Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 1 Chapter 4 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

munaya ūcuḥ |
mananaṃ kīdṛśaṃ brahmañchravaṇaṃ cāpi kīdṛśam |
kīrtanaṃ vā kathaṃ tasya kīrtayaitadyathāyatham || 1 ||
[Analyze grammar]

brahmovaca |
pūjājapeśaguṇarūpavilāsanāmnāṃ yuktipriyeṇa manasā pariśodhanaṃ yat |
tatsaṃtataṃ mananamīśvaradṛṣṭilabhyaṃ sarveṣu sādhanavareṣvapi mukhyamukhyam || 2 ||
[Analyze grammar]

gītātmanā śrutipadena ca bhāṣayā vā śaṃbhupratāpaguṇarūpavilāsanāmnām |
vācā sphuṭaṃ tu rasavatstavanaṃ yadasya tatkīrtanaṃ bhavati sādhanamatra madhyam || 3 ||
[Analyze grammar]

yenāpi kena karaṇena ca śabdapuṃjaṃ yatra kvacicchivaparaṃ śravaṇeṃdri yeṇa |
strīkelivaddṛḍhataraṃ praṇidhīyate yattadvai budhāḥ śravaṇamatra jagatprasiddham || 4 ||
[Analyze grammar]

satsaṃgamena bhavati śravaṇaṃ purastātsaṃkīrtanaṃ paśupateratha taddṛḍhaṃ syāt |
sarvottamaṃ bhavati tanmananaṃ tadaṃte sarvaṃ hi saṃbhavati śaṃkaradṛṣṭipāte || 5 ||
[Analyze grammar]

sūta uvāca |
asminsādhanamāhatmye purā vṛttaṃ munīśvarāḥ |
yuṣmadarthaṃ pravakṣyāmi śṛṇudhvamavadhānataḥ || 6 ||
[Analyze grammar]

purā mama gururvyāsaḥ parāśaramuneḥ sutaḥ |
tapaścacāra saṃbhrāṃtaḥ sarasvatyāstaṭe śubhe || 7 ||
[Analyze grammar]

gacchanyadṛchayā tatra vimānenārkarociṣā |
sanatkumāro bhagavāndadarśa mama deśikam || 8 ||
[Analyze grammar]

dhyānārūḍhaḥ prabuddho'sau dadarśa tamajātmajam |
praṇipatyāha saṃbhrāṃtaḥ paraṃ kautūhalaṃ muniḥ || 9 ||
[Analyze grammar]

dattvārghyamasmai pradadau devayogyaṃ ca viṣṭiram |
prasannaḥ prāha taṃ prahvaṃ prabhurgaṃbhīrayā girā || 10 ||
[Analyze grammar]

sanatkumāra uvāca |
satyaṃ vastu mune dadhyāḥ sākṣātkaraṇagocaraḥ |
sa śivothāsahāyotra tapaścarasi kiṃ kṛte || 11 ||
[Analyze grammar]

evamuktaḥ kumāreṇa provāca svāśayaṃ muniḥ |
dharmārthakāmamokṣāśca vedamārge kṛtādarāḥ || 12 ||
[Analyze grammar]

bahudhā sthāpitā loke mayā tvatkṛpayā tathā |
evaṃ bhutasya mepyevaṃ gurubhūtasya sarvataḥ || 13 ||
[Analyze grammar]

muktisādhanakaṃ jñānaṃ nodeti paramādbhutam |
tapaścarāmi muktyarthaṃ na jāne tatra kāraṇam || 14 ||
[Analyze grammar]

itthaṃ kumāro bhagavānvyāsena muninārthitaḥ |
samarthaḥ prāha vipreṃdrā niścayaṃ muktikāraṇam || 15 ||
[Analyze grammar]

śravaṇaṃ kīrtanaṃ śaṃbhormananaṃ ca mahattaram |
trayaṃ sādhanamuktaṃ ca vidyate vedasaṃmatam || 16 ||
[Analyze grammar]

purāhamatha saṃbhrāṃto hyanyasādhanasaṃbhramaḥ |
acale maṃdare śaile tapaścaraṇamācaram || 17 ||
[Analyze grammar]

śivājñayā tataḥ prāpto bhagavānnaṃdikeśvaraḥ |
sa me dayālurbhagavānsarvasākṣī gaṇeśvaraḥ || 18 ||
[Analyze grammar]

uvāca mahyaṃ sasnehaṃ muktisādhanamuttamam |
śravaṇaṃ kīrtanaṃ śaṃbhormananaṃ vedasaṃmatam || 19 ||
[Analyze grammar]

trikaṃ ca sādhanaṃ muktau śivena mama bhāṣitam |
śravaṇādiṃ trikaṃ brahmankuruṣveti muhurmuhuḥ || 20 ||
[Analyze grammar]

evamuktvā tato vyāsaṃ sānugo vidhinaṃdanaḥ |
jagāma svavimānena padaṃ paramaśobhanam || 21 ||
[Analyze grammar]

evamuktaṃ samāsena pūrvavṛttāṃtamuttamam |
ṛṣaya ūcuḥ |
śravaṇāditrayaṃ sūta muktyopāyastvayeritaḥ || 22 ||
[Analyze grammar]

śravaṇāditrike'śaktaḥ kiṃ kṛtvā mucyate janaḥ |
ayatnenaiva muktiḥ syātkarmaṇā kena hetunā || 23 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe prathamāyāṃ vidyeśvarasaṃhitāyaṃ sādhyasādhanakhaṇḍe caturtho'dhyāyaḥ || 4 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 4

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: