Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 1 Chapter 13 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
sadācāraṃ śrāvayāśu yena lokāñjayedbudhaḥ |
dharmādharmamayānbrūhi svarganārakadāṃstathā || 1 ||
[Analyze grammar]

sūta uvāca |
sadācārayuto vidvānbrāhmaṇo nāma nāmataḥ |
vedācārayuto vipro hyetairekaikavāndvijaḥ || 2 ||
[Analyze grammar]

alpācārolpavedaśca kṣatriyo rājasevakaḥ |
kiṃcidācāravānvaiśyaḥ kṛṣivāṇijyakṛttayā || 3 ||
[Analyze grammar]

śūdra brāhmaṇa ityuktaḥ svayameva hi karṣakaḥ |
asūyāluḥ paradro hī caṃḍāladvija ucyate || 4 ||
[Analyze grammar]

pṛthivīpālako rājā itarekṣatriyā matāḥ |
dhānyādikrayavānvaiśya itaro vaṇigucyate || 5 ||
[Analyze grammar]

brahmakṣatriyavaiśyānāṃ śuśrūṣuḥ śūdra ucyate |
karṣako vṛṣalo jñeya itare caiva dasyavaḥ || 6 ||
[Analyze grammar]

sarvo hyuṣaḥprācīmukhaścintayeddevapūrvakān |
dharmānarthāṃśca tatkleśānāyaṃ ca vyayameva ca || 7 ||
[Analyze grammar]

āyurdveṣaśca maraṇaṃ pāpaṃ bhāgyaṃ tathaiva ca |
vyādhiḥ puṣṭistathā śaktiḥ prātarutthānadikphalam || 8 ||
[Analyze grammar]

niśāṃtyāyāmoṣā jñeyā yāmārdhaṃ saṃdhirucyate |
tatkāle tu samutthāya viṇmūtre visṛjeddvijaḥ || 9 ||
[Analyze grammar]

gṛhāddūraṃ tato gatvā bāhyataḥ pravṛtastathā |
udaṇmukhaḥ samāviśya pratibaṃdhe'nyadiṇmukhaḥ || 10 ||
[Analyze grammar]

jalāgnibrāhmaṇādīnāṃ devānāṃ nābhimukhyataḥ |
liṃgaṃ pidhāya vāmena mukhamanyena pāṇinā || 11 ||
[Analyze grammar]

malamutsṛjya cotthāya na paśyeccaiva tanmalam |
uddhṛtena jalenaiva śaucaṃ kuryājjalādbahiḥ || 12 ||
[Analyze grammar]

athavā devapitrārṣatīrthāvataraṇaṃ vinā |
sapta vā paṃca vā trīnvā gudaṃ saṃśodhayenmṛdā || 13 ||
[Analyze grammar]

liṃge karkoṭamātraṃ tu gude prasṛtiriṣyate |
tata utthāya paddhastaśaucaṃ gaṇḍūṣamaṣṭakam || 14 ||
[Analyze grammar]

yena kena ca patreṇa kāṣṭhena ca jalādbahiḥ |
kāryaṃ saṃtyajya tarjjanīṃ daṃtadhāvanamīritam || 15 ||
[Analyze grammar]

jaladevānnamaskṛtya maṃtreṇa snānamācaret |
aśaktaḥ kaṃṭhadaghnaṃ vā kaṭidaghnamathāpi vā || 16 ||
[Analyze grammar]

ājānu jalamāviśya maṃtrasnānaṃ samācaret |
devādīṃstarpayedvidvāṃstatra tīrthajalena ca || 17 ||
[Analyze grammar]

dhautavastraṃ samādāya paṃcakacchena dhārayet |
uttarīyaṃ ca kiṃ caiva dhāryaṃ sarveṣu karmasu || 18 ||
[Analyze grammar]

nadyāditīrthasnāne tu snānavastraṃ na śodhayet |
vāpīkūpagṛhādau tu snānādūrdhvaṃ nayedbudhaḥ || 19 ||
[Analyze grammar]

śilādārvādike vāpi jale vāpi sthalepi vā |
saṃśodhya pīḍayedvastraṃ pitṛṇāṃ tṛptaye dvijāḥ || 20 ||
[Analyze grammar]

jābālakoktamaṃtreṇa bhasmanā ca tripuṃḍrakam |
anyathā cejjale pāta itastannarakamṛcchati || 21 ||
[Analyze grammar]

āpohiṣṭheti śirasi prokṣayetpāpaśāṃtaye |
yasyeti maṃtraṃ pāde tu saṃdhiprokṣaṇamucyate || 22 ||
[Analyze grammar]

pāde mūrdhni hṛdi caiva mūrdhni hṛtpāda eva ca |
hṛtpādamūrdhni saṃprokṣya maṃtrasnānaṃ vidurbudhāḥ || 23 ||
[Analyze grammar]

īṣatsparśe ca dauḥ svāsthye rājarāṣṭrabhaye'pi ca |
atyāgatikāle ca maṃtrasnānaṃ samācaret || 24 ||
[Analyze grammar]

prātaḥ sūryānuvākena sāyamagnyanuvākataḥ |
apaḥ pītvā tathāmadhye punaḥ prokṣaṇamācaret || 25 ||
[Analyze grammar]

gāyatr yā japamaṃtrāṃte trirūrdhvaṃ prāgvinikṣipet |
maṃtreṇa saha caikaṃ vai madhye'rghyaṃ tu raverdvijā || 26 ||
[Analyze grammar]

atha jāte ca sāyāhne bhuvi paścimadiṇmukhaḥ |
uddhṛtya dadyātprātastu madhyāhneṃgulibhistathā || 27 ||
[Analyze grammar]

aṃgulīnāṃ ca raṃdhreṇa laṃbaṃ paśyeddivākaram |
ātmapradakṣiṇaṃ kṛtvā śuddhācamanamācaret || 28 ||
[Analyze grammar]

sāyaṃ muhūrtādarvāktu kṛtā saṃdhyā vṛthā bhavet |
akālātkāla ityukto dine'tīte yathākramam || 29 ||
[Analyze grammar]

divā'tīte ca gāyatrīṃ śataṃ nitye kramājjapet |
ādarśāhātparā'tīte gāyatrīṃ lakṣamabhyaset || 30 ||
[Analyze grammar]

māsātīte tu nitye hi punaścopanayaṃ caret |
īśo gaurīguho viṣṇurbrahmā ceṃdra śca vai yamaḥ || 31 ||
[Analyze grammar]

evaṃ rūpāṃśca vai devāṃstarpayedarthasiddhaye |
brahmārpaṇaṃ tataḥ kṛtvā śuddhācamanamācaret || 32 ||
[Analyze grammar]

tīrthadakṣiṇataḥ śaste maṭhe maṃtrālaye budhaḥ |
tatra devālaye vāpi gṛhe vā niyatasthale || 33 ||
[Analyze grammar]

sarvāndevānnamaskṛtya sthirabuddhiḥ sthirāsanaḥ |
praṇavaṃ pūrvamabhyasya gāyatrīmabhyasettataḥ || 34 ||
[Analyze grammar]

jīvabrahmaikyaviṣayaṃ buddhvā praṇavamabhyaset |
trailokyasṛṣṭikarttāraṃ sthitikartāramacyutam || 35 ||
[Analyze grammar]

saṃhartāraṃ tathā rudraṃ svaprakāśamupāsmahe |
jñānakarmeṃdri yāṇāṃ ca manovṛttīrdhiyastathā || 36 ||
[Analyze grammar]

bhogamokṣaprade dharme jñāne ca prerayetsadā |
itthamarthaṃ dhiyādhyāyanbrahmaprāpnoti niścayaḥ || 37 ||
[Analyze grammar]

kevalaṃ vā japennityaṃ brāhmaṇyasya ca pūrtaye |
sahasramabhyasennityaṃ prātarbrāhmaṇapuṃgavaḥ || 38 ||
[Analyze grammar]

anyeṣāṃ ca yathā śaktimadhyāhne ca śataṃ japet |
sāyaṃ dvidaśakaṃ jñeyaṃ śikhāṣṭakasamanvitam || 39 ||
[Analyze grammar]

mūlādhāraṃ samārabhya dvādaśāṃtasthitāṃstathā |
vidyeśabrahmaviṣṇvīśajīvātmaparameśvarān || 40 ||
[Analyze grammar]

brahmabuddhyā tadaikyaṃ ca sohaṃ bhāvanayā japet |
tāneva brahmaraṃdhrādau kāyādbāhye ca bhāvayet || 41 ||
[Analyze grammar]

mahattattvaṃ samārabhya śarīraṃ tu sahasrakam |
ekaikasmājjapādekamatikramya śanaiḥ śanaiḥ || 42 ||
[Analyze grammar]

parasminyojayejjīvaṃ japatattvamudāhṛtam |
śatadvidaśakaṃ dehaṃ śikhāṣṭakasamanvitam || 43 ||
[Analyze grammar]

maṃtrāṇāṃ japa evaṃ hi japamādikramādviduḥ |
sahasraṃ brāhmadaṃ vidyācchatamaiṃdra pradaṃ viduḥ || 44 ||
[Analyze grammar]

itarattvātmarakṣārthaṃ brahmayoniṣu jāyate |
divākaramupasthāya nityamitthaṃ samācaret || 45 ||
[Analyze grammar]

lakṣadvādaśayuktastu pūrṇabrāhmaṇa īritaḥ |
gāyatr yā lakṣahīnaṃ tu vedakāryena yojayet || 46 ||
[Analyze grammar]

āsaptatestu niyamaṃ paścātpravrājanaṃ caret |
prātardvādaśasāhasraṃ pravrājīpraṇavaṃ japet || 47 ||
[Analyze grammar]

dine dine tvatikrāṃte nityamevaṃ kramājjapet |
māsādau kramaśo'tīte sārdhalakṣajapena hi || 48 ||
[Analyze grammar]

ata ūrdhvamatikrāṃte punaḥ praiṣaṃ samācaret |
evaṃ kṛtvā doṣaśāṃtiranyathā rauravaṃ vrajet || 49 ||
[Analyze grammar]

dharmārthayostato yatnaṃ kuryātkāmī na cetaraḥ |
brāhmaṇo muktikāmaḥ syādbrahmajñānaṃ sadābhyaset || 50 ||
[Analyze grammar]

dharmādartho'rthato bhogo bhogādvairāgyasaṃbhavaḥ |
dharmārjitārthabhogena vairāgyamupajāyate || 51 ||
[Analyze grammar]

viparītārthabhogena rāga eva prajāyate |
dharmaśca dvividhaḥ prokto dra vyadehadvayena ca || 52 ||
[Analyze grammar]

dra vyamijyādirūpaṃ syāttīrthasnānādi daihikam |
dhanena dhanamāpnoti tapasā divyarūpatām || 53 ||
[Analyze grammar]

niṣkāmaḥ śuddhimāpnoti śuddhyā jñānaṃ na saṃśayaḥ |
kṛtādau hi tapaḥśloghyaṃ dra vyadharmaḥ kalau yuge || 54 ||
[Analyze grammar]

kṛtedhyānājjñānasiddhistretāyāṃ tapasā tathā |
dvāpare yajanājjñānaṃ pratimāpūjayā kalau || 55 ||
[Analyze grammar]

yādṛśaṃ puṇyaṃ pāpaṃ vā tādṛśaṃ phalameva hi |
dra vyadehāṃgabhedena nyūnavṛddhikṣayādikam || 56 ||
[Analyze grammar]

adharmo hiṃsikārūpo dharmastu sukharūpakaḥ |
adharmādduḥkhamāpnoti dharmādvai sukhamedhate || 57 ||
[Analyze grammar]

vidyādurvṛttito duḥkhaṃ sukhaṃ vidyātsuvṛttitaḥ |
dharmārjanamataḥ kuryādbhogamokṣaprasiddhaye || 58 ||
[Analyze grammar]

sakuṭuṃbasya viprasya caturjanayutasya ca |
śatavarṣasya vṛttiṃ tu dadyāttadbrahmalokadam || 59 ||
[Analyze grammar]

cāṃdrā yaṇasahasraṃ tu brahmalokapradaṃ viduḥ |
sahasrasya kuṭuṃbasya pratiṣṭhāṃ kṣatriyaścaret || 60 ||
[Analyze grammar]

iṃdra lokapradaṃ vidyādayutaṃ brahmalokadam |
yāṃ devatāṃ puraskṛtya dānamācarate naraḥ || 61 ||
[Analyze grammar]

tattallokamavāpnoti iti vedavido viduḥ |
arthahīnaḥ sadā kuryāttapasā mārjanaṃ tathā || 62 ||
[Analyze grammar]

tīrthācca tapasā prāpyaṃ sukhamakṣayyamaśnute |
arthārjanamatho vakṣye nyāyataḥ susamāhitaḥ || 63 ||
[Analyze grammar]

kṛtātpratigrahāccaiva yājanācca viśuddhitaḥ |
adainyādanatikleśādbrāhmaṇo dhanamarjayet || 64 ||
[Analyze grammar]

kṣatriyo bāhuvīryeṇa kṛṣigorakṣaṇādviśaḥ |
nyāyārjitasya vittasya dānātsiddhiṃ samaśnute || 65 ||
[Analyze grammar]

jñānasiddhyā mokṣasiddhiḥ sarveṣāṃ gurvanugrahāt |
mokṣātsvarūpasiddhiḥ syātparānandaṃ samaśnute || 66 ||
[Analyze grammar]

satsaṃgātsarvametadvai narāṇāṃ jāyate dvijāḥ |
dhanadhānyādikaṃ sarvaṃ deyaṃ vai gṛhamedhinā || 67 ||
[Analyze grammar]

yadyatkāle vastujātaṃ phalaṃ vā dhānyameva ca |
tattatsarvaṃ brāhmaṇebhyo deyaṃ vai hitamicchatā || 68 ||
[Analyze grammar]

jalaṃ caiva sadā deyamannaṃ kṣudvyādhiśāṃtaye |
kṣetraṃ dhānyaṃ tathā''mānnamannamevaṃ caturvidham || 69 ||
[Analyze grammar]

yāvatkālaṃ yadannaṃ vai bhuktvā śravaṇamedhate |
tāvatkṛtasya puṇyasya tvardhaṃ dāturna saṃśayaḥ || 70 ||
[Analyze grammar]

grahītāhigṛhītasya dānādvai tapasā tathā |
pāpasaṃśodhanaṃ kuryādanyathā rauravaṃ vrajet || 71 ||
[Analyze grammar]

ātmavittaṃ tridhā kuryāddharmavṛddhyātmabhogataḥ |
nityaṃ naimittakaṃ kāmyaṃ karma kuryāttu dharmataḥ || 72 ||
[Analyze grammar]

vittasya vardhanaṃ kuryādvṛddhyaṃśena hi sādhakaḥ |
hitena mitame dhyena bhogaṃ bhogāṃśataścaret || 73 ||
[Analyze grammar]

kṛṣyarjite daśāṃśaṃ hi deyaṃ pāpasya śuddhaye |
śeṣeṇa kuryāddharmādi anyathā rauravaṃ vrajet || 74 ||
[Analyze grammar]

athavā pāpabuddhiḥ syātkṣayaṃ vā satyameṣyati |
vṛddhivāṇijyake deyaṣṣaḍaṃśo hi vicakṣaṇaiḥ || 75 ||
[Analyze grammar]

śuddhapratigrahe deyaścaturthāṃśo dvijottamaiḥ |
akasmādutthite'rthe hi deyamardhaṃ dvijottamaiḥ || 76 ||
[Analyze grammar]

asatpratigrahasarvaṃ durdānaṃ sāgare kṣipet |
āhūya dānaṃ kartavyamātmabhogasamṛddhaye || 77 ||
[Analyze grammar]

pṛṣṭaṃ sarvaṃ sadā deyamātmaśaktyanusārataḥ |
janmāṃtare ṛṇī hi syādadatte pṛṣṭavastuni || 78 ||
[Analyze grammar]

pareṣāṃ ca tathā doṣaṃ na praśaṃsedvicakṣaṇaḥ |
viśeṣeṇa tathā brahmañchrutaṃ dṛṣṭaṃ ca no vadet || 79 ||
[Analyze grammar]

na vadetsarvajaṃtūnāṃ hṛdi roṣakaraṃ budhaḥ |
saṃdhyayoragnikāryaṃ ca kuryādaiśvaryasiddhaye || 80 ||
[Analyze grammar]

aśaktastvekakāle vā sūryāgnī ca yathāvidhi |
taṃḍulaṃ dhānyamājyaṃ vā phalaṃ kaṃdaṃ havistathā || 81 ||
[Analyze grammar]

sthālīpākaṃ tathā kuryādyathānyāyaṃ yathāvidhi |
pradhānahomamātraṃ vā havyābhāve samācaret || 82 ||
[Analyze grammar]

nityasaṃdhānamityuktaṃ tamajasraṃ vidurbudhāḥ |
athavā japamātraṃ vā sūryavaṃdanameva ca || 83 ||
[Analyze grammar]

evamātmārthinaḥ kuryurarthārthī ca yathāvidhi |
brahmayajñaratā nityaṃ devapūjāratāstathā || 84 ||
[Analyze grammar]

agnipūjāparā nityaṃ gurupūjāratāstathā |
brāhmaṇānāṃ tṛptikarāḥ sarve svargasya bhāginaḥ || 85 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ trayodaśo'dhyāyaḥ || 13 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 13

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: