Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 1 Chapter 12 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
śṛṇudhvamṛṣayaḥ prājñāḥ śivakṣetraṃ vimuktidam |
tadāgamāṃstato vakṣye lokarakṣārthameva hi || 1 ||
[Analyze grammar]

paṃcāśatkoṭivistīrṇā saśailavanakānanā |
śivājñayā hi pṛthivī lokaṃ dhṛtvā ca tiṣṭhati || 2 ||
[Analyze grammar]

tatra tatra śivakṣetraṃ tatra tatra nivāsinām |
mokṣārthaṃ kṛpayā devaḥ kṣetraṃ kalpitavānprabhuḥ || 3 ||
[Analyze grammar]

parigrahādṛṣīṇāṃ ca devānāṃ parigrahāt |
svayaṃbhūtānyathānyāni lokarakṣārthameva hi || 4 ||
[Analyze grammar]

tīrthe kṣetre sadākāryaṃ snānadānajapādikam |
anyathā rogadāridra ymūkatvādyāpnuyānnaraḥ || 5 ||
[Analyze grammar]

athāsminbhārate varṣe prāpnoti maraṇaṃ naraḥ |
svayaṃbhūsthānavāsena punarmānuṣyamāpnuyāt || 6 ||
[Analyze grammar]

kṣetre pāpasya karaṇaṃ dṛḍhaṃ bhavati bhūsurāḥ |
puṇyakṣetre nivāse hi pāpamaṇvapi nācaret || 7 ||
[Analyze grammar]

yena kenāpyupāyena puṇyakṣetre vasennaraḥ |
siṃdhoḥ śatanadītīre saṃti kṣetrāṇyanekaśaḥ || 8 ||
[Analyze grammar]

sarasvatī nadī puṇyā proktā ṣaṣṭimukhā tathā |
tattattīre vasetprājñaḥ kramādbrahmapadaṃ labhet || 9 ||
[Analyze grammar]

himavadgirijā gaṃgā puṇyā śatamukhā nadī |
tattīre caiva kāśyādipuṇyakṣetrāṇyanekaśaḥ || 10 ||
[Analyze grammar]

tatra tīraṃ praśastaṃ hi mṛge mṛgabṛhaspatau |
śoṇabhadro daśamukhaḥ puṇyobhīṣṭaphalapradaḥ || 11 ||
[Analyze grammar]

tatra snānopavāsena padaṃ vaināyakaṃ labhet |
caturvīṃśamukhā puṇyā narmadā ca mahānadī || 12 ||
[Analyze grammar]

tasyāṃ snānena vāsena padaṃ vaiṣṇavamāpnuyāt |
tamasā dvādaśamukhā revā daśamukhā nadī || 13 ||
[Analyze grammar]

godāvarī mahāpuṇyā brahmagovadhanāśinī |
ekaviṃśamukhā proktā rudra lokapradāyinī || 14 ||
[Analyze grammar]

kṛṣṇaveṇī puṇyanadī sarvapāpakṣayāvahā |
sāṣṭādaśamukhāproktā viṣṇulokapradāyinī || 15 ||
[Analyze grammar]

tuṃgabhadrā daśamukhā brahmalokapradāyinī |
suvarṇamukharī puṇyā proktā navamukhā tathā || 16 ||
[Analyze grammar]

tatraiva suprajāyaṃte brahmalokacyutāstathā |
sarasvatī ca paṃpā ca kanyāśvetanadī śubhā || 17 ||
[Analyze grammar]

etāsāṃ tīravāsena iṃdra lokamavāpnuyāt |
sahyādri jā mahāpuṇyā kāverīti mahānadī || 18 ||
[Analyze grammar]

saptaviṃśamukhā proktā sarvābhīṣṭaṃ pradāyinī |
tattīrāḥ svargadāścaiva brahmaviṣṇupadapradāḥ || 19 ||
[Analyze grammar]

śivalokapradā śaivāstathā'bhīṣṭaphalapradāḥ |
naimiṣe badare snāyānmeṣage ca gurau ravau || 20 ||
[Analyze grammar]

brahmalokapradaṃ vidyāttataḥ pūjādikaṃ tathā |
siṃdhunadyāṃ tathā snānaṃ siṃhe karkaṭage ravau || 21 ||
[Analyze grammar]

kedārodakapānaṃ ca snānaṃ ca jñānadaṃ viduḥ |
godāvaryāṃ siṃhamāse snāyātsiṃhabṛhaspatau || 22 ||
[Analyze grammar]

śivalokapradamiti śivenoktaṃ tathā purā |
yamunāśoṇayoḥ snāyādgurau kanyāgate ravau || 23 ||
[Analyze grammar]

dharmaloke daṃtiloke mahābhogapradaṃ viduḥ |
kāveryāṃ ca tathāsnāyāttulāge tu ravau gurau || 24 ||
[Analyze grammar]

viṣṇorvacanamāhātmyātsarvābhīṣṭapradaṃ viduḥ |
vṛścike māsi saṃprāpte tathārke guruvṛścike || 25 ||
[Analyze grammar]

narmadāyāṃ nadīsnānādviṣṇulokamavāpnuyāt |
suvarṇamukharīsnānaṃ cāpage ca gurau ravau || 26 ||
[Analyze grammar]

śivalokapradamiti brāhmaṇo vacanaṃ yathā |
mṛgamāsi tathā snāyājjāhnavyāṃ mṛgage gurau || 27 ||
[Analyze grammar]

śivalokapradamiti brahmaṇo vacanaṃ yathā |
brahmaviṣṇvoḥ pade bhuktvā tadaṃte jñānamāpnuyāt || 28 ||
[Analyze grammar]

gaṃgāyāṃ māghamāse tu tathākuṃbhagate ravau |
śrāddhaṃ vā piṃḍadānaṃ vā tilodakamathāpivā || 29 ||
[Analyze grammar]

vaṃśadvayapitṛṇāṃ ca kulakoṭyuddharaṃ viduḥ |
kṛṣṇaveṇyāṃ praśaṃsaṃti mīnage ca gurau ravau || 30 ||
[Analyze grammar]

tattattīrthe ca tanmāsi snānamiṃdra padapradam |
gaṃgāṃ vā sahyajāṃ vāpi samāśritya vasedbudhaḥ || 31 ||
[Analyze grammar]

tatkālakṛtapāpasya kṣayo bhavati niścitam |
rudra lokapradānyeva saṃti kṣetrāṇyanekaśaḥ || 32 ||
[Analyze grammar]

tāmraparṇī vegavatī brahmalokaphalaprade |
tayostīre hi saṃtyeva kṣetrāṇi svargadāni ca || 33 ||
[Analyze grammar]

saṃti kṣetrāṇi tanmadhye puṇyadāni ca bhūriśaḥ |
tatra tatra vasanprājñastādṛśaṃ ca phalaṃ labhet || 34 ||
[Analyze grammar]

sadācāreṇa sadvṛttyā sadā bhāvanayāpi ca |
vaseddayāluḥ prājño vai nānyathā tatphalaṃ labhet || 35 ||
[Analyze grammar]

puṇyakṣetre kṛtaṃ puṇyaṃ bahudhā ṛddhimṛcchati |
puṇyakṣetre kṛtaṃ pāpaṃ mahadaṇvapi jāyate || 36 ||
[Analyze grammar]

tatkālaṃ jīvanārthaścetpuṇyena kṣayameṣyati |
puṇyamaiśvaryadaṃ prāhuḥ kāyikaṃ vācikaṃ tathā || 37 ||
[Analyze grammar]

mānasaṃ ca tathā pāpaṃ tādṛśaṃ nāśayeddvijāḥ |
mānasaṃ vajralepaṃ tu kalpakalpānugaṃ tathā || 38 ||
[Analyze grammar]

dhyānādeva hi tannaśyennānyathā nāśamṛcchati |
vācikaṃ japajālena kāyikaṃ kāyaśoṣaṇāt || 39 ||
[Analyze grammar]

dānāddhanakṛtaṃ naśyennā'nyathākalpakoṭibhiḥ |
kvacitpāpena puṇyaṃ ca vṛddhipūrveṇa naśyati || 40 ||
[Analyze grammar]

bījāṃśaścaiva vṛddhyaṃśo bhogāṃśaḥ puṇyapāpayoḥ |
jñānanāśyo hi bījāṃśo vṛddhiruktaprakārataḥ || 41 ||
[Analyze grammar]

bhogāṃśo bhoganāśyastu nānyathā puṇyakoṭibhiḥ |
bījaprarohe naṣṭe tu śeṣo bhogāya kalpate || 42 ||
[Analyze grammar]

devānāṃ pūjayā caiva brahmaṇānāṃ ca dānataḥ |
tapodhikyācca kālena bhogaḥ sahyo bhavennṛṇām |
tasmātpāpamakṛtvaiva vastavyaṃ sukhamicchatā || 43 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ dvādaśo'dhyāyaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 12

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: