahāmune || 41 ||
[Analyze grammar]

bhavanāni prakāśaṃte divi teṣāṃ mahātmanām |
nānāsaṃsthānarūpāṇi nānā kāmānvitāni ca || 42 ||
[Analyze grammar]

sarvakāmaphalāścāpi vṛkṣā bhavanasaṃsthitāḥ |
hemavāpyaḥ śubhāḥ kūpā dīrghikāścaiva sarvaśaḥ || 43 ||
[Analyze grammar]

ghoṣayaṃti ca pānāni śubhānyatha sahasraśaḥ |
bhakṣyabhojyamayāśśailā vāsāṃsyābharaṇāni ca || 44 ||
[Analyze grammar]

kṣīraṃ sravaṃtyassaritastathaivājyasya parvatāḥ |
prāsādāḥ pāṇḍurābhāsāśśayyāśca kanakojjvalāḥ || 45 ||
[Analyze grammar]

tānannadāśca gacchaṃti tasmādannaprado bhavet |
yadīcchedātmano bhavyamiha loke paratra ca || 46 ||
[Analyze grammar]

ete lokāḥ puṇyakṛtāmannadānāṃ mahāprabhāḥ |
tasmādannaṃ viśeṣeṇa dātavyaṃ mānavairdhruvam || 47 ||
[Analyze grammar]

annaṃ prajāpatissākṣādannaṃ viṣṇussvayaṃ haraḥ |
tasmādannasamaṃ dānaṃ na bhūtaṃ na bhaviṣyati || 48 ||
[Analyze grammar]

kṛtvāpi sumahatpāpaṃ yaḥ paścādannado bhavet |
vimuktassarvapāpebhyassvargalokaṃ sa gacchati || 49 ||
[Analyze grammar]

annapānāśvagovastraśayyācchatrāsanāni ca |
pretaloke praśastāni dānānyaṣṭau viśeṣataḥ || 50 ||
[Analyze grammar]

evaṃ dānaviśeṣeṇa dharmarājapuraṃ naraḥ |
yasmādyāti vimānena tasmāddānaṃ samācaret || 51 ||
[Analyze grammar]

etadākhyānamanaghamannadānaprabhāvataḥ |
yaḥ paṭhetpāṭhayedanyānsa samṛddhaḥ prajāyate || 52 ||
[Analyze grammar]

śṛṇuyācchrāvayecchrāddhe brāhmaṇānyo mahāmune || |
akṣayyamannadānaṃ ca pitṝṇāmupatiṣṭhati || 53 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe paṃcamyāmumāsaṃhitāyāmannadānamāhātmyavarṇanaṃ nāmaikādaśo'dhyāyaḥ || 11 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 11

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: