Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātra divyāgame śrīpuruṣottama saṃhitāyāṃ |
aṣṇaviṃśodhyāyaḥ |
sālagrāma lakṣaṇam |
sālagrāmalakṣaṇa śravaṇe brahma praśnaḥ |
brahmā |
bhagavandevadeveśa sarvasaṃpatkaraprabho |
sālagrāmādimūrtīnāṃ lakṣaṇaṃ vaktumarhasi. || 1 ||
[Analyze grammar]

bhagavatbativacanaṃ |
śrībhagavānuvācaḥ |
sālagrāmalakṣaṇaṃ |
śruṇubrahman pravakṣyāmi sālagrāmasyalakṣaṇam |
yasyārcanaṃ sadānrūṇāṃ sarvapāpakṣayaṃ śubham. || 2 ||
[Analyze grammar]

sālagrāmasya pratiṣṭhāvarjanaṃ |
sālagrāme sadāśauri stiṣṭhatyevanasaṃśayaḥ |
pratiṣṭhāpya samācīnaṃ sadāpūjyomumukṣubhiḥ. || 3 ||
[Analyze grammar]

teṣāṃ tu lakṣaṇaṃ vatsasamāsācchruṇupāṃpratam |
kūrmamūrtila lakṣaṇaṃ |
kūrmasyādunnataḥ pṛṣṭhośvetabhāgokhurāṃ citaḥ || 4 ||
[Analyze grammar]

dvicakro bhūdharākhyoyaṃ manoradhaphalapradaḥ |
maṃdhara dharakūrma lakṣaṇaṃ |
biṃdudvayānvito cakraśaṃkhadvayamu topica. || 5 ||
[Analyze grammar]

dīrghadakṣinā nāmāsyuḥ bhūgevalayapaṃcakaḥ |
sāmaṃdaradharaḥ kūrmamūrtisyātsarvakāmadaḥ. || 6 ||
[Analyze grammar]

ādikūrma lakṣaṇaṃ |
vṛttāyatākūrmamūrtiḥ kanakacchavi saṃyutaḥ |
snuhipuṣpākṛtirvāsi cakrasyo bhayapārśvataḥ. || 7 ||
[Analyze grammar]

ādikūrmaiti khyātassarya kāmaphalapradaḥ |
kūrmalakṣaṇaṃ |
vartulāma karākārā dīrghadvārātu vaidvija. || 8 ||
[Analyze grammar]

nābhicakrayutā samyakkūrmākārātu porśvataḥ |
sthirāsanācatatpṛṣṭhaॆ unnatānīla lohitā. || 9 ||
[Analyze grammar]

kūrmamūrti ritikhyātā putrapautrābhivṛddhidā |
kṣatriyāṇāṃ cahitathā sarvaśatruvināśinī. || 10 ||
[Analyze grammar]

lakṣmīvarāhalakṣaṇaṃ |
iṃdranīlanibhasthūla śśīrekhālāṃchitaśśubhaḥ |
dakṣiṇetu sthite cakre samalagne pradeśataḥ. || 11 ||
[Analyze grammar]

vanamālāyuto lakṣmīvārāhaśśubhaḍassṛtaḥ |
atasīkusumaprakhyā nīlotpala nibhastadā. || 12 ||
[Analyze grammar]

bhūvarāha lakṣaṇaṃ |
dīrghadvāramuto dīrghadvārayukta ssagaṃhvaraḥ |
pṛṣṭhonnatastu dīrghāsyo vāmataccakramunnataḥ. || 13 ||
[Analyze grammar]

pṛṣṭharekhā samāyukto varāhākṛti revaca |
āsyamātraṃtu vā brahmān pādalāṃgūlakaṃtathāḥ. || 14 ||
[Analyze grammar]

dṛśyatekauṃstubhākāra rekhāpṛṣṭhaॆ ca pārśvake |
bhūvarāhayiti pokto rājyalakṣmī pradaॊnṛṇām. || 15 ||
[Analyze grammar]

vanamālā yutaśchāpi varāhaḥ parikīrtitaḥ |
putrapautra dhanaiśvarya bhūprabhurjñāna vardhanaḥ. || 17 ||
[Analyze grammar]

adhika pāṭhāni |
ekādaśyāṃ viśeṣeṇa pūjanaṃ mokṣasiddidaṃ |
lakṣmīnarasiṃhaḥ |
vāmebhāge sthite cakre kṛṣṇavarṇa ssabiṃdukaḥ |
lakṣmīnṛsiṃhavikhyāto bhuktimukti phalapradaḥ. || 18 ||
[Analyze grammar]

vīralakṣmīnṛsiṃhaḥ |
dvicakrastu bṛhadvaktraḥ kapilaḥ kanakaprabhaḥ |
vīralakṣmīnṛsiṃhākhyo brahmacāribhirarcitaḥ. || 19 ||
[Analyze grammar]

vidāraṇanṛkhaṃha lakṣaṇaṃ |
kapilo graṃdhimūlārdho śaktibiṃdu khurākṛtiḥ |
karāḷavadano devaḥ sṛdhucakra ssudaṃṣṭrakaḥ. || 20 ||
[Analyze grammar]

vidāraṇābhithāna śca nṛsiṃhodīrghakesaraḥ |
brahmacaryedha pūjyaśca nānyadhāpūjito bhavet. || 21 ||
[Analyze grammar]

jvālāvidāraṇa nārasiṃhaḥ |
aṃtaścakro bṛhadvīryaḥ dīkṣiṇonnata mastakaḥ |
jvālāvidāraṇonārasiṃhaudaṃṣṭropaśobhitaḥ. || 22 ||
[Analyze grammar]

brahmacarya vihīnena pūjito naṣṭadāyakaḥ |
nṛsiṃhalakṣaṇaṃ |
nārasiṃhastri biṃduśca kapilābhobṛhadbilaḥ. || 23 ||
[Analyze grammar]

daṃṣṭrākarāḷavadano bṛhadāsyoti rūkṣakaḥ |
adhavānārasiṃhaśca udarevā caturmukhaḥ. || 24 ||
[Analyze grammar]

jhaṣākṛtirvā cakrasya pārśvaॆdaṃṣṭrākṛtistadhāḥ |
nārasiṃha itikhyāto yatibhiḥ pūjyaucyate. || 25 ||
[Analyze grammar]

kapila nārasiṃha lakṣaṇaṃ |
sthūlacakradvayaṃ madhye guṃjālākṣmaktakartanaḥ |
sphuṭite viṣame cakre nārasiṃhastu kāpilaḥ. || 26 ||
[Analyze grammar]

saṃpūjya muktimāpnoti saṃgrāme vijayībhavet |
sarvatomukhanārasiṃhaḥ |
saptacakrobahumukhaḥ samaṃtāssvarṇabhūṣitaḥ. || 27 ||
[Analyze grammar]

bahuvargaṃ mokṣadosyānnṛsiṃhosarvatomukhaḥ |
viliktāsyo vāmacakro vartulaḥ kapilaprabhaḥ. || 28 ||
[Analyze grammar]

bhītākhyanṛsiṃhaḥ nārasiṃhogṛhasthānāṃ bhītido bhītināmakaḥ |
pātāḷanṛsiṃha lakṣaṇaṃ |
trāditrayodaśāṃtaistu cakrairyuktaṃ bahūdaraṃ. || 29 ||
[Analyze grammar]

bahuvarṇayutaṃ vāpi bahudvārasamanvitam |
pātāḷanarasiṃhākhyaṃ bhikṣūṇāmamṛta pradam. || 30 ||
[Analyze grammar]

tattanmūrtyuktacihnaisturahitaścedvi śeṣataḥ |
pātāḷa narasiṃhovā bahurūpodhanāphavet. || 31 ||
[Analyze grammar]

kukṣinārasiṃha lakṣaṇaṃ |
alpiṣṭha malpacakrāḍhya malpabhāraṃ mahodaram |
tatkukṣinārasiṃhākhyaṃ vanavāsi bhirarcitam. || 32 ||
[Analyze grammar]

rākṣasa nṛsiṃhaḥ |
bahucchidraṃ bhinnadaktraṃ suvarṇaghanakāṃtimat |
dvicakraṃ rākṣasaṃjñeyaṃ nṛsiṃhaṃ gṛhadāhakam. || 33 ||
[Analyze grammar]

vidyujihvānṛsiṃhaḥ |
dūrvābhonnataśīrṣaṃ ca vidyujjihvānṛsiṃhakaḥ |
dvicakra taśśobhayuto makhodāridyra dorcitaḥ. || 34 ||
[Analyze grammar]

athomukha nṛsiṃhaḥ |
mukhe pārśveca pṛṣṭhaॆca tricakrairupaśobhitaḥ |
adhomukhanṛsiṃhākhya marcakānāṃ vimuktidaṃ. || 35 ||
[Analyze grammar]

bālanṛsiṃhaḥ |
sūkṣmaraṃdhraṃdvi cakrāḍhyaṃ vanamālāvibhūṣitam |
tadbālanarasiṃhākhyaṃ nṛṇāṃ saṃsāramocakam. || 36 ||
[Analyze grammar]

vibhīṣaṇa nṛsiṃhaḥ |
dīrghākārodīrghacakro ṛṣakāsyo bṛhattaraḥ |
vibhīṣaṇanṛsiṃhākhyo nṛṇāṃ duḥkhapradassadā. || 37 ||
[Analyze grammar]

dadhināmana lakṣaṇaṃ |
atihrasvovartulāsyo vāmanaḥ parikīrtitaḥ |
atasī kusumaprakhyo biṃdavaḥ pariśobhitaḥ. || 38 ||
[Analyze grammar]

cakradvaya samāyukta śśvetabiṃduyutemakhe |
dadhivāmana saṃjñāsyā dgobhūdhānyadhanapradaḥ. || 39 ||
[Analyze grammar]

abhīṣṭavāmana lakṣaṇaṃ |
vartulaṃ snigdhamatyaṃtaṃ spaṣṭacakra samanvitam |
hrasvamunnatamaścaiva dīrghāsya mati gaṃhvare. || 40 ||
[Analyze grammar]

spuradrekhāmalayutaṃ nābhistanyonnatā bhavet |
kesarāṃbhaṃcavai brahman dṛsyate cakrapārśvataḥ. || 41 ||
[Analyze grammar]

abhiṣṭavāmanaṃ jñeyaṃ sukhasaubhāgyadāyakam |
annavṛddhiṃ prajāvṛddhiṃ bhūlābhaṃ diśatibhṛśam. || 42 ||
[Analyze grammar]

vāmana lakṣaṇaṃ |
madhyacakramatihrasva matisnigdhaṃtu kāṃsyavat |
spaṣṭacakraṃvāmanaṃ syāt sṛṇāmīpsitakāmadam. || 43 ||
[Analyze grammar]

bālavāmana lakṣaṇaṃ |
atasī kusumaprakhyaṃ kiṃcidunnatamastakam |
kiṃcida spaṣṭacakraṃ ca kāmadaṃ bālavāmanam. || 44 ||
[Analyze grammar]

bṛhatkavāmanaḥ |
vartulaṃ nīlamekhābhaṃ vanamāla vibhūṣitam |
sūkṣmaraṃdhraṃ bṛhatkukṣiṃvāmanaṃcakrayukśubhaṃ. || 45 ||
[Analyze grammar]

paraśurāma lakṣaṇaṃ |
pītakṛṣṇāruṇopeto dīrghākārobṛhadbilaḥ |
bhittabhāgagataṃ cakraṃ vāmevā dakṣiṇepivā. || 46 ||
[Analyze grammar]

cakrabhāge bhavedbiṃdu paraśvākṛtirevavā |
pṛṣṭhaॆvā pārśvatovāpi rekhādaṃṣṭrākṛtirbhavet. || 47 ||
[Analyze grammar]

jāmadagnistu tanmūrtiḥpūjyasyābhūbhṛtāmapi |
śāṃtaparaśurāmaḥ |
kevalaṃ lāṃchitaṃ vṛṣṭhaॆ paraśvākṛti rekhayā. || 48 ||
[Analyze grammar]

sacakro jāmadagnistu śāṃtākhyo śāṃtidorcite |
virarāmaḥ |
bāṇatūṇīra cāpādyāḥ kuṃḍalasṛksṛvānvitaḥ. || 49 ||
[Analyze grammar]

sūkṣmakesara cakrāḍhyo vīrarāma śśriyāsaha |
sītārāmaḥ |
vadane pyekavadana śca tu ścakrāṃ baraḥ prabhuḥ. || 50 ||
[Analyze grammar]

cāpabāṇāṃ kuśacchatra dhvajacāmara saṃyutaḥ |
vanamālā dharodeva ssitārāmaḥ prakīrtitaḥ. || 51 ||
[Analyze grammar]

ṣaṭcakrasītārāmaḥ |
astrakṣatena dhanuṣānūpureṇa cavāṃchitaḥ |
bilatraya samāyukta ṣṣaṭcudarśana saṃyutaḥ. || 52 ||
[Analyze grammar]

śyāmalonnatapṛṣṭha śca sthūlajaṃbūphalaṃ yathā |
sītābilasamāyukto dīrghajaṃ būśilopamaḥ. || 53 ||
[Analyze grammar]

sītārāmassavijñeya stārakabrahma saṃjñikaḥ |
sa evamaṣṭacakrastu trilokeṣuca durlabhaḥ. || 54 ||
[Analyze grammar]

daśakaṃṭhakulāṃtaka rāmaḥ |
sacakraḥkukkuṭākāra śśyāmalaḥ vṛṣṭhamunnataḥ |
rekhādvaya samāyukto dvārapārśvetu padmaja || 55 ||
[Analyze grammar]

thanurākṛti rekhācadṛśyate pārśvatodhavā |
pṛṣṭhato vābhavedrāmo daśakaṃṭhāṃtakaśśubhaḥ. || 56 ||
[Analyze grammar]

bālarāmaḥ |
pṛṣṭhabhāge paṃcarekhāḥ cāpabāṇauca pārśvayoḥ |
bālarāmodvi cakrāḍhyaḥ putradāyīna saṃśayaḥ. || 57 ||
[Analyze grammar]

vijaya rāmaḥ |
divyabāṇena saṃyukto cāpatūṇīra saṃyutaḥ |
karāḷadanorakta biṃduyukcakraśobhitaḥ. || 58 ||
[Analyze grammar]

śrīdoviyarāmākhyo keśalīkṛta cakriṇaḥ |
hṛṣṭarāmaḥ |
mūrthni mālādhanurbāṇaḥ pārśvekhurayutastadhā. || 59 ||
[Analyze grammar]

hṛṣṭharāmodvi cakrāḍhyo bhuktimukti phalapradaḥ |
kodaṃḍarāmaḥ |
bāṇatūṇīra cāpāḍhyo vartulaḥ kiṃcidāyataḥ. || 60 ||
[Analyze grammar]

kodaṃḍarāmaśca krāḍhyo nīlāṃbudanibhaśśubhaḥ |
kavitvarāma |
ekacakraṃ tu vadane śyāmavarṇa nsuśobhanaḥ. || 61 ||
[Analyze grammar]

sārāmamūrtī vijñeyaḥ pūjakasya kavitvadā |
yaduvīrakṛṣṇa |
kṛṣṇotikṛṣṇonasthūlaḥ cakraścātīva śobhanaḥ. || 62 ||
[Analyze grammar]

yaduvīra itikhyāta śśrīyaśaḥ puṣṭidonṛṇām |
śrīkṛṣṇaḥ |
kṛṣṇaḥ pītaḥ kṛśatanuḥ bhittipārśvetu cakrayut. || 63 ||
[Analyze grammar]

dvāratulyo bhavennābhiḥ kūrmākārastu pṛṣṭhataḥ |
pārśva cakrāḍhya kṛṣṇoyaṃ dharmadaḥ pāpanāśanaḥ. || 64 ||
[Analyze grammar]

govākṛṣṇa lakṣaṇaṃ |
vanamālāyutaścakra yutaśśrīvatsalāṃchanaḥ |
daṃḍaśṛṃgayutaḥ pārśve veṇunāśobhitemukhe. || 65 ||
[Analyze grammar]

gopālakṛṣṇamūrtisyāt gobhūdhānyadhanapradaḥ |
madanagopāla lakṣaṇaṃ |
śiraścakradvayeveṇudaṃḍa śśrīvatsalāṃchanaḥ. || 66 ||
[Analyze grammar]

mālāyuktaḥ pārśvabhāge taruyugmaścakalpakam |
sasyānmadanagopāla kṛṣṇaḥ kuṃḍalaśobhitaḥ. || 67 ||
[Analyze grammar]

putrapautradhanaiśvarya sarvalokaikapaśyadaḥ |
saṃtānagopāla murti lakṣaṇaṃ |
dīrghākāraḥ kṛṣṇavarṇopyarthacaṃdrāsyacakrayut. || 68 ||
[Analyze grammar]

kṛṣṇassaṃtānagopālaḥ putrapautrābhivṛddhidaḥ |
bālakṛṣṇaḥ |
unnatomurdhni kaॆṣṇābhonimnodhastrāttribiṃdukaḥ. || 69 ||
[Analyze grammar]

sabālakṛṣṇaॊdve cakredīrghāsyoputrabhāgyadaḥ |
śrīkṛṣṇaḥ |
samacakraṃ dvāradeśe kṛṣṇavarṇassuśobhanaḥ. || 70 ||
[Analyze grammar]

sā kṛṣṇamūrtī vijñeyā pūjitāsaukhyadāyanī |
buddhamūrti lakṣaṇaṃ |
aṃtargaṃhvarasaṃyuktā cakrahīnāyathābhavet. || 71 ||
[Analyze grammar]

buddhamūrti ritikhyātā dadātiparamaṃ padam |
kalikimūrti lakṣaṇaṃ |
atirakta ssūkṣmabilaḥsṛṣṭhacakraḥ sthirāsanaḥ. || 72 ||
[Analyze grammar]

kṛpāṇākṛtirekhāca dvārasyoparipṛṣṭhakaॆ |
mlecchanāśobhavetkalkī sarvakilbiṣanāśanaḥ. || 73 ||
[Analyze grammar]

matsamūrtiḥ |
dīrghākāraḥ śyāmavarṇaḥ vanamālāvibhūṣitaḥ |
arcane sarvasaṃsiddhiḥ putrapautrapravarthanam. || 74 ||
[Analyze grammar]

keśavamūrti lakṣaṇaṃ |
rekhātrayaṃ dvādeśe pṛṣṭhaॆpadmasyalābhanaṃ |
saubhāgyaḥ keśavodadyācca tuṣkoṇaddicakrayut |
śyāmanārāyaṇa lakṣaṇaṃ |
śyāmavarṇayuto vaktrenābhicakrastadhonnataḥ. || 76 ||
[Analyze grammar]

dīrgharekhātrayopeto dakṣiṇe suṣiraṃ pṛthak |
śyāmanārāyaṇaḥ prokto bhuktimukti phalapradaḥ. || 77 ||
[Analyze grammar]

lakṣmīnārāyaṇaḥ |
ekavaktraścatuścakro vartulaśyāmavarṇakaḥ |
dhvajavajrāṃ kuśopeto mālāyukta ssabiṃdukaḥ. || 78 ||
[Analyze grammar]

nātihrasvonāti dīrghaḥ lakṣminārāyaṇanmṛtaḥ |
tanyadarśanamātreṇa cābhīṣṭa phalamāpnuyāt. || 79 ||
[Analyze grammar]

sūdhavamūrti lakṣaṇaṃ |
mathuvarṇo madhyacakrasnigdhaścakra dharastathā |
mādhavassatu vijñeyo yatīnāṃ mokṣadāyakaḥ. || 80 ||
[Analyze grammar]

goviṃdamūrtiḥ |
nātisthūlaḥ paṃcavaktro goviṃdodaśacakrakaḥ |
kṛṣṇavarṇasamāyukto sarvakāmaphalapradaḥ. || 81 ||
[Analyze grammar]

viṣṇumūrti lakṣaṇaṃ |
vāmacakro bṛhaddvāra munnatomadhya nimnaḥ |
sakāpilassnigdhavarṇoviṣṇussarpabhalapradaḥ. || 82 ||
[Analyze grammar]

madhusūdana lakṣaṇaṃ |
madhusūdana nāmāsyā dekacakro mahādyutiḥ |
sarvavarṇa samāyukto mahāteyapradaśśubhaḥ. || 83 ||
[Analyze grammar]

trivikramaḥ |
cakradvayayuto vaktro ekacakraṃtu pārśvataḥ |
trivikramastrikoṇāḍhyo vipraiḥ pūjyastu netaraiḥ. || 84 ||
[Analyze grammar]

śrīdharaḥ |
mālavatcridharodevaḥ cihnito vanamālāyā |
kadaṃbakusumākāro rekhāpaṃcakasaṃyutaḥ. || 85 ||
[Analyze grammar]

cakradvayaśca vadane sarvakāmaphalapradaḥ |
hṛṣīkeśaḥ |
arthacaṃdrākṛtirdevo hṛṣīkeśa udāhṛtaḥ. || 86 ||
[Analyze grammar]

bilecakrayuto deva ssarvābhīṣṭapradāyakaḥ |
padmanābhaḥ |
niṣkesaraṃ tūrthvacakre madhyacakraṃ sa kesaram. || 87 ||
[Analyze grammar]

padmanābhassavijñeya ssarvakāmaphalapradaḥ |
dāmodaraḥ |
dāmodarastathāsthūlo madhyacakraḥ prakīrtitaḥ. || 88 ||
[Analyze grammar]

dūrvābhodvāra saṃkīrṇaṃ pītarekhāyutaśśubhaḥ |
saṃkarṣaṇamūrti lakṣaṇaṃ |
dvicakra ekasaṃlagna ekabhāgaśca puṣkaraḥ. || 89 ||
[Analyze grammar]

saṃkarṣaṇassavijñoyo raktābhaśśobhanapradaḥ |
vāsudevamūrtiḥ |
dvāradveśe samecakre dṛśyete cātiśobhane. || 90 ||
[Analyze grammar]

vāsudevassavijñeyo śuklābhaśca śubhapradaḥ |
pradyumnaḥ |
makarābhamukhe rekhā pārśvataḥ pṛṣṭhatopivā. || 91 ||
[Analyze grammar]

napradyumna ssūkṣmacakraḥ pītavarṇaśśubhapradaḥ |
anirudda |
kṛṣṇavarṇassamadvāre cakrabhittisamīpagam. || 92 ||
[Analyze grammar]

alpacakraṃ bhavedūrthvaṃ pārśvecaṇaka puṣpavat |
aniruddha itikhyāta ssarvalokasukhāvahaḥ. || 93 ||
[Analyze grammar]

puruṣottamamūrti lakṣaṇaṃ |
mathyacakraśśyāmavarṇo mastakepṛthucakrakaḥ |
puruṣottamanāmāsaupūjakasya suśobhanaḥ. || 94 ||
[Analyze grammar]

adhokṣajaḥ |
adhokṣajoraktarekhā vṛttadehastucakravān |
kiṃcitkapilasaṃyukto sūkṣmovāsthūlaevavā. || 95 ||
[Analyze grammar]

adhokṣajobilayutaḥ pūjakasya śubhapradaḥ |
acyutamūrtiḥ |
caturbhujocāṣṭacakrairvāma dakṣiṇa pārśyakaiḥ. || 96 ||
[Analyze grammar]

adhiṣṭhito mukhepyeka cakraḥ kuṃḍilaśobhitaḥ |
śaṃkhanaṃdakapadmādiśārṅakomodakī dharaḥ. || 97 ||
[Analyze grammar]

musaladhvaja dhṛkchveta cchatramabhrāṃkuśairvṛtaḥ |
socyutaḥ kadhito nāmnā durlabhastasyadarśanam. || 98 ||
[Analyze grammar]

janārdhanaḥ |
pūrvabhāgaikavadanaḥ pascātrekhā syasaṃyutā |
janārdanaśca kradharaḥ strīpradoarināśanaḥ. || 99 ||
[Analyze grammar]

upeṃdromaṇivarṇābho hrasva cakrātikomalaḥ |
māyāyutassūkṣmabilassarvasaukhyapradāyakaḥ. || 100 ||
[Analyze grammar]

śyāmalākomakabhastu sacapārśvetu cakrayut |
albadāsamāyuktaḥ haririṣṭapradāyakaḥ. || 101 ||
[Analyze grammar]

hāyagrīva |
hayagrīvo pi ऩganān raktapītavi miśritaḥ |
anakuśākṛti govaktre cakradvaya samanvitaḥ || 102 ||
[Analyze grammar]

badmākṛtistathā pārśve kuṃḍalākṛti revavā |
jñānadomokṣado loke bhogadovāpi padmaja. || 103 ||
[Analyze grammar]

aṣṭabhuja nṛsiṃhāḥ |
catuścakroṣṭa cakraśca dīrghāsyoyonnatākṛtiḥ |
soṣṭabāhunṛsiṃhasyā dyatibhiḥ pūjanīyakaḥ. || 104 ||
[Analyze grammar]

divyavāsudevamūrti |
ṣaḍbilodvādaśaścakraḥ vanamālāvibhūṣitaḥ |
vāsudevoti divyoya mitiśāstreṣu niścitaḥ. || 105 ||
[Analyze grammar]

sudarśana nārasiṃhaḥ |
āṣṭavaktraॊnnata vapuḥ vivṛtāsyo bhayapradaḥ |
ṣoḍaśaiśca krarājābhisaṃyuto śatṛmārakaḥ. || 106 ||
[Analyze grammar]

sudarśana nṛsiṃhoyaṃ gṛhārbāyāṃ visarjayet |
sālagrāma pūjāvidhiḥ |
ityevaṃ lakṣaṇānsarvān parīkṣyārcanamācaret. || 107 ||
[Analyze grammar]

sālagrāmaśilānāṃ tu bhakti yuktena cetasā |
devālayeṣu narvekṣu tattanmūrtyanukūlinam. || 108 ||
[Analyze grammar]

sālagrāmaśilāṃ tīrthaberārthaṃ parikalbayet |
sālagrāmābhiṣekaṃ rrāniṣiddhaḥ |
nakadāvihitaṃ rātrau sālagrāmābhiṣecanam. || 109 ||
[Analyze grammar]

śaṃkhevinyasyayo bhaktyāpūjate tulasīdaḷaiḥ |
adhikapāṭhāni |
patadārabhya adhyāyāṃtamadhipāṭhayeva |
sālagrāma pūjāvitīrthaphalaviśeṣaḥ |
sālagrāmaṃtu sassarva kāmānāpnoti niścayaḥ. || 110 ||
[Analyze grammar]

sālagrāmābhiṣiktaṃ yattoyaṃ pi batimānavaḥ |
tasya sarvāṇi pāpāni nasyaṃttyeva nasaṃśayaḥ. || 111 ||
[Analyze grammar]

itisaṃkṣevataḥ proktau sālagrāmasya lakṣaṇam |
yasyaśravaṇamātreṇa dhūtapāponarobhavet. || 112 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 28

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Like what you read? Consider supporting this website: