Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 2.2 Chapter 5 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
ityākarṇya vacastasya brahmaṇo munisattamaḥ |
sa mudovāca saṃsmṛtya śaṃkaraṃ prītamānasaḥ || 1 ||
[Analyze grammar]

nārada uvāca |
brahman vidhe mahābhāga viṣṇuśiṣya mahāmate |
adbhutā kathitā līlā tvayā ca śaśimaulinaḥ || 2 ||
[Analyze grammar]

gṛhītadāre madane hṛṣṭe hi svagṛhe gate |
dakṣe ca svagṛhaṃ yāte tathā hi tvayi kartari || 3 ||
[Analyze grammar]

mānaseṣu ca putreṣu gateṣu svasvadhāmasu |
saṃdhyā kutra gatā sā ca brahmaputrī pitṛprasūḥ || 4 ||
[Analyze grammar]

kiṃ cakāra ca kenaiva puruṣeṇa vivāhitā |
etatsarvaṃ viśeṣeṇa saṃdhyāyāścaritaṃ vada || 5 ||
[Analyze grammar]

sūta uvāca |
ityākarṇya vacastasya brahmaputraśca dhīmataḥ |
saṃsmṛtya śaṃkaraṃ saktyā brahmā provāca tattvavit || 6 ||
[Analyze grammar]

brahmovāca |
śṛṇu tvaṃ ca mune sarvaṃ saṃdhyāyāścaritaṃ śubham |
yacchrutvā sarvakāminyassādhvyassyussarvadā mune || 7 ||
[Analyze grammar]

sā ca saṃdhyā sutā me hi manojātā purā' bhavat |
tapastaptvā tanuṃ tyaktvā saiva jātā tvaruṃdhatī || 8 ||
[Analyze grammar]

medhātithessutā bhūtvā muniśreṣṭhasya dhīmatī |
brahmaviṣṇumaheśānavacanāccaritavratā || 9 ||
[Analyze grammar]

vavre patiṃ mahātmānaṃ vasiṣṭhaṃ śaṃsitavratam |
pativratā ca mukhyā'bhūdvaṃdyā pūjyā tvabhīṣaṇā || 10 ||
[Analyze grammar]

nārada uvāca |
kathaṃ tayā tapastaptaṃ kimarthaṃ kutra saṃdhyayā |
kathaṃ śarīraṃ sā tyaktvā'bhavanmedhātitheḥ sutā|| |
kathaṃ vā vihitaṃ devairbrahmaviṣṇuśivaiḥ patim |
vasiṣṭhaṃ tu mahātmānaṃ saṃvavre śaṃsitavratam || 12 ||
[Analyze grammar]

etanme śroṣyamāṇāya vistareṇa pitāmaha |
kautūhalamaruṃdhatyāścaritaṃ brūhi tattvataḥ || 13 ||
[Analyze grammar]

brahmovāca |
ahaṃ svatanayāṃ saṃdhyāṃ dṛṣṭvā pūrvamathātmanaḥ |
kāmāyāśu mano'kārṣaṃ tyaktvā śivabhayācca sā || 14 ||
[Analyze grammar]

saṃdhyāyāścalitaṃ cittaṃ kāmabāṇaviloḍitam |
ṛṣīṇāmapi saṃruddhamānasānāṃ mahātmanām || 15 ||
[Analyze grammar]

bhargasya vacanaṃ śrutvā sopahāsaṃ ca māṃ prati |
ātmanaścalitatvaṃ vai hyamaryādamṛṣīnprati || 16 ||
[Analyze grammar]

kāmasya tādṛśaṃ bhāvaṃ munimohakaraṃ muhuḥ |
dṛṣṭvā saṃdhyā svayaṃ tatropayamāyātiduḥkhitā || 17 ||
[Analyze grammar]

tatastu brahmaṇā śapte madane ca mayā mune |
aṃtarbhūte mayi śive gate cāpi nijāspade || 18 ||
[Analyze grammar]

āmarṣavaśamāpannā sā saṃdhyā munisattama |
mama putrī vicāryaivaṃ tadā dhyānaparā'bhavat || 19 ||
[Analyze grammar]

dhyāyaṃtī kṣaṇamevāśu pūrvaṃ vṛttaṃ manasvinī |
idaṃ vimamṛśe saṃdhyā tasminkāle yathocitam || 20 ||
[Analyze grammar]

saṃdhyovāca |
utpannamātrāṃ māṃ dṛṣṭvā yuvatīṃ madaneritaḥ |
akārṣitsānurāgoyamabhilāṣaṃ pitā mama || 21 ||
[Analyze grammar]

paśyatāṃ mānasānāṃ ca munīnāṃ bhāvitātmanām |
dṛṣṭvaiva māmamaryādaṃ sakāmamabhavanmanaḥ || 22 ||
[Analyze grammar]

mamāpi mathitaṃ cittaṃ madanena durātmanā |
yena dṛṣṭvā munīnsarvāṃścalitaṃ manmano bhṛśam || 26 ||
[Analyze grammar]

phalametasya pāpasya madanassvayamāptavān |
yastaṃ śaśāpa kupitaḥ śaṃbhoragre pitāmahaḥ || 24 ||
[Analyze grammar]

prāpnuyāṃ phalametasya pāpasya svaghakāriṇī |
tacchodhanaphalamahamāśu necchāmi sādhanam || 29 ||
[Analyze grammar]

yanmāṃ pitā bhrātaraśca sakāmamaparokṣataḥ |
dṛṣṭvā cakrusspṛhāṃ tasmānna mattaḥ pāpakṛtparā || 26 ||
[Analyze grammar]

mamāpi kāmabhāvobhūdamaryādaṃ samīkṣya tān |
patyā iva svaketāte sarveṣu sahajeṣvaṣi || 27 ||
[Analyze grammar]

kariṣyāramyasya pāpasya prāyaścittamahaṃ svayam |
ātmānamagnau hoṣyāmi vedamārgānusārata || 28 ||
[Analyze grammar]

kiṃ tvekāṃ sthāpayiṣyāmi maryādāmiha bhūtale |
utpannamātrā na yathā sakāmāssyuśśarīriṇaḥ || 29 ||
[Analyze grammar]

etadarthamahaṃ kṛtvā tapaḥ parama dāruṇam |
maryādāṃ sthāpayiṣyāmi paścāttyakṣāmi jīvitam || 30 ||
[Analyze grammar]

yasmiñccharīre pitrā me hyabhilāṣassvayaṃ kṛtaḥ |
bhātṛbhistena kāyena kiṃcinnāsti prayojanam || 31 ||
[Analyze grammar]

mayā yena śarīreṇa tāteṣu sahajeṣu ca |
udbhāvitaḥ kāmabhāvo na tatsukṛtasādhanam || 32 ||
[Analyze grammar]

iti saṃcitya manasā saṃdhyā śailavaraṃ tataḥ |
jagāma candrabhāgākhyaṃ candrabhāgāpagā yataḥ || 33 ||
[Analyze grammar]

atha tatra gatāṃ jñātvā saṃdhyāṃ girivaraṃ prati |
tapase niyatātmānaṃ brahmāvocamahaṃ sutam || 34 ||
[Analyze grammar]

vaśiṣṭhaṃ saṃyatātmānaṃ sarvajñaṃ jñānayoginam |
samīpe sve samāsīnaṃ vedavedāṅgapāragam || 35 ||
[Analyze grammar]

brahmovāca |
vasiṣṭha putra gaccha tvaṃ saṃdhyāṃ jātāṃ manasvinīm |
tapase dhṛtakāmāṃ ca dīkṣasvaināṃ yathā vidhi || 36 ||
[Analyze grammar]

maṃdākṣamabhavattasyāḥ purā dṛṣṭvaiva kāmukān |
yuṣmānmāṃ ca tathātmānaṃ sakāmāṃ munisattama || 37 ||
[Analyze grammar]

abhūtapūrvaṃ tatkarma pūrva mṛtyuṃ vimṛśya sā |
yuṣmākamātmanaścāpi prāṇānsaṃtyaktumicchati || 38 ||
[Analyze grammar]

samaryādeṣu maryādāṃ tapasā sthāpayiṣyati |
tapaḥ kartuṃ gatā sādhvī candrabhāgākhyabhūdhare || 39 ||
[Analyze grammar]

na bhāvaṃ tapasastāta sānujānāti kaṃcana |
tasmādyathopadeśātsā prāpnotviṣṭaṃ tathā kuru || 40 ||
[Analyze grammar]

idaṃ rūpaṃ parityajya nijaṃ rūpāṃtaraṃ mune |
parigṛhyāṃtike tasyāstapaścaryāṃ nidarśayan || 41 ||
[Analyze grammar]

idaṃ svarūpaṃ bhavato dṛṣṭvā pūrvaṃ yathātra vām |
nāpnuyātsā'tha kiṃcidvai tato rūpāṃtaraṃ kuru || 42 ||
[Analyze grammar]

brahmovāca ||nāradetthaṃ vasiṣṭho me samājñapto dayāvatā |
yathā'sviti ca māṃ procya yayau saṃdhyāṃtikaṃ muniḥ || 43 ||
[Analyze grammar]

tatra devasaraḥ pūrṇaṃ guṇairmānasasaṃmitam |
dadarśa sa vasiṣṭotha saṃdhyāṃ tattīragāmapi || 44 ||
[Analyze grammar]

tīrasthayā tayā reje tatsaraḥ kamalojjvalam |
udyadiṃdusunakṣatra pradoṣe gaganaṃ yathā || 45 ||
[Analyze grammar]

munirdṛṣṭvātha tāṃ tatra susaṃbhāvāṃ sa kautukī |
vīkṣāṃcakre sarastatra bṛhallohitasaṃjñakam || 46 ||
[Analyze grammar]

candrabhāgā nadī tasmātprākārāddakṣiṇāṃbudhim |
yāṃtī sā caiva dadṛśe tena sānugirermahat || 47 ||
[Analyze grammar]

nirbhidya paścimaṃ sā tu candrabhāgasya sā nadī |
yathā himavato gaṃgā tathā gacchati sāgaram || 48 ||
[Analyze grammar]

tasmin girau candrabhāge bṛhallohitatīragām |
saṃdhyāṃ dṛṣṭvātha papraccha vasiṣṭhassādaraṃ tadā || 49 ||
[Analyze grammar]

vaśiṣṭha uvāca |
kimarthamāgatā bhadre nirjanaṃ tvaṃ mahīdharam |
kasya vā tanayā kiṃ vā bhavatyāpi cikīrṣitam || 50 ||
[Analyze grammar]

etadicchāmyahaṃ śrotuṃ vada guhyaṃ na cedbhavet |
vadanaṃ pūrṇacandrābhaṃ niśceṣṭaṃ vā kathaṃ tava || 51 ||
[Analyze grammar]

brahmovāca |
tacchrutvā vacanaṃ tasya vaśiṣṭhasya mahātmanaḥ |
dṛṣṭvā ca taṃ mahātmānaṃ jvalaṃtamiva pāvakam || 52 ||
[Analyze grammar]

śarīradhṛgbrahmacaryaṃ vilasaṃtaṃ jaṭādharam |
sādaraṃ praṇipatyātha saṃdhyovāca tapodhanam || 53 ||
[Analyze grammar]

saṃdhyovāca |
yadarthamāgatā śailaṃ siddhaṃ tanme nibodha ha |
tava darśanamātreṇa yanme setsyati vā vibho || 54 ||
[Analyze grammar]

tapaścartumahaṃ brahmannirjanaṃ śailamāgatā |
brahmaṇohaṃ sutā jātā nāmnā saṃdhyeti viśrutā || 55 ||
[Analyze grammar]

yadi te yujyate sahyaṃ māṃ tvaṃ samupadeśaya |
etaccikīrṣitaṃ guhyaṃ nānyaiḥ kiṃcana vidyate || 56 ||
[Analyze grammar]

ajñātvā tapaso bhāvaṃ tapovanamupāśritā |
ciṃtayā pariśuṣyehaṃ vepate hi mano mama || 57 ||
[Analyze grammar]

brahmovāca |
ākarṇya tasyā vacanaṃ vasiṣṭho brahmavittamaḥ |
svayaṃ ca sarvakṛtyajño nānyatkiṃcana pṛṣṭavān || 58 ||
[Analyze grammar]

atha tāṃ niyatātmānaṃ tapaseti dhṛtodyamām |
provāca manasā smṛtvā śaṃkaraṃ bhaktavatsalam || 59 ||
[Analyze grammar]

vasiṣṭha uvāca |
paramaṃ yo mahattejaḥ paramaṃ yo mahattapaḥ |
paramaḥ paramārādhyaḥ śambhurmanasi dhāryatām || 60 ||
[Analyze grammar]

dharmārthakāmamokṣāṇāṃ ya ekastvādikāraṇam |
tamekaṃ jagatāmādyaṃ bhajasva puruṣottamam || 61 ||
[Analyze grammar]

maṃtreṇānena deveśaṃ śambhuṃ bhaja śubhānane |
tena te sakalā vāptirbhaviṣyati na saṃśayaḥ || 62 ||
[Analyze grammar]

oṃ namaśśaṃkarāyeti oṃmityaṃtena santatam |
maunatapasyāprāraṃmbhaṃ tanme nigadataḥ śṛṇu || 63 ||
[Analyze grammar]

snānaṃ maunena kartavyaṃ maunena harapūjanam |
dvayoḥ pūrṇajalāhāraṃ prathamaṃ ṣaṣṭhakālayoḥ || 64 ||
[Analyze grammar]

tṛtīye ṣaṣṭhakāle tu hyupavāsaparo bhavet |
evaṃ tapassamāptau vā ṣaṣṭhe kāle kriyā bhavet || 65 ||
[Analyze grammar]

evaṃ maunatapasyākhyā brahmacaryaphalapradā |
sarvābhīṣṭapradā devi satyaṃsatyaṃ na saṃśayaḥ || 66 ||
[Analyze grammar]

evaṃ citte samuddiśya kāmaṃ ciṃtaya śaṃkaram |
sa te prasanna iṣṭārthamacirādeva dāsyati || 67 ||
[Analyze grammar]

brahmovāca |
upaviśya vasiṣṭhotha saṃdhyāyai tapasaḥ kriyām |
tāmābhāṣya yathānyāyaṃ tatraivāṃtardadhe muniḥ || 68 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe dvitīyāyāṃ rudrasaṃhitāyāṃ dvitīye satīkhaṇḍe saṃdhyācaritravarṇano nāma paṃcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 5

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: