Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 1 Chapter 5 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

sūta uvāca |
śravaṇāditrike'śakto liṃgaṃ beraṃ ca śāṃkaram |
saṃsthāpya nityamabhyarcya taretsaṃsārasāgaram || 1 ||
[Analyze grammar]

api dra vyaṃ vahedeva yathābalamavaṃcayan |
arpayelliṃgaberārthamarcayedapi saṃtatam || 2 ||
[Analyze grammar]

maṃḍapaṃ gopuraṃ tīrthaṃ maṭhaṃ kṣetraṃ tathotsavam |
vastraṃ gaṃdhaṃ ca mālyaṃ ca dhūpaṃ dīpaṃ ca bhaktitaḥ || 3 ||
[Analyze grammar]

vividhānnaṃ ca naivedyamapūpavyaṃjanairyutam |
chatraṃ dhvajaṃ ca vyajanaṃ cāmaraṃ cāpi sāṃgakam || 4 ||
[Analyze grammar]

rājopacāravatsarvaṃ dhārayelliṃgaberayoḥ |
pradakṣiṇāṃ namaskāraṃ yathāśakti japaṃ tathā || 5 ||
[Analyze grammar]

āvāhanādisargāṃtaṃ nityaṃ kuryātsubhaktitaḥ |
itthamabhyarcya yandevaṃ liṃgebere ca śāṃkare || 6 ||
[Analyze grammar]

siddhimeti śivaprītyā hitvāpi śravaṇādikam |
liṃgaberārcanāmātrānmuktāḥ purve mahājanāḥ || 7 ||
[Analyze grammar]

manuya ūcuḥ |
beramātre tu sarvatra pūjyaṃte devatāgaṇāḥ |
liṃgebere ca sarvatra kathaṃ saṃpūjyate śivaḥ || 8 ||
[Analyze grammar]

sūta uvāca |
aho munīśvarāḥ puṇyaṃ praśnametanmahādbhutam |
atra vaktā mahādevo nānyo'sti puruṣaḥ kvacit || 9 ||
[Analyze grammar]

śivenoktaṃ pravakṣyāmi kramādgurumukhācchrutam |
śivaiko brahmarūpatvānniṣkalaḥ parikīrtitaḥ || 10 ||
[Analyze grammar]

rūpitvātsakalastadvattasmātsakalaniṣkalaḥ |
niṣkalatvānnirākāraṃ liṃgaṃ tasya samāgatam || 11 ||
[Analyze grammar]

sakalatvāttathā beraṃ sākāraṃ tasya saṃgatam |
sakalākalarūpatvādbrahmaśabdābhidhaḥ paraḥ || 12 ||
[Analyze grammar]

api liṃge ca bere ca nityamabhyarcyate janaiḥ |
abrahmatvāttadanyeṣāṃ niṣkalatvaṃ na hi kvacit || 13 ||
[Analyze grammar]

tasmātte niṣkale liṃge nārādhyaṃte sureśvarāḥ |
abrahmatvācca jīvatvāttathānye devatāgaṇāḥ || 14 ||
[Analyze grammar]

tūṣṇīṃ sakalamātratvādarcyaṃte beramātrake |
jīvatvaṃ śaṃkarānyeṣāṃ brahmatvaṃ śaṃkarasya ca || 15 ||
[Analyze grammar]

vedāṃtasārasaṃsiddhaṃ praṇavārthe prakāśanāt |
evameva purā pṛṣṭo maṃdare naṃdikeśvaraḥ || 16 ||
[Analyze grammar]

sanatkumāramuninā brahmaputreṇa dhīmatā |
sanatkumāra uvāca |
śivānyadevavaśyānāṃ sarveṣāmapi sarvataḥ || 17 ||
[Analyze grammar]

beramātraṃ ca pūjārthaṃ śrutaṃ dṛṣṭaṃ ca bhūriśaḥ |
śivamātrasya pūjāyāṃ liṃgaṃ beraṃ ca dṛśyate || 18 ||
[Analyze grammar]

atastadbrūhi kalyāṇa tattvaṃ me sādhubodhanam |
naṃdikeśvara uvāca |
anuttaramimaṃ praśnaṃ rahasyaṃ brahmalakṣaṇam || 19 ||
[Analyze grammar]

kathayāmi śivenoktaṃ bhaktiyuktasya te'nagha |
śivasya brahmarūpatvānniṣkalatvācca niṣkalam || 20 ||
[Analyze grammar]

liṃgaṃ tasyaiva pūjāyāṃ sarvavedeṣu saṃmatam |
tasyaiva sakalatvācca tathā sakalaniṣkalam || 21 ||
[Analyze grammar]

sakalaṃ ca tathā beraṃ pūjāyāṃ lokasaṃmatam |
śivānyeṣāṃ ca jīvatvātsakalatvācca sarvataḥ || 22 ||
[Analyze grammar]

beramātraṃ ca pūjāyāṃ saṃmataṃ vedanirṇaye |
svāvirbhāve ca devānāṃ sakalaṃ rūpameva hi || 23 ||
[Analyze grammar]

śivasya liṃgaṃ beraṃ ca darśane dṛśyate khalu |
sanatkumāra uvāca |
uktaṃ tvayā mahābhāga liṃgaberapracāraṇam || 24 ||
[Analyze grammar]

śivasya ca tadanyeṣāṃ vibhajya paramārthataḥ |
tasmāttadeva paramaṃ liṃgaberādisaṃbhavam || 25 ||
[Analyze grammar]

śrotumicchāmi yogīṃdra liṃgāvirbhāvalakṣaṇam |
naṃdikeśvara uvāca |
śṛṇu vatsa bhavatprītyā vakṣyāmi paramārthataḥ || 26 ||
[Analyze grammar]

purā kalpe mahākāle prapanne lokaviśrute |
āyudhyetāṃ mahātmānau brahmaviṣṇū parasparam || 27 ||
[Analyze grammar]

tayormānaṃ nirākartuṃ tanmadhye parameśvaraḥ |
niṣkalastaṃbharūpeṇa svarūpaṃ samadarśayat || 28 ||
[Analyze grammar]

tataḥ svaliṃgacihnatvātstaṃbhato niṣkalaṃ śivaḥ |
svaliṃgaṃ darśayāmāsa jagatāṃ hitakāmyayā || 29 ||
[Analyze grammar]

tadāprabhṛti lokeṣu niṣkalaṃ liṃgamaiśvaram |
sakalaṃ ca tathā beraṃ śivasyaiva prakalpitam || 30 ||
[Analyze grammar]

śivānyeṣaḥ tu devānāṃ beramātraṃ prakalpitam |
tattadberaṃ tu devānāṃ tattadbhogapradaṃ śubham |
śivasya liṃgaberatvaṃ bhogamokṣapradaṃ śubham || 31 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ paṃcamo'dhyāyaḥ || 5 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 5

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: