Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātra divyāgame śrīpuruṣottama saṃhitāyāṃ |
ekānatriṃśodhyāyaḥ |
snapanavidhiḥ |
śrī bhagavān |
snapanakālanirṇayaḥ |
mnapanānāṃ vidhiṃpakṣye śṛṇuṣva kamalāsana |
viṣṇude cāyanecaiva grahaṇecaṃdra sūryayoḥ. || 1 ||
[Analyze grammar]

rāṅñaśca janmanakṣatre phalguṇyāṃ śravaṇepi ca |
utsavānāṃ samāraṃbhe cāṃte caivaviśeṣataḥ. || 2 ||
[Analyze grammar]

deśakṣobhedha cotpāte nityapūjāvilopane |
chaṃḍāladyaiśca saṃspṛṣṭhaॆ devabiṃbādikaṃ tathā. || 3 ||
[Analyze grammar]

utpātādiṣu saṃprāpte biṃbanaṃcalanādiṣu |
ityādiṣu nimitteṣu snapanaṃ kārayedguru. || 4 ||
[Analyze grammar]

snapanamaṃṭapa nirmāṇavidhi |
kalpayetsnavanārthaṃtu maṃṭapaṃ lakṣaṇānvitam |
ṣoḍaśastaṃbhasaṃyuktaṃ dvādaśāṣṭacatustathā. || 5 ||
[Analyze grammar]

staṃbhairyutaṃ yathāśakti ralaṃkārai ralaṃkṛtam |
maṃṭapaṃ kalpayitvā dautasya cottarapārśvataḥ. || 6 ||
[Analyze grammar]

kuṃḍa nirmāṇa jala bhānajanasthāpanādi kalaśāvāhanavidhi |
homārthaṃ kārayetkuṃḍa mīśānyāṃ jalabhājanaṃ |
kalaśānloha jānvāpi mṛṇayānvā yathāvasu. || 7 ||
[Analyze grammar]

saṃgṛhyakṣāghayettaॊyairnyasettāṃdarbha saṃstare |
adhomukhān tadūrthvetu punardarbhān paristaret. || 8 ||
[Analyze grammar]

saṃprokṣyabārghyatoyena vikiretteṣu cākṣatān |
uttānānitataḥ kṛtvāto yairāpūrayettataḥ. || 9 ||
[Analyze grammar]

kalaśānuguṇenaiva sūtrāṇyāsphālyadeśikaḥ |
koṣṭhānivibhajetteṣu pīṭhāni parikalpayet. || 10 ||
[Analyze grammar]

śālitaṃḍulapīṭhorthvaṃ tilaiḥ pīṭhaṃ prakalpayet |
tadarthārthapramāṇena tatpīṭhekalaśānnyaset. || 11 ||
[Analyze grammar]

ekāśītistadhaikona paṃcāśadaśa saptaca |
jaghanyamnapane coktamuttamādivibhedataḥ. || 12 ||
[Analyze grammar]

śatadvaya samāyukta ssaptatissapta repica |
paṃcāsītitathācaika viṃśatirmadhyame trithā. || 13 ||
[Analyze grammar]

trinapta tyuttareyukta ccatuśśatamataḥ param |
ekāśītyuttareyukta dviśataṃ paṃcaviṃśatiḥ. || 14 ||
[Analyze grammar]

uttamasnapane cokta muttamādi vibhedataḥ |
evaṃ vijñāya tadbhedān yatkarmaṇi yaducyate. || 15 ||
[Analyze grammar]

tadevasnapanaṃ kāryaṃ jaghanyetu kaniṣṭhikam |
kalaśeṣudravya nirṇayaḥ |
ucyate snapanaṃ brahman madhyame kalaśe ghṛtam. || 16 ||
[Analyze grammar]

uṣṇodakaṃ tu pūrvasyāṃ agneye ratnamucyate |
phalaṃyāmye ca nairutyāṃ lohaṃ bhadraṃcavāruṇe. || 17 ||
[Analyze grammar]

kṛṣṇāgaruṃ ca vāyavye cottare taṃḍulaṃ smṛtam |
dhānyamīśāna kuṃbhe ca bahiḥ prācīnakuṃbhake. || 18 ||
[Analyze grammar]

tulasīṃ ca vinikṣipya cāgneye dadhivinyaset |
yāmye siddhārthakaṃ caiva nairutyāṃ kṣiramucyate. || 19 ||
[Analyze grammar]

paścimeghanasāraṃ ca vāyavye madhunikṣipet |
uttare paṃcagavyaṃ syā dīśānyekhādi ratvacam. || 20 ||
[Analyze grammar]

evaṃ nikṣipya kuṃbheṣu kūrcānapi vinikṣipet |
adhikapāṭhīṇi |
cūtapallavaratnādi dhātubījānyadhakramam |
phalāni pratimānyasya navavastraiśca veṣṭhayet |
navena vāsasācchādya tatrahomaṃ samārabhet. || 21 ||
[Analyze grammar]

kalaśāvāhanahomaḥ |
aṣṭākṣareṇa maṃtreṇa samidhājya carūn hunet |
aṣṭottarasahasraṃ vāśatamaṣṭottaraṃ tuvā. || 22 ||
[Analyze grammar]

tataḥpūrṇāhutīṃ hutvā saṃpātājyena secayet |
kalaśādhi devatāvāhanavidhiḥ |
kalaśeṣu yajeddevān vāsudevaṃ ghṛtetathā. || 23 ||
[Analyze grammar]

prācyādiṣu krameṇaiva puruṣaṃ satyamacyutam |
anaṃtaṃ ca vidhikthseṣu keśavādīn yajettataḥ || 24 ||
[Analyze grammar]

bāhyeṃdrādicaturdhikṣu viṣṇvādīnpūjayetkramāt |
vidhikdhseṣuca kuṃbheṣu śrīdharādīnsrapūjayet. || 25 ||
[Analyze grammar]

snapanavidhiḥ |
devamarghyaissamabhyarcya rakṣāsūtraṃ tu baṃdhayet |
daṃtakāṣṭhaṃ sugaṃdhaṃ ca tailamāmalakaṃ tataḥ || 26 ||
[Analyze grammar]

puṣpaṃ dhūpaṃ tathādīpaṃ samarbyakalaśaiḥ pṛthak |
devasya snapanaṃ kuryātpratiṣṭhāyāṃ yadhoditam. || 27 ||
[Analyze grammar]

haridrācūrṇapūrṇaṃtu kuṃbhamādāya deśikaḥ |
śrīsūktenaiva devaṃtu snāpayitvā tataḥpanam. || 28 ||
[Analyze grammar]

sahasradhārāsnapanaṃ nṛsūkteva tu kārayet |
bhagavadārādhanaṃ |
plotaśāṭyā tu saṃmṛjya vasrairābharaṇai ssaha. || 29 ||
[Analyze grammar]

gaṃdhamālyai ralaṃkṛtya pāyasādīnni vedayet |
tāṃbūlaṃ ca tato datvā daṃḍavatpraṇametkṣitau. || 30 ||
[Analyze grammar]

bhagavatsrārthavaṃ |
yatphalaṃ samanuddiśya snapanaṃ tu kṛtaṃ mayā |
tatphalaṃ saṃprayacca sva nārāyaṇa namostute. || 31 ||
[Analyze grammar]

iti saṃprārthya deveśaṃ yathāpūrvaṃ niveśyaca |
ārādhanādikaṃ sarvaṃ yathāvidhi samācaret. || 32 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 29

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: