Shiva Purana [sanskrit]

223,192 words | ISBN-10: 8171101519

The Shiva-purana Book 1 Chapter 6 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Shivapurana is a one of the eighteen Major Puranas detailing religious worship of Shiva, also known as Shaivism. The book contains 24,000 verses although it is said to be an abridged form and originally consisted of 100,000 verses.

[English text for this chapter is available]

naṃdikeśvara uvāca |
purā kadācidyogīṃdra viṣṇurviṣadharāsanaḥ |
suṣvāpa parayā bhūtyā svānugairapi saṃvṛtaḥ || 1 ||
[Analyze grammar]

yadṛcchayā gatastatra brahmā brahmavidāṃvaraḥ |
apṛcchatpuṃḍarīkākṣaṃ śayanaṃ sarvasundaram || 2 ||
[Analyze grammar]

kastvaṃ puruṣavaccheṣe dṛṣṭvā māmapi dṛptavat |
uttiṣṭha vatsa māṃ paśya tava nāthamihāgatam || 3 ||
[Analyze grammar]

āgataṃ gurumārādhyaṃ dṛṣṭvā yo dṛptavaccaret |
dro hiṇastasya mūḍhasya prāyaścittaṃ vidhīyate || 4 ||
[Analyze grammar]

iti śrutvā vacaḥ kruddho bahiḥ śāṃtavadācarat |
svasti te svāgataṃ vatsa tiṣṭha pīṭhamito viśa || 5 ||
[Analyze grammar]

kimu te vyāgravadvaktraṃ vibhāti viṣamekṣaṇam |
brahmovāca |
vatsa viṣṇo mahāmānamāgataṃ kālavegataḥ || 6 ||
[Analyze grammar]

pitāmahaśca jagataḥ pātā ca tava vatsaka |
viṣṇuruvāca |
matsthaṃ jagadidaṃ vatsa manuṣe tvaṃ hi coravat || 7 ||
[Analyze grammar]

mannābhikamalājjātaḥ putrastvaṃ bhāṣase vṛthā |
naṃdikeśvara uvāca |
evaṃ hi vadatostatra mugdhayorajayostadā || 8 ||
[Analyze grammar]

ahameva baro na tvamahaṃ prabhurahaṃ prabhuḥ |
parasparaṃ haṃtukāmau cakratuḥ samarodyamam || 9 ||
[Analyze grammar]

yuyudhāte'marau vīrau haṃsapakṣīṃdra vāhanau |
vairaṃcyā vaiṣṇavāścaivaṃ mitho yuyudhire tadā || 10 ||
[Analyze grammar]

tāvadvimānagatayaḥ sarvā vai devajātayaḥ |
didṛkṣavaḥ samājagmuḥ samaraṃ taṃ mahādbhutam || 11 ||
[Analyze grammar]

kṣipaṃtaḥ puṣpavarṣāṇi paśyaṃtaḥ svairamaṃbare |
suparṇavāhanastatra kruddho vai brahmavakṣasi || 12 ||
[Analyze grammar]

mumoca bāṇānasahānastrāṃśca vividhānbahūn |
mumocā'tha vidhiḥ kruddho viṣṇorurasi duḥsahān || 13 ||
[Analyze grammar]

bāṇānanalasaṃkāśānastrāṃśca bahuśastadā |
tadāścaryamiti spaṣṭaṃ tayoḥ samaragocaram || 14 ||
[Analyze grammar]

samīkṣya daivatagaṇāḥ śaśaṃsurbhṛśamākulāḥ |
tato viṣṇuḥ susaṃkruddhaḥ śvasanvyasanakarśitaḥ || 15 ||
[Analyze grammar]

māheśvarāstraṃ matimān saṃdadhe brahmaṇopari |
tato brahmā bhṛśaṃ kruddhaḥ kaṃpayanviśvameva hi || 16 ||
[Analyze grammar]

astraṃ pāśupataṃ ghoraṃ saṃdadhe viṣṇuvakṣasi |
tatastadutthitaṃ vyomni tapanāyutasannibham || 17 ||
[Analyze grammar]

sahasramukhamatyugraṃ caṃḍavātabhayaṃkaram |
astradvayamidaṃ tatra brahmaviṣṇvorbhayaṃkaram || 18 ||
[Analyze grammar]

itthaṃ babhūva samaro brahmaviṣṇvoḥ parasparam |
tato devagaṇāḥ sarve viṣaṇṇā bhṛśamākulāḥ |
ūcuḥ parasparaṃ tāta rājakṣobhe yathā dvijāḥ || 19 ||
[Analyze grammar]

sṛṣṭiḥ sthitiśca saṃhārastiro bhāvopyanugrahaḥ |
yasmātpravartate tasmai brahmaṇe ca triśūline || 20 ||
[Analyze grammar]

aśakyamanyairyadanugrahaṃ vinā tṛṇakṣayopyatra yadṛcchayā kvacit |
iti devābhayaṃ kṛtvā vicinvaṃtaḥ śivakṣayam |
jagmuḥ kailāsaśikharaṃ yatrāste caṃdra śekharaḥ || 22 ||
[Analyze grammar]

dṛṣṭvaivamamarā hṛṣṭāḥ padaṃtatpārameśvaram |
praṇemuḥ praṇavākāraṃ praviṣṭāstatra sadmani || 23 ||
[Analyze grammar]

tepi tatra sabhāmadhye maṃḍape maṇiviṣṭare |
virājamānamumayā dadṛśurdevapuṃgavam || 24 ||
[Analyze grammar]

savyottaretarapadaṃ tadarhitakarāṃ bujam |
svagaṇaiḥ sarvato juṣṭaṃ sarvalakṣaṇalakṣitam || 25 ||
[Analyze grammar]

vījyamānaṃ viśeṣajaiḥ strījanaistīvrabhāvanaiḥ |
śasyamānaṃ sadāvedairanugṛhṇaṃtamīśvaram || 26 ||
[Analyze grammar]

dṛṣṭvaivamīśamamarāḥ saṃtoṣasalilekṣaṇāḥ |
daṃḍavaddūrato vatsa namaścakrurmahāgaṇāḥ || 27 ||
[Analyze grammar]

tānavekṣya patirdevānsamīpe cāhvayadgaṇaiḥ |
atha saṃhlādayandevāndevo devaśikhāmaṇiḥ |
avocadarthagaṃbhīraṃ vacanaṃ madhumaṃgalam || 28 ||
[Analyze grammar]

iti śrīśivamahāpurāṇe vidyeśvarasaṃhitāyāṃ ṣaṣṭho'dhyāyaḥ || 6 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Shiva Purana Chapter 6

Cover of edition (2020)

Shri Shiva Maha Purana - Moolmatram
by Gita Press, Gorakhpur (2020)

[Mulamatra] Sanskrit Text Only

Buy now!
Cover of edition (2019)

The Siva Purana (Three Volumes)
by Shanti Lal Nagar (2019)

An Exhaustive Introduction, Sanskrit Text, English Translation with Photographs of Archaeological Evidence

Buy now!
Cover of edition (2019)

Shri Shiva Purana (Set of 2 Volumes)
by Gita Press, Gorakhpur (2019)

Sanskrit Text with Hindi Translation

Buy now!
Cover of Gujarati edition

Shiva Purana (Gujarati)
by Hanuman Prasad Poddar (2013)

[સંક્ષિપ્ત શિવપુરાણ] — Published by Gita Press, Gorakhpur (9788129301840)

Buy now!
Cover of edition (0)

Shiva Purana in Kannada
by Vandana Book House, Bangalore (0)

[ಶಿವಪುರಾಣ] Set of 9 Volumes

Buy now!
Cover of edition (2004)

Shiva Purana (Malayalam)
by Swami Advaitanandapuri (2004)

[ശിവ പുരണ] published by Aarshasri Publications & Co.

Buy now!
Cover of edition (2019)

Shiva Purana (Telugu)
by Hanuman Prasad Poddar (2019)

[శ్రీ శివమఃపురాణము] or [శ్రీ శివ మహా పురాణం]; Published by Gita Press, Gorakhpur.

Buy now!
Cover of Bengali edition

Shiva Purana (Bengali)
by Navabharat Publishers, Kolkata (0)

[শিব পুরান]

Buy now!
Cover of edition (2016)

Shiva Purana (Tamil)
by Gita Press, Gorakhpur (2016)

[ஸ்ரீசிவ மகாபுராணம்]

Buy now!
Like what you read? Consider supporting this website: