Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 35 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

dakṣa uvāca |
devadeva hare viṣṇo dīnabaṃdho kṛpānidhe |
mama rakṣā vidhātavyā bhavatā sādhvarasya ca || 1 ||
[Analyze grammar]

rakṣakastvaṃ makhasyaiva makhakarmā makhātmakaḥ |
kṛpā vidheyā yajñasya bhaṃgo bhavatu na prabho || 2 ||
[Analyze grammar]

|| brahmovāca |
itthaṃ bahuvidhāṃ dakṣaḥ kṛtvā vijñaptimādarāt |
papāta pādayostasya bhayavyākulamānasaḥ || 3 ||
[Analyze grammar]

utthāpya taṃ tato viṣṇurdakṣaṃ viklinnamānasam |
śrutvā ca tasya tadvākyaṃ kumaterasmaracchivam || 4 ||
[Analyze grammar]

smṛtvā śivaṃ maheśānaṃ svaprabhuṃ parameśvaram |
avadacchivatattvajño dakṣaṃ sabodhayanhariḥ || 5 ||
[Analyze grammar]

hariruvāca |
śṛṇu dakṣa pravakṣyāmi tattvataḥ śṛṇu me vacaḥ |
sarvathā te hitakaraṃ mahāmaṃtrasukhapradam || 6 ||
[Analyze grammar]

avajñā hi kṛtā dakṣa tvayā tattvamajānatā |
sakalādhīśvarasyaiva śaṃkarasya parātmanaḥ || 7 ||
[Analyze grammar]

īśvarāvajñayā sarvaṃ kāryaṃ bhavati sarvathā |
viphalaṃ kevalaṃ naiva vipattiśca padepade || 8 ||
[Analyze grammar]

apūjyā yatra pūjyaṃte pūjanīyo na pūjyate |
trīṇi tatra bhaviṣyaṃti dāridryaṃ maraṇaṃ bhayam || 9 ||
[Analyze grammar]

tasmātsarvaprayatnena mānanīyo vṛṣadhvajaḥ |
amānitānmaheśācca mahadbhayamupasthitam || 10 ||
[Analyze grammar]

adyāpi na vayaṃ sarve prabhavaḥ prabhavāmahe |
bhavato durnayenaiva mayā satyamudīryyate || 11 ||
[Analyze grammar]

brahmovāca |
viṣṇostadvacanaṃ śrutvā dakṣaściṃtāparo'bhavat |
vivarṇavadano bhūtvā tūṣṇīmāsīdbhuvi sthitaḥ || 12 ||
[Analyze grammar]

etasminnaṃtare vīrabhadraḥ sainyasamanvitaḥ |
agacchadadhvaraṃ rudraprerito gaṇanāyakaḥ || 13 ||
[Analyze grammar]

pṛṣṭhe kecitsamāyātā gagane kecidāgatāḥ |
diśaśca vidiśaḥ sarve samāvṛtya tathāpare || 14 ||
[Analyze grammar]

śarvājñayā gaṇāḥ śūrā nirbhayā rudravikramāḥ |
asaṃkhyāḥ siṃhanādānvai kurvaṃto vīrasattamāḥ || 15 ||
[Analyze grammar]

tena nādena mahatā nāditaṃ bhuvanatrayam |
rajasā cāvṛtaṃ vyoma tamasā cāvṛtā diśaḥ || 16 ||
[Analyze grammar]

saptadvīpānvitā pṛthvī cacālāti bhayākulā |
saśailakānanā tatra cukṣubhussakalābdhayaḥ || 17 ||
[Analyze grammar]

evaṃbhūtaṃ ca tatsainyaṃ lokakṣayakaraṃ mahat |
dṛṣṭvā ca vismitāssarve babhūvuramarādayaḥ || 18 ||
[Analyze grammar]

sainyodyogamathālokya dakṣaścāsṛṅmukhākulaḥ |
daṃḍavatpatito viṣṇuṃ sakalatro'bhyabhāṣata || 19 ||
[Analyze grammar]

|| dakṣa uvāca |
bhavadbalenaiva mayā yajñaḥ prāraṃbhito mahān |
satkarmasiddhaye viṣṇo pramāṇaṃ tvaṃ mahāprabho || 20 ||
[Analyze grammar]

viṣṇo tvaṃ karmaṇāṃ sākṣī yajñānāṃ pratipālakaḥ |
dharmasya vedagarbhasya brahmaṇastvaṃ mahāprabho || 21 ||
[Analyze grammar]

tasmādrakṣā vidhātavyā yajñasyāsya mama prabho |
tvadanyaḥ yassamarthosti yatastvaṃ sakalaprabhuḥ || 22 ||
[Analyze grammar]

|| brahmovāca |
dakṣasya vacanaṃ śrutvā viṣṇurdīnataraṃ tadā |
avocadbodhayaṃstaṃ vai śivatattvaparāṅmukham || 23 ||
[Analyze grammar]

viṣṇuruvāca |
mayā rakṣā vidhātavyā tava yajñasya dakṣa vai |
khyāto mama paṇaḥ satyo dharmasya paripālanam || 24 ||
[Analyze grammar]

tatsatyaṃ tu tvayoktaṃ hi kiṃ tattasya vyatikramaḥ |
śṛṇu tvaṃ vacmyahaṃ dakṣa krūrabuddhiṃ tyajā'dhunā || 25 ||
[Analyze grammar]

naimiṣe nimiṣakṣetre yajjātaṃ vṛttamadbhutam |
tatkiṃ na smaryate dakṣa vismṛtaṃ kiṃ kubuddhinā || 26 ||
[Analyze grammar]

rudrakopācca ko hyatra samartho rakṣaṇe tava |
na yasyābhimataṃ dakṣa yastvāṃ rakṣati durmatiḥ || 27 ||
[Analyze grammar]

kiṃ karma kimakarmeti tatra paśyasi durmate |
samarthaṃ kevalaṃ karma na bhaviṣyati sarvadā || 28 ||
[Analyze grammar]

svakarmaviddhi tadyena samarthatvena jāyate |
na tvanyaḥ karmaṇo dātā śaṃ bhavedīśvaraṃ vinā || 29 ||
[Analyze grammar]

īśvarasya ca yo bhaktyā śāṃtastadgatamānasaḥ |
karmaṇo hi phalaṃ tasya prayacchati tadā śivaḥ || 30 ||
[Analyze grammar]

kevalaṃ jñānamāśritya nirīśvaraparā narāḥ |
nirayaṃ te ca gacchaṃti kalpakoṭiśatāni ca || 31 ||
[Analyze grammar]

punaḥ karmamayaiḥ pāśairvaddhā janmani janmani |
nirayeṣu prapacyaṃte kevalaṃ karmarūpiṇaḥ || 32 ||
[Analyze grammar]

ayaṃ rudragaṇādhīśo vīrabhadro'ri mardanaḥ |
rudrakopāgnisaṃbhūtaḥ samāyātodhvarāṃgaṇe || 33 ||
[Analyze grammar]

ayamasmadvināśārthamāgatosti na saṃśayaḥ |
aśakyamasya nāstyeva kimapyastu tu vastutaḥ || 34 ||
[Analyze grammar]

prajvālyāsmānayaṃ sarvān dhruvameva mahāprabhuḥ |
tataḥ praśāṃtahṛdayo bhaviṣyati na saṃśayaḥ || 35 ||
[Analyze grammar]

śrīmahādevaśapathaṃ samullaṃghya bhramānmayā |
yataḥ sthitaṃ tataḥ prāpyaṃ mayā duḥkhaṃ tvayā saha || 36 ||
[Analyze grammar]

śaktirmama tu nāstyeva dakṣādyaitannivāraṇe |
śapathollaṃghanādeva śivadrohī yatosmyaham || 37 ||
[Analyze grammar]

kālatrayepi na yato maheśadrohiṇāṃ sukham |
tato'vaśyaṃ mayā prāptaṃ duḥkhamadya tvayā saha || 38 ||
[Analyze grammar]

sudarśanābhidhaṃ cakrametasminna lagiṣyati |
śaivacakramidaṃ yasmādaśaivalayakāraṇam || 39 ||
[Analyze grammar]

vināpi vīrabhadreṇa nāmaitaccakramaiśvaram |
hatvā gamiṣyatyadhunā satvaraṃ harasannidhau || 40 ||
[Analyze grammar]

śaivaṃ śapathamullaṃghya sthitaṃ māṃ cakramīdṛśam |
asaṃhatyaiva sahasā kṛpayaiva sthiraṃ param || 41 ||
[Analyze grammar]

ataḥ paramidaṃ cakramapi na sthāsyati dhruvam |
gamiṣyatyadhunā śīghraṃ jvālāmālāsamākulam || 42 ||
[Analyze grammar]

vīrabhadraḥ pūjitopi śīghramasmābhirādarāt |
mahākrodhasamākrāṃto nāsmānsaṃrakṣayiṣyati || 43 ||
[Analyze grammar]

akāṃḍapralayo'smākamāgatodya hi hā hahā |
hā hā bata tavedānīṃ nāśosmākamupasthitaḥ || 44 ||
[Analyze grammar]

śaraṇyo'smākamadhunā nāstyeva hi jagattraye |
śaṃkaradrohiṇo loke kaśśaraṇyo bhaviṣyati || 45 ||
[Analyze grammar]

tanunāśepi saṃprāpyāstaiścāpi yamayātanāḥ |
tānaiva śakyate soḍhuṃ bahuduḥkhapradāyinīḥ || 46 ||
[Analyze grammar]

śivadrohiṇamālokya daṣṭadaṃto yamaḥ svayam |
taptatailakaṭāheṣu pātayatyeva nānyathā || 47 ||
[Analyze grammar]

gantumevāhamudyuktaṃ sarvathā śapathottaram |
tathāpi na gataśśīghraṃ duṣṭasaṃsargapāpataḥ || 48 ||
[Analyze grammar]

yadadya kriyatesmābhiḥ palāyanamitastadā |
śārvo nā karṣakaśśastrairasmānākarṣayiṣyati || 49 ||
[Analyze grammar]

svarge vā bhuvi pātāle yatra kutrāpi vā yataḥ |
śrīvīrabhadraśastrāṇāṃ gamanaṃ na hi durla bham || 50 ||
[Analyze grammar]

yāvataśca gaṇāssaṃti śrīrudrasya triśūlinaḥ |
tāvatāmapi sarveṣāṃ śaktiretādṛśī dhuvam || 51 ||
[Analyze grammar]

śrīkālabhairavaḥ kāśyāṃ nakhāgreṇaiva līlayā |
purā śiraśca ciccheda paṃcamaṃ brahmaṇo dhruvam || 52 ||
[Analyze grammar]

etaduktvā sthito viṣṇuratitrastamukhāmbujaḥ |
vīrabhadropi saṃprāpa tadaivā'dhvaramaṃḍapam || 53 ||
[Analyze grammar]

evaṃ bruvati govinda āgataṃ sainyasāgaram |
vīrabhadreṇa sahitaṃ dadṛśuśca surādayā || 54 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṃḍe satyupākhyāne viṣṇuvākyavarṇanaṃ nāma paṃcatriṃśo'dhyāyaḥ || 35 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 35

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: