Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 34 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
evaṃ pracalite cāsmin vīrabhadre gaṇānvite |
duṣṭacihnāni dakṣeṇa dṛṣṭāni vibudhairapi || 1 ||
[Analyze grammar]

utpātā vividhāścāsan vīrabhadre gaṇānvite |
trividhā api devarṣe yajñavidhvaṃsasūcakāḥ || 2 ||
[Analyze grammar]

dakṣavāmākṣibāhūruvispaṃdassamajāyata |
nānākaṣṭapradastāta sarvathā'śubhasūcakaḥ || 3 ||
[Analyze grammar]

bhūkaṃpassamabhūttatra dakṣayāgasthale tadā |
dakṣopaśyacca madhyāhne nakṣatrāṇyadbhutāni ca || 4 ||
[Analyze grammar]

diśaścāsansumalināḥ karburobhūddivākaraḥ |
pariveṣasahasreṇa saṃkrāṃtaśca bhayaṃkaraḥ || 5 ||
[Analyze grammar]

nakṣatrāṇi pataṃti sma vidyudagniprabhāṇi ca |
nakṣatrāṇāmabhūdvakrā gatiścādhomukhī tadā || 6 ||
[Analyze grammar]

gṛdhrā dakṣa śiraḥ spṛṣṭvā samudbhūtāḥ sahasraśaḥ |
āsīdgṛdhrapakṣacchāyaissacchāyo yāgamaṃḍapaḥ || 7 ||
[Analyze grammar]

vavāśire yāgabhūmau kroṣṭāro netrakastadā |
ulkāvṛṣṭirabhūttatra śvetavṛścikasaṃbhavā || 8 ||
[Analyze grammar]

kharā vātā vavustatra pāṃśuvṛṣṭisamanvitāḥ |
śalabhāśca samudbhūtā vivartānilakaṃpitāḥ || 9 ||
[Analyze grammar]

rītaiśca pavanai rūrddhvaṃ sa dakṣādhvaramaṃḍapaḥ |
daivānvitena dakṣeṇa yaḥ kṛto nūtanodbhutaḥ || 10 ||
[Analyze grammar]

vemurdakṣādayassarve tadā śoṇitamadbhutam |
vemuśca māṃsakhaṇḍāni saśalyāni muhurmuhuḥ || 11 ||
[Analyze grammar]

sakaṃpāśca babhūvuste dīpā vātahatā iva |
duḥkhitāścābhavansarve śastradhārāhatā iva || 12 ||
[Analyze grammar]

tadā ninādajātāni bāṣpavarṣāṇi tatkṣaṇe |
prātastuṣāravarṣīṇi padmānīva vanāṃtare || 13 ||
[Analyze grammar]

dakṣādyakṣīṇi jātāni hyakasmādviśadānyapi |
niśāyāṃ kamalāścaiva kumudānīva saṃgave || 14 ||
[Analyze grammar]

asṛgvavarṣa devaśca timireṇāvṛtā diśaḥ |
digdāhobhūdviśeṣeṇa trāsayan sakalāñjanān || 15 ||
[Analyze grammar]

evaṃ vidhānyariṣṭāni dadṛśurvibudhādayaḥ |
bhayamāpedire'tyaṃtaṃ mune viṣṇvādikāstadā || 16 ||
[Analyze grammar]

bhuvi te mūrchitāḥ peturhā hatāḥ sma itīrayan |
taravastīrasaṃjātā nadīvegahatā iva || 17 ||
[Analyze grammar]

patitvā te sthitā bhūmau krūrāḥ sarpā hatā iva |
kaṃdukā iva te bhūyaḥ patitāḥ punarutthitāḥ || 18 ||
[Analyze grammar]

tataste tāpasaṃtaptā ruruduḥ kurarī iva |
rodanadhvanisaṃkrātoruktipratyuktikā iva || 19 ||
[Analyze grammar]

savaikuṃṭhāstatassarve tadā kuṃṭhitaśaktayaḥ |
svasvopakaṃṭhamākaṃṭhaṃ luluṭhuḥ kamaṭhā iva || 20 ||
[Analyze grammar]

etasminnaṃtare tatra saṃjātā cāśarīravāk |
śrāvayatyakhilān devāndakṣaṃ caiva viśeṣataḥ || 21 ||
[Analyze grammar]

ākāśavāṇyuvāca |
dhik janma tava dakṣādya mahāmūḍhosi pāpadhīḥ |
bhaviṣyati mahadduḥkhamanivāryaṃ harodbhavam || 22 ||
[Analyze grammar]

hāhāpi notra ye mūḍhāstava devādayasthitāḥ |
teṣāmapi mahāduḥkhaṃ bhaviṣyati na saṃśayaḥ || 23 ||
[Analyze grammar]

brahmovāca || tacchrutvākāśavacanaṃ dṛṣṭvāriṣṭāni tāni ca |
dakṣaḥ prāpadbhayaṃ cāti pare devādayopi ha || 24 ||
[Analyze grammar]

vepamānastadā dakṣo vikalaścāti cetasi |
agacchaccharaṇaṃ viṣṇoḥ svaprabhoriṃdirāpateḥ || 25 ||
[Analyze grammar]

supraṇamya bhayāviṣṭaḥ saṃstūya ca vicetanaḥ |
avocaddevadevaṃ taṃ viṣṇuṃ svajanavatsalam || 26 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satī khaṃḍe duśśakunadarśanaṃ nāma catustriṃśo'dhyāyaḥ || 34 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 34

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: