Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 5 Chapter 9 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

|| sanatkumāra uvāca |
eṣu pāpāḥ prapacyaṃte śoṣyaṃte narakāgniṣu |
yātanābhirvicitrābhirāsvakarmmakṣayādbhṛśam || 1 ||
[Analyze grammar]

svamalaprakṣayādyadvadagnau dhāsyaṃti dhātavaḥ |
tatra pāpakṣayātpāpā narāḥ karmānurūpataḥ || 2 ||
[Analyze grammar]

sugāḍhaṃ hastayorbaddhvā tataśśṛṃkhalayā narāḥ |
mahāvṛkṣāgraśākhāsu lambyante yamakiṃkaraiḥ || 3 ||
[Analyze grammar]

tataste sarvayatnena kṣiptā dolaṃti kiṃkaraiḥ |
dolaṃtaścātivegena visaṃjñā yāṃti yojanam || 4 ||
[Analyze grammar]

aṃtarikṣasthitānāṃ ca lohabhāraśataṃ punaḥ |
pādayorbadhyate teṣāṃ yamadūtairmahābalaiḥ || 5 ||
[Analyze grammar]

tena bhāreṇa mahatā prabhṛśaṃ tāḍitā narāḥ |
dhyāyaṃti svāni karmāṇi tūṣṇīṃ tiṣṭhanti niścalāḥ || 6 ||
[Analyze grammar]

tatoṃ'kuśairagnivarṇairloha daṇḍaiśca dāruṇaiḥ |
hanyaṃte kiṃkaraighoraissamantātpāpakarmmiṇaḥ || 7 ||
[Analyze grammar]

tataḥ kṣāreṇa dīptena vahnerapi viśeṣataḥ |
samaṃtataḥ pralipyaṃte tīveṇa tu punaḥ punaḥ || 8 ||
[Analyze grammar]

drutenātyaṃtaliptena kṛttāṃgā jarjarīkṛtāḥ |
punarvidāryya cāṃgāni śirasaḥ prabhṛti kramāt || 9 ||
[Analyze grammar]

vṛtākavatprapacyaṃte taptalohakaṭāhakaiḥ |
viṣṭhāpūrṇe tathā kūpe kṛmīṇāṃ nicaye punaḥ || 10 ||
[Analyze grammar]

medo'sṛkpūyapūrṇāyāṃ vāpyāṃ kṣipyaṃti te punaḥ |
bhakṣyaṃte kṛmibhistīkṣṇairloṃhatuṃḍaiśca vāyasaiḥ || 11 ||
[Analyze grammar]

śvabhirddaṃśairvṛkairvyāghrairraudraiśca vikṛtānanaiḥ |
pacyaṃte matsyavaccāpi pradīptāṃgārarāśiṣu || 12 ||
[Analyze grammar]

bhinnāḥ śūlaistu tīkṣṇaiśca narāḥ pāpena karmmaṇā |
tailayantreṣu cākramya ghoraiḥ karmmabhirātmanaḥ || 13 ||
[Analyze grammar]

tilā iva prapīḍyaṃte cakrākhye janapiṃḍakāḥ |
bhrajyaṃte cātape tapte lohabhāṇḍeṣvanekadhā || 14 ||
[Analyze grammar]

tailapūrṇakaṭāheṣu sutapteṣu punaḥpunaḥ |
bahudhā pacyate jihvā prapīḍyorasi pādayoḥ || 15 ||
[Analyze grammar]

yātanāśca mahatyo'tra śarīrasyāti sarvataḥ |
niśśeṣanarakeṣvevaṃ kramaṃti kramaśo narāḥ || 16 ||
[Analyze grammar]

narakeṣu ca sarveṣu vicitrā yamayātanā |
yāmyaiśca dīyate vyāsa sarvāṃgeṣu sukaṣṭadā || 17 ||
[Analyze grammar]

jvaladaṃgāramādāya mukhamāpūryya tāḍyate |
tataḥ kṣāreṇa dīptena tāmreṇa ca punaḥpunaḥ || 18 ||
[Analyze grammar]

ghṛtenātyantataptena tadā tailena tanmukham |
itastataḥ pīḍayitvā bhṛśamāpūryya hanyate || 19 ||
[Analyze grammar]

viṣṭhābhiḥ kṛmibhiścāpi pūryamāṇāḥ kvacitkvacit |
pariṣvajaṃti cātyugrāṃ pradīptāṃ lohaśālmalīm || 20 ||
[Analyze grammar]

hanyaṃte pṛṣṭhadeśe ca punardīptairmahāghanaiḥ |
dantureṇādikaṃṭhena krakacena balīsayā || 21 ||
[Analyze grammar]

śiraḥprabhṛti pīḍyaṃte ghoraiḥ karmabhirātmajaiḥ |
khādyaṃte ca svamāṃsāni pīyate śoṇitaṃ svakam || 22 ||
[Analyze grammar]

annaṃ pānaṃ na dattaṃ yaissarvadā svātmapoṣakaiḥ |
ikṣuvatte prapīḍyaṃte jarjarīkṛtya mudgaraiḥ || 23 ||
[Analyze grammar]

asitālavane ghore chidyante khaṇḍaśastataḥ |
sūcībhirbhinnasarvāṅgāstaptaśūlāgraropitāḥ || 24 ||
[Analyze grammar]

saṃcālyamānā bahuśaḥ kliśyaṃte na mriyanti ca |
tathā ca taccharīrāṇi sukhaduḥkhasahāni ca || 25 ||
[Analyze grammar]

dehādutpāṭya māṃsāni bhidyaṃte svaiśca mudgaraiḥ |
daṃturākṛtibhirrghorairyamadūtairbalotkaṭaiḥ || 26 ||
[Analyze grammar]

nirucchvāse niruchvāsāstiṣṭhaṃti narake ciram |
uttāḍyaṃte tathochvāse vālukāsadane narāḥ || 27 ||
[Analyze grammar]

raurave rodamānāśca pīḍyaṃte vividhai vadhaiḥ |
mahārauravapīḍābhirmahāṃto'pi rudaṃti ca || 28 ||
[Analyze grammar]

patsu vaktre gude muṃḍe netrayoścaiva mastake |
nihanyaṃte ghanaistīkṣṇaissutaptairloha śaṃkubhiḥ || 29 ||
[Analyze grammar]

sutaptāvālukāyāṃ tu prayojyaṃte muhurmuhuḥ |
jaṃtupaṃke bhṛśaṃ tapte kṣiptāḥ krandaṃti visvaram || 30 ||
[Analyze grammar]

kuṃbhīpākeṣu ca tathā taptataileṣu vai mune |
pāpinaḥ kūrakarmmāṇo'sahyeṣu sarvathā punaḥ || 31 ||
[Analyze grammar]

lālābhakṣeṣu pāpāste pātyaṃte duḥkhadeṣu vai |
nānāsthāneṣu pacyaṃte narakeṣu punaḥpunaḥ || 32 ||
[Analyze grammar]

sūcīmukhe mahākleśe narake pātyate naraḥ |
pāpī puṇyavihīnaśca tāḍyate yamakiṃkaraiḥ || 33 ||
[Analyze grammar]

lauhakumbhe viniḥkṣiptāḥ śvasantaśca śanaiḥśanaiḥ |
mahāgninā prapacyaṃte svapāpaireva mānavāḥ || 34 ||
[Analyze grammar]

dṛḍhaṃ rajjvādibhirbaddhvā prapīḍyaṃte śilāsu ca |
kṣipyaṃte cāndhakūpeṣu daśyaṃte bhramarairbhṛśam || 35 ||
[Analyze grammar]

kṛmibhirbhinnasarvāṃgāśśataśo jarjarīkṛtāḥ |
sutīkṣṇakṣārakūpeṣu kṣipyaṃte tadanaṃtaram || 36 ||
[Analyze grammar]

mahājvāle'tra narake pāpāḥ krandaṃti duḥkhitāḥ |
itaścetaśca dhāvaṃti dahyamānāstadarciṣā || 37 ||
[Analyze grammar]

pṛṣṭhe cānīya tuṇḍābhyāṃ vinyasta skaṃdhayojite |
tayormadhyena vākṛṣya bāhupṛṣṭhena gāḍhataḥ || 38 ||
[Analyze grammar]

baddhvā parasparaṃ sarve subhṛśaṃ pāparajjubhiḥ |
baddhapiṃḍāstu dṛśyaṃte mahā jvāle tu yātanāḥ || 39 ||
[Analyze grammar]

rajjubhirveṣṭitāścaiva praliptāḥ karddamena ca |
karīṣatuṣavahnau ca pacyaṃte na mriyaṃti ca || 40 ||
[Analyze grammar]

sutīkṣṇaṃ caritāste hi karkaśāsu śilāsu ca |
āsphālya śataśaḥ pāpāḥ pacyaṃte tṛṇavattataḥ || 41 ||
[Analyze grammar]

śarīrābhyaṃtaragataiḥ prabhūtaiḥ kṛmibhirnarāḥ |
bhakṣyaṃte tīkṣṇavadanairātmadehakṣayādbhṛśam || 42 ||
[Analyze grammar]

kṛmīṇāṃ nicaye kṣiptāḥ pūyamāṃsāsthirāśiṣu |
tiṣṭhaṃtyudvignahṛdayāḥ parvatābhyāṃ nipīḍitāḥ || 43 ||
[Analyze grammar]

taptena vajralepena śarīramanulipyate |
adhomukhordhvapādāśca tātapyaṃte sma vahninā || 44 ||
[Analyze grammar]

vadanāṃtaḥ pravinyastāṃ suprataptāmayogadām |
te khādanti parādhīnāstaistāḍyaṃte samudgaraiḥ || 45 ||
[Analyze grammar]

itthaṃ vyāsa kukarmmāṇo narakeṣu pacaṃti hi |
varṇayāmi vivarṇatvaṃ teṣāṃ tattvāya karmmiṇām || 46 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe pañcamyāmumāsaṃhitāyāṃ sāmānyato narakagativarṇanaṃnāma navamo'dhyāyaḥ || 9 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 9

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: