Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 33 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

brahmovāca |
ityuktaṃ śrīmaheśasya śrutvā vacanamādarāt |
vīrabhadrotisaṃtuṣṭaḥ praṇanāma maheśvarama || 1 ||
[Analyze grammar]

śāsanaṃ śirasā dhṛtvā devadevasya śūlinaḥ |
pracacāla tataḥ śīghraṃ vīrabhadro makhaṃ prati || 2 ||
[Analyze grammar]

śivotha preṣayāmāsa śobhārthaṃ koṭiśo gaṇān |
tena sārddhaṃ mahāvīrānmalayānalasannibhān || 3 ||
[Analyze grammar]

atha te vīrabhadrasya purataḥ prabalā gaṇāḥ |
paścādapi yayurvīrāḥ kutūhalakarā gaṇāḥ || 4 ||
[Analyze grammar]

vīrabhadrasametā yegaṇāśśatasahasraśaḥ |
pārṣadāḥ kālakālasya sarve rudrasvarūpiṇaḥ || 5 ||
[Analyze grammar]

gaṇaissametaḥ kilatairmahātmā sa vīrabhadro haraveṣabhūṣaṇaḥ |
sahasrabāhurbhujagādhipāḍhyo yayau rathasthaḥ prabalotibhīkaraḥ || 6 ||
[Analyze grammar]

nalvānaṃ ca sahasre dve pramāṇaṃ syaṃdanasya hi |
ayutenaiva siṃhānāṃ vāhanānāṃ prayatnataḥ || 7 ||
[Analyze grammar]

tathaiva prabalāḥ siṃhā bahavaḥ pārśvarakṣakāḥ |
śārdūlā makarā matsyā gajāstatra sahasraśaḥ || 8 ||
[Analyze grammar]

vīrabhadre pracalite dakṣanāśāya satvaram |
kalpavṛkṣasamutsṛṣṭā puṣpavṛṣṭirabhūttadā || 9 ||
[Analyze grammar]

tuṣṭuvuśca gaṇā vīra śipiviṣṭe praceṣṭitam |
cakruḥ kutūhalaṃ sarve tasmiṃśca gamanotsavaiḥ || 10 ||
[Analyze grammar]

kālī kātyāyinīśānī cāmuṃḍā muṃḍamardinī |
bhadrakālī tathā bhadrā tvaritā vaiṣṇavī tathā || 11 ||
[Analyze grammar]

etābhirnavadurgābhirmahākālī samanvitā |
yayau dakṣavināśāya sarvabhūtagaṇaissaha || 12 ||
[Analyze grammar]

ḍākinī śākinī caiva bhūtapramathaguhyakāḥ |
kūṣmāṃḍāḥ parpaṭā ścaiva caṭakā brahmarākṣasāḥ || 13 ||
[Analyze grammar]

bhairavāḥ kṣetrapālāśca dakṣayajñavināśakāḥ |
niryayustvaritaṃ vīrāśśivājñāpratipālakāḥ || 14 ||
[Analyze grammar]

tathaiva yoginīcakraṃ catuḥṣaṣṭigaṇānvitam |
niryayau sahasā kruddhaṃ dakṣayajñaṃ vināśitum || 15 ||
[Analyze grammar]

teṣāṃ gaṇānāṃ sarveṣāṃ saṃkhyānaṃ śṛṇu nārada |
mahābalavatāṃ saṃghomukhyānāṃ dhairyaśālinām || 16 ||
[Analyze grammar]

abhyayācchaṃkukarṇaśca daśakoṭyā gaṇeśvaraḥ |
daśabhiḥ kekarākṣaśca vikṛto ṣṭābhireva || 17 ||
[Analyze grammar]

catuḥṣaṣṭyā viśākhaśca navabhiḥ pāriyātrikaḥ |
ṣaḍbhissarvāṅgako vīrastathaiva vikṛtānanaḥ || 18 ||
[Analyze grammar]

jvālakeśo dvādaśabhiḥ koṭibhirgaṇapuṃgavaḥ |
saptabhiḥ samadajjīmān dudrabhoṣṭābhireva ca || 19 ||
[Analyze grammar]

paṃcabhiśca kapālīśaḥ ṣaḍbhissaṃdārako gaṇaḥ |
koṭikoṭibhireveha koṭikuṇḍastathaiva ca || 20 ||
[Analyze grammar]

viṣṭaṃbho'ṣṭābhirvīraiḥ koṭibhirgaṇasaptamaḥ |
sahasrakoṭibhistāta saṃnādaḥ pippalastathā || 21 ||
[Analyze grammar]

āveśanastathāṣṭābhiraṣṭābhiścaṃdratāpanaḥ |
mahāveśaḥ sahasreṇa koṭinā gaṇapo vṛtaḥ || 22 ||
[Analyze grammar]

kuṇḍī dvādaśakoṭībhistathā parvatako mune |
vināśituṃ dakṣayajñaṃ niryayau gaṇasattama || 23 ||
[Analyze grammar]

kālaśca kālakaścaiva mahākālastathaiva ca |
koṭīnāṃ śatakenaiva dakṣayajñaṃ yayau prati || 24 ||
[Analyze grammar]

agnikṛcchatakoṭyā ca koṭyāgnimukha eva ca |
ādityamūrddhā koṭyā ca tathā caiva ghanāvahaḥ || 25 ||
[Analyze grammar]

sannāhaśśatakoṭyā ca koṭyā ca kumudo gaṇaḥ |
amoghaḥ kokilaścaiva koṭikoṭyā gaṇādhipaḥ || 26 ||
[Analyze grammar]

kāṣṭhāgūḍhaścatuḥṣaṣṭyā sukeśī vṛṣabhastathā |
sumantrako gaṇādhīśastathā tāta suniryayau || 27 ||
[Analyze grammar]

kākapādodaraḥ ṣaṣṭikoṭibhirgaṇasattamaḥ |
tathā santānakaḥ ṣaṣṭikoṭibhirgaṇapuṃgavaḥ || 28 ||
[Analyze grammar]

mahābalaśca navabhiḥ koṭibhiḥ puṃgavastathā || 29 ||
[Analyze grammar]

madhupiṃgastathā tāta gaṇādhīśo hi niryayau |
nīlo navatyā koṭīnāṃ pūrṇabhadrastathaiva ca || 30 ||
[Analyze grammar]

niryayau śatakoṭībhiścaturvaktro gaṇādhipaḥ |
kāṣṭhāgūḍheścatuṣṣaṣṭyā sukeśo vṛṣabhastathā || 31 ||
[Analyze grammar]

virūpākṣaśca koṭīnāṃ catuḥṣaṣṭyā gaṇeśvaraḥ |
tālaketuḥ ṣaḍāsyaśca paṃcāsyaśca gaṇādhipaḥ || 32 ||
[Analyze grammar]

saṃvartakastathā caiva kulīśaśca svayaṃ prabhuḥ |
lokāṃtakaśca dīptātmā tathā daityāntako mune || 33 ||
[Analyze grammar]

gaṇo bhṛṃgīriṭiḥ śrīmān devadevapriyastathā |
aśanirbhālakaścaiva catuḥṣaṣṭyā sahsrakaḥ || 34 ||
[Analyze grammar]

koṭikoṭisahasrāṇāṃ śatairviṃśa tibhirvṛtaḥ |
vīreśo hyabhyayādvīraḥ vīrabhadra śivājñayā || 35 ||
[Analyze grammar]

bhūtakoṭisahasraistu prayayau koṭibhistribhiḥ |
romajaiḥ śvagaṇai ścaiva tathā vīro yayau drutam || 36 ||
[Analyze grammar]

tadā bherīmahānādaḥ śaṃkhāśca vividhasvanāḥ |
jaṭāharomukhāścaiva śṛṃgāṇi vividhāni ca || 37 ||
[Analyze grammar]

te tāni vitatānyeva baṃdhanāni sukhāni ca |
vāditrāṇi vineduśca vividhāni mahotsave || 38 ||
[Analyze grammar]

vīrabhadrasya yātrāyāṃ sabalasya mahāmune |
śakunānyabhavaṃstatra bhūrīṇi sukhadāni ca || 39 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṇḍe vīrabhadrayātrāvarṇanaṃ nāma trayastriṃśo'dhyāyaḥ || 33 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 33

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: