Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 1 Chapter 14 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

ṛṣaya ūcuḥ |
agniyajñaṃ devayajktaṃ brahmayajktaṃ tathaiva ca |
gurupūjāṃ brahmatṛptiṃ krameṇa brūhi naḥ prabho || 1 ||
[Analyze grammar]

sūta uvāca |
agnau juhoti yaddravyamagniyajñaḥ sa ucyate |
brahmacaryāśramasthānāṃ samidādhānameva hi || 2 ||
[Analyze grammar]

samidagrau vratādyaṃ ca viśeṣayajanādikam |
prathamāśramiṇāmevaṃ yāvadaupāsanaṃ dvijāḥ || 3 ||
[Analyze grammar]

ātmanyāropitāgnīnāṃ vanināṃ yatināṃ dvijāḥ |
hitaṃ ca mitamedhyānnaṃ svakāle bhojanaṃ hutiḥ || 4 ||
[Analyze grammar]

aupāsanāgnisaṃdhānaṃ samārabhya surakṣitam |
kuṃḍe vāpyatha bhāṃḍe vā tadajasraṃ samīritam || 5 ||
[Analyze grammar]

agnimātmanyaraṇyāṃ vā rājadaivavaśāddhruvam |
agnityāgabhayāduktaṃ samāropitamucyate || 6 ||
[Analyze grammar]

saṃpatkarī tathā jñeyā sāyamagnyāhutirdvijāḥ |
āyuṣkarīti vijñeyā prātaḥ sūryāhutistathā || 7 ||
[Analyze grammar]

agniyajño hyayaṃ prokto divā sūryaniveśanāt |
iṃdrā dīnsakalāndevānuddiśyāgnau juhotiyat || 8 ||
[Analyze grammar]

devayajñaṃ hi taṃ vidyātsthālīpākādikānkratūn |
caulādikaṃ tathā jñeyaṃ laukikāgnau pratiṣṭhitam || 9 ||
[Analyze grammar]

brahmayajñaṃ dvijaḥ kuryāddevānāṃ tṛptaye sakṛt |
brahmayajña iti prokto vedasyā'dhyayanaṃ bhavet || 10 ||
[Analyze grammar]

nityānaṃtaramāsoyaṃ tatastu na vidhīyate |
anagnau devayajanaṃ śṛṇuta śraddhayādarāt || 11 ||
[Analyze grammar]

ādisṛṣṭau mahādevaḥ sarvajñaḥ karuṇākaraḥ |
sarvalokopakārārthaṃ vārānkalpitavānprabhuḥ || 12 ||
[Analyze grammar]

saṃsāravaidyaḥ sarvajñaḥ sarvabheṣajabheṣajam |
ādāvārogyadaṃ vāraṃ svavāraṃ kṛtavānprabhuḥ || 13 ||
[Analyze grammar]

saṃpatkāraṃ svamāyāyā varaṃ ca kṛtavāṃstataḥ |
janane durgatikrāṃte kumārasya tataḥ param || 14 ||
[Analyze grammar]

ālasyaduritakrāṃtyai vāraṃ kalpitavānprabhuḥ |
rakṣakasya tathā viṣṇorlokānāṃ hitakāmyayā || 15 ||
[Analyze grammar]

puṣṭyarthaṃ caiva rakṣārthaṃ vāraṃ kalpitavānprabhuḥ |
āyuṣkaraṃ tato vāramāyuṣāṃ kartureva hi || 16 ||
[Analyze grammar]

trailokyasṛṣṭikartturhi brahmaṇaḥ parameṣṭhinaḥ |
jagadāyuṣyasiddhyarthaṃ vāraṃ kalpitavānprabhuḥ || 17 ||
[Analyze grammar]

ādau trailokyavṛddhyarthaṃ puṇyapāpe prakalpite |
tayoḥ kartrostato vāramiṃdra sya ca yamasya ca || 18 ||
[Analyze grammar]

bhogapradaṃ mṛtyuharaṃ lokānāṃ ca prakalpitam |
ādityādīnsvasvarūpānsukhaduḥkhasya sūcakān || 19 ||
[Analyze grammar]

vāreśānkalpayitvādau jyotiścakrepratiṣṭhitān |
svasvavāre tu teṣāṃ tu pūjā svasvaphalapradā || 20 ||
[Analyze grammar]

ārogyaṃ saṃpadaścaiva vyādhīnāṃ śāṃtireva ca |
puṣṭirāyustathā bhogo mṛterhāniryathākramam || 21 ||
[Analyze grammar]

vārakramaphalaṃ prāhurdevaprītipuraḥsaram |
anyeṣāmapi devānāṃ pūjāyāḥ phaladaḥ śivaḥ || 22 ||
[Analyze grammar]

devānāṃ prītaye pūjāpaṃcadhaiva prakalpitā |
tattanmaṃtrajapo homo dānaṃ caiva tapastathā || 23 ||
[Analyze grammar]

sthaṃḍile pratimāyāṃ ca hyagnau brāhmaṇavigrahe |
samārādhanamityevaṃ ṣoḍaśairupacārakaiḥ || 24 ||
[Analyze grammar]

uttarottaravaiśiṣṭyātpūrvābhāve tathottaram |
netrayoḥ śiraso roge tathā kuṣṭhasya śāṃtaye || 25 ||
[Analyze grammar]

ādityaṃ pūjayitvā tu brāhmaṇānbhojayettataḥ |
dinaṃ māsaṃ tathā varṣaṃ varṣatrayamathavāpi vā || 26 ||
[Analyze grammar]

prārabdhaṃ prabalaṃ cetsyānnaśyedro gajarādikam |
japādyamiṣṭadevasya vārādīnāṃ phalaṃ viduḥ || 27 ||
[Analyze grammar]

pāpaśāṃtirviśeṣeṇa hyādivāre nivedayet |
ādityasyaiva devānāṃ brāhmaṇānāṃ viśiṣṭadam || 28 ||
[Analyze grammar]

somavāre ca lakṣmyādīnsaṃpadarthaṃ yajedbudhaḥ |
ājyānnena tathā viprānsapatnīkāṃśca bhojayet || 29 ||
[Analyze grammar]

kālyādīnbhauma vāre tu yajedro gapraśāṃtaye |
māṣamudgāḍhakānnena brahmaṇāṃścaiva bhojayet || 30 ||
[Analyze grammar]

saumyavāre tathā viṣṇuṃ dadhyannena yajedbudhaḥ |
putramitrakalatrādipuṣṭirbhavati sarvadā || 31 ||
[Analyze grammar]

āyuṣkāmo gurorvāre devānāṃ puṣṭisiddhaye |
upavītena vastreṇa kṣīrājyena yajedbudhaḥ || 32 ||
[Analyze grammar]

bhogārthaṃ bhṛgavāre tu yajeddevānsamāhitaḥ |
ṣaḍrasopetamannaṃ ca dadyādbrāhmaṇatṛptaye || 33 ||
[Analyze grammar]

strīṇāṃ ca tṛptaye tadvaddeyaṃ vastrādikaṃ śubham |
apamṛtyuhare maṃde rudrā drī ścaṃ yajedbudhaḥ || 34 ||
[Analyze grammar]

tilahomena dānena tilānnena ca bhojayet |
itthaṃ yajecca vibudhānārogyādiphalaṃ labhet || 35 ||
[Analyze grammar]

devānāṃ nityayajane viśeṣayajanepi ca |
snāne dāne jape home brāhmaṇānāṃ ca tarpaṇe || 36 ||
[Analyze grammar]

tithinakṣatrayoge ca tattaddevaprapūjane |
ādivārādivāreṣu sarvajño jagadīśvaraḥ || 37 ||
[Analyze grammar]

tattadrū peṇa sarveṣāmārogyādiphalapradaḥ |
deśakālānusāreṇa tathā pātrānusārataḥ || 38 ||
[Analyze grammar]

dra vyaśraddhānusāreṇa tathā lokānusārataḥ |
tāratamyakramāddevastvārogyādīnprayacchati || 39 ||
[Analyze grammar]

śubhādāvaśubhāṃte ca janmarkṣeṣu gṛhe gṛhī |
ārogyādisamṛddhyarthamādityādīngrahānyajet || 40 ||
[Analyze grammar]

tasmādvai devayajanaṃ sarvābhīṣṭaphalapradam |
samaṃtrakaṃ brāhmaṇānāmanyeṣāṃ caiva tāṃtrikam || 41 ||
[Analyze grammar]

yathāśaktyānurūpeṇa kartavyaṃ sarvadā naraiḥ |
saptasvapi ca vāreṣu naraiḥ śubhaphalepsubhiḥ || 42 ||
[Analyze grammar]

daridra stapasā devānyajedāḍhyo dhanena hi |
punaścaivaṃvidhaṃ dharmaṃ kurute śraddhayā saha || 43 ||
[Analyze grammar]

punaśca bhogānvividhānbhuktvā bhūmau prajāyate |
chāyāṃ jalāśayaṃ brahmapratiṣṭhāṃ dharmasaṃcayam || 44 ||
[Analyze grammar]

sarvaṃ ca vittavānkuryātsadā bhogaprasiddhaye |
kālācca puṇyapākena jñānasiddhiḥ prajāyate || 45 ||
[Analyze grammar]

ya imaṃ śṛṇute'dhyāyaṃ paṭhate vā naro dvijāḥ |
śravaṇasyopakarttā ca devayajñaphalaṃ labhet || 46 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ caturdaśo'dhyāyaḥ || 14 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 14

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: