Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 4 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

nārada uvāca |
viṣṇuśiṣya mahāprājña vidhe lokakara prabho |
adbhuteyaṃ kathā proktā śivalīlāmṛtānvitā || 1 ||
[Analyze grammar]

tataḥ kimabhavattāta caritaṃ tadvadādhunā |
ahaṃ śraddhānvitaḥ śrotuṃ yadi śambhukathāśrayam || 2 ||
[Analyze grammar]

brahmovāca |
śaṃbhau gate nijasthāne vedhasyaṃtarhite mayi |
dakṣa prāhātha kaṃdarpaṃ saṃsmaran mama tadvacaḥ || 3 ||
[Analyze grammar]

dakṣa uvāca |
maddehajeyaṃ kaṃdarpa sadrūpaguṇasaṃyutā |
enāṃ gṛhṇīṣva bhāryārthaṃ bhavatassadṛśīṃ guṇaiḥ || 4 ||
[Analyze grammar]

eṣā tava mahā tejāssarvadā sahacāriṇī |
bhaviṣyati yathākāmaṃ dharmato vaśavartinī || 5 ||
[Analyze grammar]

brahmovāca |
ityuktvā pradadau tasyai dehasvedāṃbusambhavām |
kaṃdarppāyāgrataḥ kṛtvā nāma kṛtvā ratīti tām || 6 ||
[Analyze grammar]

vivāhya tāṃ smarassopi mumodātīva nārada |
dakṣajāṃ tanayāṃ ramyāṃ munīnāmapi mohinīm || 7 ||
[Analyze grammar]

atha tāṃ vīkṣya madano ratyākhyāṃ svastriyaṃ śubhām |
ātmā guṇena viddhosau mumoha ratiraṃjitaḥ || 8 ||
[Analyze grammar]

kṣaṇapradā'bhavatkāṃtā gaurī mṛgadṛśī mudā |
lolāpāṃgyatha tasyaiva bhāryā ca sadṛśī ratau || 9 ||
[Analyze grammar]

tasyā bhrūyugalaṃ vīkṣya saṃśayaṃ madanokarot |
utsādanaṃ matkodaṇḍaṃ vidhātrāsyāṃ niveśitam || 10 ||
[Analyze grammar]

kaṭākṣāṇāmāśugatiṃ dṛṣṭvā tasyā dvijottama |
āśu gantuṃ nijāstrāṇāṃ śraddadhe na ca cārutām || 11 ||
[Analyze grammar]

tasyāḥ svabhāvasurabhidhīraśvāsānilaṃ tathā |
āghrāya madanaḥ śraddhāṃ tyaktavān malayāṃtike || 12 ||
[Analyze grammar]

pūrṇendusadṛśaṃ vaktraṃ dṛṣṭvā lakṣmasulakṣitam |
na niścikāya madano bhedaṃ tanmukhacandrayoḥ || 13 ||
[Analyze grammar]

suvarṇa padmakalikātulyaṃ tasyāḥ kucadvayam |
reje cūcukayugmena bhramareṇeva veṣṭitam || 14 ||
[Analyze grammar]

dṛḍhapīnonnataṃ tasyāstanamadhyaṃ vilaṃbinīm |
ānābhipratalaṃ mālāṃ tanvīṃ candrāyitāṃ śubhām || 15 ||
[Analyze grammar]

jyāṃ puṣpadhanuṣaḥ kāmaḥ ṣaṭpadāvalisaṃbhramām |
visasmāra ca yasmāttāṃ visṛjyaināṃ nirīkṣate || 16 ||
[Analyze grammar]

gambhīranābhiraṃdhrāṃtaścatuḥpārśvatvagādṛtam |
ānanābje'kṣaṇadvaṃdvamāraktakaphalaṃ yathā || 17 ||
[Analyze grammar]

madhyena vapuṣā nisargāṣṭāpadaprabhā |
rukmavedīva dadṛśe kāmena ramaṇī hi sā || 18 ||
[Analyze grammar]

raṃbhāstaṃbhāyataṃ snigdhaṃ yadūruyugalaṃ mṛdu |
nijaśaktisamaṃ kāmo vīkṣāṃcakre manoharam || 19 ||
[Analyze grammar]

āraktapārṣṇipādāgraprāṃtabhāgaṃ padadvayam |
anurāgamivā'nena mitraṃ tasyā manobhavaḥ || 20 ||
[Analyze grammar]

tasyāḥ karayugaṃ raktaṃ nakharaiḥ kiṃśukopamaiḥ |
vṛttābhiraṃgulībhiśca sūkṣmāgrābhirmanoharam || 21 ||
[Analyze grammar]

tadbāhuyugulaṃ kāṃtaṃ mṛṇālayugalāyatam |
mṛdu snigdhaṃ ciraṃ rājatkāṃtilohapravālavat || 22 ||
[Analyze grammar]

nīlanīradasaṃkāśaḥ keśapāśo manoharaḥ |
camarīvāla bharavadvibhāti sma smarapriyaḥ || 23 ||
[Analyze grammar]

etādṛśīṃ ratiṃ nāmnā prāleyādrisamudbhavām |
gaṃgāmiva mahādevo jagrāhotphullalocanaḥ || 24 ||
[Analyze grammar]

cakrapadmāṃ cārubāhuṃ mṛṇālaśakalānvitām |
bhrūyugmavibhramavrātatanūrmiparirājitām || 25 ||
[Analyze grammar]

kaṭākṣapātatuṃgaughāṃ svīyanetrotpalānvitām |
tanulomāṃbuśaivālāṃ manodrumavilāsinīm || 26 ||
[Analyze grammar]

nimnanābhihradāṃ kṣāmāṃ sarvāṃgaramaṇīyikām |
sarvalāvaṇyasadanāṃ śobhamānāṃ ramāmiva || 27 ||
[Analyze grammar]

dvādaśābharaṇairyuktāṃ śṛṃgāraiḥ ṣoḍaśairyutām |
mohanīṃ sarvalokānāṃ bhāsayaṃtīṃ diśo daśa || 28 ||
[Analyze grammar]

iti tāṃ madano vīkṣya ratiṃ jagrāha sotsukaḥ |
rāgādupasthitāṃ lakṣmīṃ hṛṣīkeśa ivottamām || 29 ||
[Analyze grammar]

novāca ca tadā dakṣaṃ kāmo modabhavāttataḥ |
vismṛtya dāruṇaṃ śāpaṃ vidhidattaṃ vimohitaḥ || 30 ||
[Analyze grammar]

tadā mahotsavastāta babhūva sukhavarddhanaḥ |
dakṣaḥ prītataraścāsīnmumude tanayā mama || 31 ||
[Analyze grammar]

kāmotīva sukhaṃ prāpya sarvaduḥkhakṣayaṃ gataḥ |
dakṣajāpi ratiḥ kāmaṃ prāpya cāpi jaharṣa ha || 32 ||
[Analyze grammar]

rarāja cetayāsārddhaṃ bhinnaścāruvacaḥ smaraḥ |
jīmūta iva saṃdhyāyāṃ saudāmanyā manojñayā || 33 ||
[Analyze grammar]

iti ratipatiruccairmohayukto ratiṃ tāṃ hṛdupari jagṛhe vai yogadarśīva vidyām |
ratirapi patimagryaṃ prāpya sā cāpi reje harimiva kamalā vai pūrṇacandropamāsyā || 34 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīsa0 kāmavivāhavarṇanaṃ nāma caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 4

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: