Purushottama-samhita [sanskrit]

15,643 words | ISBN-13: 9788179070383

The Sanskrit text of the Purushottama-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include the construction of temples, architecture, iconography, festivals (celebrations of deities and their exploits). Alternative titles: Puruṣottamasaṃhitā (पुरुषोत्तमसंहिता), Purushottamasamhita, Purusottamasamhita, Purusottama, Puruṣottama-saṃhitā (पुरुषोत्तम-संहिता), Śrīpuruṣottamasaṃhitā (श्रीपुरुषोत्तमसंहिता), Shripurushottamasamhita, Shripurushottama Sripurusottamasamhita, Sripurusottama.

oṃ |
śrīmatpāṃcarātradivyāgame śrīpuruṣottama saṃhitāyāṃ |
triṃśothyāyaḥ |
prāyaścittavidhiḥ |
prāyaścittavidhi |
brahmauvāca |
śravaṇārdhaṃ brahma praśnaḥ |
śrotumicchāmi bhagavan prāyaścittānyaśeṣataḥ |
tatsarvaṃ vistareṇaiva brūhidevadayānidhe. || 1 ||
[Analyze grammar]

bhagavatprativacanaṃ |
śrībhagavānuvāca |
prāyaścittāvasara nirūpaṇaṃ |
prāyaścittavidhiṃ vakṣye śruṇuṣva kamalāsana |
devayakṣamunīṃdrādyrairanyaiḥ paurāṇikaistathā. || 2 ||
[Analyze grammar]

devamunyādi pratiṣṭi tabiṃbeṣu aṃgabhaṃgejīrṇe |
pratiṣṭhitetu biṃbetu yadaṃgaṃbhaṃgameṣyati |
tadaṃgaṃsaṃdhayedyatnāt suvarṇenaiva nānyathā. || 3 ||
[Analyze grammar]

bhagneśilāmaye biṃbe devamunyādi kalpite |
tadaṃgaṃ rukmajaṃ kṛtvā tatsaṃdheyaṃ yadhāpuram. || 4 ||
[Analyze grammar]

devādisthāpite biṃbe hīnāṃge mṛṇmayesati |
nakadācitparityājyaṃ tatsaṃdheyaṃ yadhāvidhi. || 5 ||
[Analyze grammar]

evaṃ bhaṃgeca jīrṇeca aṃgaṃ naṃdheya mādarāt |
mahāṃgādi bhaṃge biṃbaṃ jīrṇeca |
mahāṃgopāṃgapratyaṃga bhaṃgaścedvai pramādataḥ. || 6 ||
[Analyze grammar]

tattadrūpānusāreṇa saṃdheyaṃ pūrvavadbudhaḥ |
uttamāṃga vihīnetu tadbiṃbaṃ parivarjayet. || 7 ||
[Analyze grammar]

athikapāṭhāni |
yaḥpūjayati tadbiṃbaṃ lobhamohadi hetubhiḥ |
tadgrāmanāśanaṃ siddhaṃ rājārāṣṭraṃ ca naśyati |
hīnāṃgāni tu biṃbāni tānihitvā punasṛjet |
aṃgamātra samādhāne sṛṣṭho narvātmanāpica. || 8 ||
[Analyze grammar]

kuṃbhāvāhanavithiḥ |
sauvarṇaṃ rājitaṃ tāmraṃ paṃcalohamayaṃtuvā |
tattadrūpānusāreṇa supatrāṇi ca kārayet. || 9 ||
[Analyze grammar]

kṣāḷayecchuddhatoyena dhūpayedgaṃdhacūrṇakaiḥ |
saṃprokṣya puṇyatoyena paṃcagavyena secayet. || 10 ||
[Analyze grammar]

dhānyāditritayenaiva pīṭhaṃ kuryā ttadagrataḥ |
tanmadhye vilikhetpadma maṣṭapatraṃ sakarṇikam. || 11 ||
[Analyze grammar]

ācchādya navavastreṇa prokṣaye nmūlavidyayā |
gaṃdhapuṣpākṣatakuśaiḥ pallavaiḥ pūrayetkramāt. || 12 ||
[Analyze grammar]

tattadbiṃbasamīpetu sthāpayetkuṃbha muttamam |
tataśśaktīssamākṛṣya svasvamaṃtraistu deśikaḥ. || 13 ||
[Analyze grammar]

devaṃ saṃpūjyavidhivatkālaṃ vijñāpayetsudhīḥ |
darśayitvā mahāmudrāṃ cakramudrāṃ pradarśyaca. || 14 ||
[Analyze grammar]

sthāneviviktebhimate sthāvayetkuṃbhamuttamam |
mūlaberetu saṃprāptesthāvaye tpūrvapatkramāt. || 15 ||
[Analyze grammar]

anyadhākautuke vāpi vidyamānekva cidbhavet |
pūjālopona kartavyaḥ kadāciccha nasaṃśayaḥ. || 16 ||
[Analyze grammar]

govālarajjubhiryadvā jīrṇabiṃbaṃ samuddharet |
vyāhṛtyāvādhasalile nikṣipe ddeśikottamaḥ. || 17 ||
[Analyze grammar]

dūrvābhirmadhuyuktābhi ssvasvamaṃtreṇahomayet |
nirmāyapūrvavadbiṃbaṃ pratiṣṭhāpya yathāvidhi. || 18 ||
[Analyze grammar]

kuṃbhamadhyagatāṃśaktiṃ brahmaraṃdhreṇamārgaṃtaḥ |
yadhoktavidhinācaiva biṃbasyāṃ taḥ praveśayet. || 19 ||
[Analyze grammar]

praṇavena brahmaraṃdhraṃ pidhāya parameṣṭhinā |
tattasthāneṣu saṃsthāpya pūjāṃ kuryā dgarīyasīm. || 20 ||
[Analyze grammar]

aṃgajīrṇetu kartavya |
brahma |
vidhaubrahmapraśnaḥ |
namaste devadeveśa sarvabhūtāṃtarātmane. || 21 ||
[Analyze grammar]

jīrṇabiṃbasya coddhāraṃ śrutaṃ pūrvaṃ mayānagha |
aṃgamātraṃtu jīrṇetu vithānaṃ kiṃ pracakṣyate. || 22 ||
[Analyze grammar]

bhagavatprativacanaṃ |
śrībhagavān |
aṃgajirṇaॆkartavyavidhiḥ |
śruṇuvatsapravakṣyāmi guhyādguhyataraṃpurā |
devādisthāpite biṃbe jīrṇāṃge samuvasthite. || 23 ||
[Analyze grammar]

tattadbiṃbagatāśakti grahaṇaṃtu samācaret |
lohaje mṛṇmayevāpi kalaśevastrasaṃyute. || 24 ||
[Analyze grammar]

ratnapallava kūrcaiśca droṇagraṃdhāṃbupūrite |
jīrṇāṃga biṃbāttacchaktiṃ samākṛṣya niveśayet. || 25 ||
[Analyze grammar]

jīrṇāṃgaṃ tīṣṇaśastreṇa cheva yitvātu śilpinā |
lohaṃ ceddrāvayitvātu śailaṃ cedapsu nikṣipet. || 26 ||
[Analyze grammar]

punassaṃthānite biṃbe prokṣayedgaṃthavāriṇā |
purāyadyatpratiṣṭhāyāṃ karmasarvaṃ samācaret. || 27 ||
[Analyze grammar]

jalādhivāsarahitaṃ netronmīlanavarjitam |
tatvasaṃhāranyāsādīn hitvā sarvaṃ samācaret. || 28 ||
[Analyze grammar]

kuṃbhamadhyagatāṃ śaktiṃ pratimāyāṃ capūrvavat |
niveśyadevadeveśaṃ pūrvavatpūjayedguruḥ. || 29 ||
[Analyze grammar]

aṃga bheda nirūpaṇaṃ |
aṃgaṃcaturvidhaṃ jñeyaṃ mahāṃgādivibhedataḥ |
mahāṃgāni |
śiraḥkaṃṭhamuraḥkukṣirlalāṭaṃ bāhukūrpakam. || 30 ||
[Analyze grammar]

kaṭīcorūjānu pādau mahāṃgāni prakīrtitāḥ |
aṃgāni |
cakṣuścanāśi kākarṇau oṣṭhamaṃgulayasmṛtāḥ. || 31 ||
[Analyze grammar]

imānyaṃgāni proktāni sarvaśāstreṣu niścitāḥ |
upāṃgāni |
daṃtāśca sakharomāṇi keśahārādikaṃ cayat. || 32 ||
[Analyze grammar]

upāṃgānīti devasya proktaṃ taṃtreṣu niścitam |
pratyaṃgāni |
śiraścakraṃ śaṃkhacakrādyāyuthānica bhūṣaṇāḥ. || 33 ||
[Analyze grammar]

cchatracāmarapīṭhāni pādapīṭhaṃ prabhātathā |
ete pratyaṃga saṃjñāsyurdevadevasya śārgñiṇaḥ. || 34 ||
[Analyze grammar]

athikapāṭhāni |
etānyaṃ gānivijñāya pūrvoktenaiva vartmanā |
saṃprokṣaṇavithāna |
brahma |
śravaṇebrahma praśna |
saṃprokṣaṇavidhānaṃ tu kadhyatāṃ bhagavanmama |
keṣukāryeṣu tatkuryādvidhistanya tu kīdṛśaḥ. || 35 ||
[Analyze grammar]

bhagavatprativacanaṃ |
śrībhagavān |
saṃprokṣaṇāvasara samaya nirūpaṇaṃ |
śṛṇubrahman pravakṣyāmi prāsāde cāṃgabhaṃgake |
dhvajeprabhāyāṃ pīṭheca gopure cāyudhepica. || 36 ||
[Analyze grammar]

biṃbecaivāṃga bhaṃgādi saṃthānetu navīkṛte |
nityapūjā vihīneca nityadīpādi nāśane. || 37 ||
[Analyze grammar]

mārjālamūṣikāgaurī maraṇe maṃdirāṃgaṇe |
caṃḍāla śābarādyaiśca spṛṣṭaॆbiṃbe tadaivaca. || 38 ||
[Analyze grammar]

svenakukkuṭakākādi jananemaraṇepica |
maṃdire malamūtrādi sparśādoṣastu saṃbhave. || 39 ||
[Analyze grammar]

krimikīṭādi duṣṭasya haviṣovini vedane |
devasya hasanecaiva calane rodane tathā. || 40 ||
[Analyze grammar]

valmīkādi samutsanne maṃdiremaṃṭapepivā |
ajñātacora saṃspṛṣṭhaॆ khadyotasparśane tathā. || 41 ||
[Analyze grammar]

chatracāmaravastrāṇāṃ dahane jvalitāgninā |
devasya cānya devasya anyonyābhimukhepivā. || 42 ||
[Analyze grammar]

varṣodakaistu saṃssṛṣṭhaॆ biṃbe pāduka yostathā |
ālaye madhusaṃprāpte vajrapātepi vā guruḥ || 43 ||
[Analyze grammar]

biṃbasya calanecaiva patane dahanepica |
evamādinimitteṣu saṃprokṣaṇamadhācaret. || 44 ||
[Analyze grammar]

saṃprokṣaṇa makṛte pratyavāyaḥ |
saṃprokṣaṇamakṛtvātu arcanaṃ kuruteyadi |
kartāca maṃdiraṃ grāmaṃ rājārāṣṭhraṃ canaśyati. || 45 ||
[Analyze grammar]

tasmātsarvaprayatnena saṃprokṣaṇa mathācaret |
saṃprokṣaṇavidhiḥ |
viṣvakcenaṃ prapūjyādau puṇyāhaṃ nā cayettataḥ || 46 ||
[Analyze grammar]

athikapāṭhāni |
aṃkurānarpayitvātu yathāśāstravithānataḥ |
devasya tu purobhāge dhānyapīṭhaṃ prakalpyaca |
mahākuṃbhaṃtu saṃsthāpya sarvalakṣaṇasaṃyutam. || 47 ||
[Analyze grammar]

kuṃbhārcanaṃ prakurvīta homāṃtaṃ cayathāvithi |
mūlamaṃtreṇa juhuyācchāṃtihomapurassaram || 48 ||
[Analyze grammar]

uttamatritayānāpi madhyama tritayenavā |
tatodevasya hastetu kaṃkaṇaṃ baṃdhayeddvijaḥ || 49 ||
[Analyze grammar]

doṣaprābalyakaṃ dṛṣṭvānnapanaṃ kārayedguruḥ |
mahākuṃbhaṃ samādāya vedavāditra nisvanaiḥ || 50 ||
[Analyze grammar]

maṃdiraṃ triḥ parikramya devasya puratobhuvi |
dhānyapīṭhetu saṃsthāpya viṣṇusūktaiśca vāruṇaiḥ. || 51 ||
[Analyze grammar]

aghamarṣaṇasūkaina śāṃtisūktaiśca prokṣayet |
bhojaye dbrāhmaṇāṃ cāpi dakṣiṇāṃ ca yathāvasu. || 52 ||
[Analyze grammar]

ācārya dakṣiṇādeyā yathāvibhava vistaram |
yaḥkaroti vidhānoyaṃ sośvamedhaphalaṃ vrajet. || 53 ||
[Analyze grammar]

śāṃtihoma |
brahma |
vidhānaśravaṇārdhaṃ brahmapraśnaḥ |
bhagavan devadeveśa śaṃkhacakragadādharaḥ |
śāṃtihomavithānaṃ ca brūhime puruṣottama. || 54 ||
[Analyze grammar]

kimarthaṃ vihitaṃ śāṃti statsarvaṃ vadavistarāt |
bhagavatbativacanam |
śrībhagavān |
pratiṣṭhācotsavecaiva mahotsavavithānake. || 55 ||
[Analyze grammar]

saṃvatsarotsavecāpi nityotsavavidhaucavā |
dussvapna saṃbhavecaiva abhāve śakunasya ca. || 56 ||
[Analyze grammar]

maṃtralope kriyālope dravyalope tu saṃbhave |
kālātīte bhaktilope śraddhālopetu śīghrataḥ. || 57 ||
[Analyze grammar]

anyonya dravyasaṃsparśe kuryācchāṃtiṃ vidhānataḥ |
śāṃtihomavidhiḥ |
kuṃḍe vāsthaṃḍilevāpi agnimāsādyadeśikaḥ. || 58 ||
[Analyze grammar]

mūrtimaṃtreṇa devasya mūlamaṃtreṇa tatpunaḥ |
śāṃtimaṃtraiśca sūktaiśca aṣṭottarasahasrakam. || 59 ||
[Analyze grammar]

aṣṭottaraśataṃ vāpi samidhājya carūn kramāt |
juhuyācchāṃti siddhyarthaṃ pratyekaṃ ca pṛdhak pṛdhak || 60 ||
[Analyze grammar]

tilaiśca sarṣapaiścaiva śamīpatraiśca homayet |
pūrṇāhutiṃ tato hutvā devaṃ vijñāvayedidam. || 61 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Purushottama-samhita Chapter 30

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: