Paramesvara-samhita [sanskrit]

67,204 words | ISBN-13: 9788179070383

The Sanskrit text of the Paramesvara-samhita, an ancient Vaishnava Agama, belonging to the Pancaratra tradition. Topics include meditation on mantras, architectural material for buildings, image-worship and philosophy. The rules of Paramesvara-samhita (similar in nature to the Paushkara-samhita) is today followed in the Shrirangam temple. Alternative titles: Parameśvarasaṃhitā (परमेश्वरसंहिता), Parameśvara-saṃhitā (परमेश्वर-संहिता), Parameshvarasamhita, Parameshvara, Paramesvarasamhita.

| | śrīḥ |
      tṛtīyo'dhyāyaḥ |
sāstraṃ dūrvāṅkuraṃ datvā patraṃ puṣpaṃ tilāṃstu vā |
sodakānātmano mūrdhni śikhāsthāne ca sattama || 1 ||
[Analyze grammar]

tataḥ kalaśapūrvaṃ tu ambupūrṇaṃ tu bhājanam |
samādāyāmbaracchannaṃ pāṇinā bhagavadgṛham || 2 ||
[Analyze grammar]

ekāntaṃ nirjanaṃ yāyānmanojñaṃ doṣavarjitam |
anukūlaṃ śuciṃ dakṣaṃ saṃyataṃ samaye sthitam || 3 ||
[Analyze grammar]

ekāyanaṃ vaidikaṃ vā brāhmaṇaṃ cārdhyavāhakam |
hṛnmadhyasthaṃ smaranmantraṃ prabuddhānandavigraham || 4 ||
[Analyze grammar]

digantaramavīkṣan vai maunī saṃrodhitānilaḥ |
prāpya sthānaṃ svamantraṃ taṃ nāsāgreṇa virecayet || 5 ||
[Analyze grammar]

uccarandvādaśārṇaṃ tu praviśyāntaḥ pradakṣiṇam |
prāsādoddeśamakhilaṃ mārjayet prokṣayettataḥ || 6 ||
[Analyze grammar]

paricāraistu kartavyaṃ balipīṭhāntameva hi |
dvārādbāhye yathāśāstraṃ śuddhena salilena ca || 7 ||
[Analyze grammar]

ājānupādau prakṣalya hastau cāmaṇibandhanāt |
pūrvoktena vidhānena samācamyordhvuṇḍrakaiḥ || 8 ||
[Analyze grammar]

candanādyaiḥ sugandhairvā dharmakṣetre viśeṣataḥ |
parvatāgre nadītīre sindhutīre tathaiva ca || 9 ||
[Analyze grammar]

valmīke tulasīmūle praśastā mṛttikā dvija |
vaśyārthī raktayā śrīcchan pītayā śāntikāmikaḥ || 10 ||
[Analyze grammar]

śyāmayā mokṣakāmī ca śvetayā cordhvapuṇḍrakam |
vartidīpākṛtiṃ caiva veṇupatrākṛtiṃ yathā || 11 ||
[Analyze grammar]

padmasya mukulākāramutpalaṃ mukulākṛti |
matsyakūrmākṛtiṃ caiva śaṅkhākāramataḥ param || 12 ||
[Analyze grammar]

puṣṭipradenāṅguṣṭhena tarjanyā muktisiddhaye |
vāñchitārthapradāyinyā mune'nāmikayā'tha vā || 13 ||
[Analyze grammar]

āyuṣkāmī madhyamayā aṅgulyā caatha devatā |
etābhiraṅgulībhistu kārayenna nakhaiḥ spṛśet || 14 ||
[Analyze grammar]

lalāṭe vāsudevaṃ ca hṛdi saṃkarṣaṇaṃ nyaset |
pradyumnaṃ dakṣiṇe cāṃse aniruddhottarāṃsake || 15 ||
[Analyze grammar]

jalanirmathitenaiva hyūrdhvapuṇḍracatuṣṭayam |
lalāṭe keśavaṃ vidyānnārāyaṇamathodare || 16 ||
[Analyze grammar]

mādhavaṃ hṛdaye kuryādgovindaṃ kaṇṭhakūpake |
udare dakṣiṇe pārśve viṣṇurityabhidhīyate || 17 ||
[Analyze grammar]

tatpārśve bāhumadhye tu madhusūdana iṣyate |
trivikramaṃ kāṇṭhakūpe vāme kukṣau tu vāmanam || 18 ||
[Analyze grammar]

śrīdharaṃ vāmabāhau ca hṛṣīkeśaṃ tu kaṇṭhake |
apare padmanābhaṃ tu kakuddāmodaraṃ smaret || 19 ||
[Analyze grammar]

evaṃ dvādaśanāmaṃ tu vāsudevaṃ tu mūrdhani |
yajño dānaṃ tapo homo bhojanaṃ pitṛkarma ca || 20 ||
[Analyze grammar]

tatsarvaṃ niṣphalaṃ proktamūrdhvapuṇḍravinākṛtam |
tasmātsarvaprayatnena dhārayetsarvasiddhidam || 21 ||
[Analyze grammar]

caturaṅgulamagraṃ tu sadāviṣṇvadhidaivatam |
mahāviṣṇvadhidaivastu granthirekāṅgulo bhavet || 22 ||
[Analyze grammar]

viṣṇva dhidaivaṃ valayaṃ dvayamaṅgulamucyate |
pavitraṃ hastayugme cānāmikāyāṃ niyojayet || 23 ||
[Analyze grammar]

darbhairvinā tu yatsnānaṃ vinā naivedyamarcanam |
vinodakaṃ tu yaddānaṃ tatsarvaṃ niṣphalaṃ bhavet || 24 ||
[Analyze grammar]

arcanaṃ japahomau ca dānaṃ ca pitṛtarpaṇam |
apavitrānupāṇiścet tatsarvaṃ ca vinaśyati || 25 ||
[Analyze grammar]

tasmāt sarvaprayatnena sadā dhāryaṃ pavitrakam |
gandhaiḥ sragbhiralaṅkārai sottarīyaiśca bhūṣitaḥ || 26 ||
[Analyze grammar]

karṇabhūṣaṇahārādyaiḥ kaṭakairaṅgulīyakaiḥ |
alābhe tvaṅgulīyena alaṅkṛtya tu sādhakaḥ || 27 ||
[Analyze grammar]

vadanaṃ nāsikārandhre sthagayitvā'mbareṇa tu |
svaśvāsopahataṃ caiva na bhavecca yathā dvija || 28 ||
[Analyze grammar]

śuklavāsāḥ suveṣaśca śukladantaḥ śucivrataḥ |
tāmbūlaśuddhavadano lalāṭe cākṣatairyutaḥ || 29 ||
[Analyze grammar]

evamuktaguṇairyukto bodhayet puruṣottamam |
śaṅkhadhvanisamopetaṃ dundubhīpaṭahasvanaiḥ || 30 ||
[Analyze grammar]

vandibṛndotthitoccābirnānāvāgbhirmahāmate |
mahājayajayārāvaiḥ punaḥpunarudīritaiḥ || 31 ||
[Analyze grammar]

pravodhalakṣaṇaiḥ stotrairutthāpya śayanāttataḥ |
dvāramāsādya tatrastho daśadigbandhapūrvakam || 32 ||
[Analyze grammar]

avakuṇṭhyātha tarjanyā mantraṃ kavacamuccaran |
sthite vā kalpite tatra pūjayedbalimaṇḍale || 33 ||
[Analyze grammar]

sarvaṃ khageśapūrvaṃ tu parivāraṃ hi sācyutam |
namasā praṇavādyena puṣpamādāya kīrtayet || 34 ||
[Analyze grammar]

samastaparivārāya acyutāya namo namaḥ |
vāstupūruṣamanyāṃśca samabhyarcya yathākramam || 35 ||
[Analyze grammar]

mūlamantreṇa sāṅgena niraṅgenāthavā tataḥ |
nyāsaṃ kagṛtvā trirācāryo hastatālaṃ hṛdā tataḥ || 36 ||
[Analyze grammar]

mūlamantreṇa coddhāṭya kavāṭaṃ netramantrataḥ |
nityadīpāṃstatojjvālya hastau prakṣālya vāriṇā || 37 ||
[Analyze grammar]

prāsādādi yadā na syāttadā deśaṃ manoharam |
āsādya kalpayenmāntraṃ gṛhaṃ tadadhunocyate || 38 ||
[Analyze grammar]

mūlamantraṃ purā dhyāyedbrahmavat sarvagaṃ tataḥ |
vidikṣu dikṣu madhye ca jvalantaṃ bhānukoṭivat || 39 ||
[Analyze grammar]

hṛnmantraṃ ca tadantasthamākramyākhilamātmanā |
śiromantraṃ ca tanmadhye brahmanāḍīsvarūpiṇam || 40 ||
[Analyze grammar]

stambhabhūtaṃ tu viśvasya saṃcārādhvavadujjvalam |
śikhāmantraṃ ca sarvasmādbahiḥ prakāravat sthitam || 41 ||
[Analyze grammar]

varmamantraṃ tu karmātmā paramātmānuvedhayet |
gavākṣadvārabhūtaṃ ca netramantraṃ ca bhāvayet || 42 ||
[Analyze grammar]

sphuradvahnisphuliṅgormisahasraparirājitam |
sarvavighnapraśamanaṃ bahirastraṃ ca bhāvayet || 43 ||
[Analyze grammar]

evaṃ māntragṛhaṃ dhyātvā tato dvāraṃ tu cetasā |
tribhāgīkṛtya tanmadhye bhāgamekaṃ dvidhā punaḥ || 44 ||
[Analyze grammar]

vibhajya vāmadeśena dakṣiṇenāṅghriṇā tataḥ |
śanaiḥ śanai praviśyāntaḥ sāstramantreṇa tena vai || 45 ||
[Analyze grammar]

dharaṇīhananaṃ kṛtvā bhagavantaṃ praṇamya ca |
manasā guruvaṃśaṃ ca tadājñāṃ mānasīmatha || 46 ||
[Analyze grammar]

śirasā dhārayet sveṣṭaṃ phalaṃ saṃkalpya cetasā |
devāya ca nivedyai tat yāgāgārasya madhyataḥ || 47 ||
[Analyze grammar]

prāsādaṃ vigrahaṃ klṛptvā varmamantraṃ savigraham |
tajjīvaṃ bhagavantaṃ ca dhyātvā yāgagṛhaṃ tataḥ || 48 ||
[Analyze grammar]

saśalākaistato darbhaiḥ sahadevīvimiśritaiḥ |
saṃmārjya bahutoyena prakṣālyā'lipya gomayaiḥ || 49 ||
[Analyze grammar]

gomayaṃ ca navaṃ grāhyaṃ bhūmiṣṭhaṃ dhenusaṃbhavam |
sajalaṃ śithilaṃ śuṣkaṃ kīṭhavacca vivarjayet || 50 ||
[Analyze grammar]

upaliptamathāstreṇa saṃvidhya śakalaṃ tyajet |
pañcagavyena sāstreṇa vārā vā prokṣya candanaiḥ || 51 ||
[Analyze grammar]

kuṅkumāgarukarpūraiḥ samālipya samantataḥ |
kuśadūrvākṣatāṃścaiva vikiret sthānaśuddhaye || 52 ||
[Analyze grammar]

prāsādaṃ śodhayitvā tu tato maunaparo dvija |
deveśasyāgrato vā'pi dakṣiṇaṃ bhāgamāśrayet || 53 ||
[Analyze grammar]

darbhe carmaṇi vastre vā phalake yajñakāṣṭhaje |
svāsanaṃ nyasyanaṃ vārbhi śca mūlamantrābhimantritaiḥ || 54 ||
[Analyze grammar]

prokṣya choṭikayā'streṇa dadyāttacchuddhaye punaḥ |
turyādīnāṃ tu tatraikaṃ bhāvayedāsanaṃ tvatha || 55 ||
[Analyze grammar]

turyaṃ nāma'sanaṃ pūrvaṃ kāraṇapraṇavā nvitam |
suṣuptirnāma tadvyāptāvyaktapaṅkajasaṃsthitiḥ || 56 ||
[Analyze grammar]

svapnaḥ śeṣāhipūrvaṃ tu vahniparyantamāsanam |
kṣīrārṇavādito bhāvāsanāntaṃ jāgradāsanam || 57 ||
[Analyze grammar]

tatra suptaṃ turīyaṃ vā karaśuddheḥ purā smaret |
svapnaṃ mānasayāgāttu pūrvaṃ turyoktakālataḥ || 58 ||
[Analyze grammar]

jāgradāsanakalpe tu viśeṣo gṛhyatāmayam |
svadehamantravinyāsāt pūrvamabdhyādikaṃ trayam || 59 ||
[Analyze grammar]

nyasedastrāmbunā prokṣya tāḍayitvā'strapuṣpataḥ |
tatraiva bhagavadyogapīṭhārcāyāḥ purottiram || 60 ||
[Analyze grammar]

nyasedādhāraśaktyādi bhāvapīṭhāntamāsanam |
praṇavenātha tadvyāptiṃ smṛtvā svārṇena tena vai || 61 ||
[Analyze grammar]

abhyarcya taduparyāsyapadmādyekatamānvitam |
yāgopaskarasaṃbhūtau bhagavantamanusmaran || 62 ||
[Analyze grammar]

vinītān śiṣyaputrādīn snātānājñāpayettadā |
pātraśuddhiṃ tataḥ kuryādyathā tacchṛṇu sattama || 63 ||
[Analyze grammar]

amlakalkena toyena hemaṃ tāmraṃ ca śodhayet |
rājataṃ gṛhadhūmena śāntāṅgāreṇa vā punaḥ || 64 ||
[Analyze grammar]

bhasmamiśreṇa toyena lohayuktaṃ biśodhayet |
śaṅkhaśuktimayānāṃ ca lavaṇeva viśodhayet || 65 ||
[Analyze grammar]

phalapatramayānāṃ ca mṛdbhiradbhiśca śodhayet |
lepagandhāpanodena śuddhirbhavati kārayet || 66 ||
[Analyze grammar]

dravyaśuddhirbhavatyevaṃ yathāvadvidhi coditā |
athārkodayakālasya pūrvaṃ karma samārabhet || 67 ||
[Analyze grammar]

pracchannapaṭasaṃyuktaṃ pūjākāle prapūjayet |
pāpiṣṭhānāśramabhraṣṭānnāstikān vai na darśayet || 68 ||
[Analyze grammar]

āgamārthaṃ ca devānāṃ gamanārthaṃ ca rakṣasām |
kuryādghaṇṭāravaṃ tatra devatāhvānalāñchanam || 69 ||
[Analyze grammar]

śaṅkhādighoṣasaṃyuktaṃ geyavādyasamanvitam |
āvāhane tathā'bhyaṅge snānārambhāvasānayoḥ || 70 ||
[Analyze grammar]

tathā tilakadāne ca dīpe mātrānivedane |
nīrājane tvāharaṇe naivedyasya mahānasāt || 71 ||
[Analyze grammar]

tannivedanakāle tu pūrṇāhutyavasānake |
jalāharaṇakāle ca yānārohāvarohayoḥ || 72 ||
[Analyze grammar]

kavāṭayorvighaṭane tathā bandhe dvijottama |
eteṣu nityakāleṣu śaṅkhamāpūrayet tridhā || 73 ||
[Analyze grammar]

pravṛttasyārcane viṣṇoḥ kṛtamaunasya tatvataḥ |
tasyāvikṣiptabuddhervai vāgdānaṃ suvirodhakṛt || 74 ||
[Analyze grammar]

ataḥ savyabhicāraṃ tu maunaṃ varjyaṃ kriyāparaiḥ |
śubhamavyabhicāraṃ yattatkāryaṃ sarvavastuṣu || 75 ||
[Analyze grammar]

yadaṅgasaṃketamayairavyaktairnāsikākṣaraiḥ |
kṛtamoṣṭhapuṭairbaddhairmaunaṃ tatsiddhihānikṛt || 76 ||
[Analyze grammar]

svayameva svabuddhyā yatsarvavastuṣu vartate |
śabdairanupadiṣṭaistu tanmaunaṃ sarvasiddhidam || 77 ||
[Analyze grammar]

karaśuddhiṃ tataḥ kuryādyathāva davadhāraya |
dve tale hastapṛṣṭhe dve sarvāścāṅgulayastathā || 78 ||
[Analyze grammar]

astramantreṇa saṃśodhya dhyānamudrānvitena tu |
kṛtvaivaṃ karaśuddhiṃ ca sthānaśuddhiṃ samācaret || 79 ||
[Analyze grammar]

dhyātvā devaṃ jvaladrapaṃ sahasrārkasamaprabham |
jvālākoṭisamākīrṇaṃ vamantaṃ jvalanaṃ mukhāt || 80 ||
[Analyze grammar]

tena saṃpūrayet sarvamābrahmabhavanāntimam |
digoghaṃ prajvalantaṃ ca bhāvayenmantratejasā || 81 ||
[Analyze grammar]

kṣmāmaṇḍalamidaṃ sarvaṃ smaret pakvaṃ ca vahninā |
mantrajena dvijaśreṣṭha mṛṇmayaṃ bhājanaṃ yathā || 82 ||
[Analyze grammar]

sthānaśuddhirbhavatyevaṃ sudhākallolasecanāt |
bhāvayedatha digbandhaṃ kuryādāsye tu pāvakam || 83 ||
[Analyze grammar]

kirantamastramantraṃ ca bāhubhyāṃ dakṣiṇena vā |
digvidikṣu ca sarvatra virecya svāsanādbahiḥ || 84 ||
[Analyze grammar]

śarajālacitākāraṃ prākāraṃ bandhayedbudhaḥ |
yadvā tu pūrvavat kuryāddigbandhaṃ hṛdayādikaiḥ || 85 ||
[Analyze grammar]

astreṇa vai vidigbandhaṃ netreṇa tu athordhvataḥ |
ādityāyutadīptena jvalatkañcukarūpiṇā || 86 ||
[Analyze grammar]

kavacena tu tarjanyā rakṣārthamavakuṇṭhayet |
evaṃ kṛtvā tu digbandhaṃ prāṇāyāmamathārabhet || 87 ||
[Analyze grammar]

pramāthino dṛḍhasyātha cañcalasya tu cetasaḥ |
samādhiyogyatāsiddhyai prāṇādivijayāya ca || 88 ||
[Analyze grammar]

tamoni rharaṇārthāśca kuryāt prāṇāyatīratha |
śarīre nāḍisaṃsthānaṃ tathā prāṇādisaṃsthitam || 89 ||
[Analyze grammar]

prāṇāyāmasvarūpaṃ ca jñātvā yāmān samācaret |
nāḍīcakraṃ pravakṣyāmi yathāvanmunipuṅgava || 90 ||
[Analyze grammar]

nāḍīnāṃ kandanābhiḥ syādutpattisthānamuttamam |
dvisaptatisahasrāṇi nāḍayo'ntarvyavasthitāḥ || 91 ||
[Analyze grammar]

tiryagūrdhvamadhaścaiva dehaṃ vyāpya vyavasthitāḥ |
āgneyāḥ saumyarūpāśca saumyāgneyāstathaiva ca || 92 ||
[Analyze grammar]

āgneyā ūrdhvavadanāḥ saumyasaṃjñā adhomukhāḥ |
tiryaggatā nāḍayastu saumyāgneyā udāhṛtāḥ || 93 ||
[Analyze grammar]

nāḍīnāmapi sarvāsāṃ pradhānā daśa nāḍayaḥ |
iḍā ca piṅgalā caiva suṣumnā cordhvagāminī || 94 ||
[Analyze grammar]

gāndhārī hastijihvā ca pūṣā caiva yaśasvinī |
alambusā kuhūścaiva ko śinī daśamī smṛtā || 95 ||
[Analyze grammar]

suṣumnākhyā madhyanāḍī kandādūrdhvapravāhinī |
madhyanāḍyāḥ suṣumnāyā vāmadakṣiṇataḥ sthite || 96 ||
[Analyze grammar]

iḍapiṅgalasaṃjñe dve te tu nāsāpuṭāvadhī |
purataḥ pṛṣṭhatastasyā gāndhārī hastijihvake || 97 ||
[Analyze grammar]

vāmetarākṣyavadhike kandadeśāt samutthite |
pūṣāyaśasvinyākhye dve savyānyaśrotraniṣṭhite || 98 ||
[Analyze grammar]

kandādvai pādamūlāntā saṃsthitā syādalambusā |
kuhūrmeḍhrāntaparyantā pādāṅguṣṭhe tu kośinī || 99 ||
[Analyze grammar]

śukleḍā piṅgalā raktā gāndhārī pītavarṇakā |
hastijihvā kṛṣṇarūpā pūṣā syāt kṛṣṇapītakā || 100 ||
[Analyze grammar]

yaśasvinī śyāmavarṇā babhruvarṇā hyalambusā |
kuhūraruṇasaṃkāśā kośinī hyañjanaprabhā || 101 ||
[Analyze grammar]

evaṃ daśapradhānāstu nāḍayaḥ parikīrtitāḥ |
vāyavo daśa saṃproktāḥ śarīre nāḍiṣu sthitāḥ || 102 ||
[Analyze grammar]

prāṇo'pānaḥ samānaśca udāno vyāna eva ca |
nāgaḥ kūrmaśca kṛkaro devadatto dhanañjayaḥ || 103 ||
[Analyze grammar]

iḍākhyā vahati prāṇaṃ gāndhāryākhyā apānakam |
alambusā samānaṃ tu kuhūrvyānaṃ dvijottama || 104 ||
[Analyze grammar]

udānaṃ tu suṣumnākhyā piṅgalā nāgasaṃjñitam |
pūṣā vāyuṃ tu kūrmākhyaṃ kṛkaraṃ tu yaśasvinī || 105 ||
[Analyze grammar]

hastijihvā devadattaṃ kośinī tu dhanañjayam |
vidrumābhau prāṇanāgāvindrakopopamāvubhau || 106 ||
[Analyze grammar]

kūrmāpānau khasaṃkāśau samānakṛkarāvubhau |
kḷñjalkasadṛśau devadattodānau dhanaṃjayaḥ || 107 ||
[Analyze grammar]

vyānaśca phenavarṇābhaḥ sarvaśāstreṣu niścayaḥ |
atha prāṇāyatiḥsā ca niśvāsocchvāsayorgateḥ || 108 ||
[Analyze grammar]

stambhanaṃ tatra niśvāso bāhyavātopayoginā |
ghrāṇenānayanaṃ vāyorantaḥ koṣṭhānilasya ca || 109 ||
[Analyze grammar]

bahirniṣkāsanaṃ nāsyā ucchvāso buddhipūrvakam |
abhyantarā stambhavṛttirvāyorantaḥ prapūraṇam || 110 ||
[Analyze grammar]

bāhyaṃ tu tadvat prathamaṃ prāṇasaṃrodhanaṃ viduḥ |
abhyantarāddvitīyastu stambhavṛttistṛtīyakam || 111 ||
[Analyze grammar]

bāhyā tatrādhamā prāṇadhāraṇā madhyamā matā |
abhyantarā stambhavṛttiruttamā dhāraṇā matā || 112 ||
[Analyze grammar]

sadā niśvāsarūpā tu bāhyā recakamucyate |
abhyantarā samucchvāsarūpā saṃpūrakastathā || 113 ||
[Analyze grammar]

śvāsocchvāsanirodhātmā stambhavṛttistu kumbhakaḥ |
ekadvitribhirudghātairmṛdumadhyamatīkṣṇakāḥ || 114 ||
[Analyze grammar]

krameṇaite bhavantyatra prāṇādernābhideśataḥ |
udgatasyāhatiḥ pūrvamudghātaḥ syāddvitīyakam || 115 ||
[Analyze grammar]

nivṛttirudarādūrdhvaṃ tasya cātha tṛtīyakam |
anyatra nigraho'syeha mṛduḥ pūrvo'tha madhyamaḥ || 116 ||
[Analyze grammar]

dvitīyastu tṛtīyo'tha tīkṣṇassvedādikāraṇam |
prāṇāyāmagaṇaṃ kuryāt pūrvamastreṇa recakam || 117 ||
[Analyze grammar]

tatra dvādaśamātrastu recakaḥ pūrakaḥ smṛtaḥ |
caturviśatimātrastu ṣaṭtriṃśanmātrakaṃ viduḥ || 118 ||
[Analyze grammar]

kumbhakaṃ cātha bhūyo'pi kevalānilaniḥsṛtiḥ |
yā sā prāṇāyatiḥ sā'pi recakākhyā vidhīyate || 119 ||
[Analyze grammar]

mātrāvyatikramānnyūnā viparyāse tu sā'sa mā |
tasmānmātrāviśeṣeṇa jñātavyā prāṇajiṣṇunā || 120 ||
[Analyze grammar]

jānuṃ pradakṣiṇīkṛtya na drutaṃ na vilambitam |
kuryādaṅgulivisphoṭaṃ sā mātrā parikīrtitā || 121 ||
[Analyze grammar]

prāṇāyamagaṇaṃ kuryāt pūrvamastreṇa recakam |
pūrakaṃ hṛdayenātha netramantreṇa kumbhakam || 122 ||
[Analyze grammar]

prāguktenācaredbhūyo recakaṃ dvijasattama |
vāmetarāṅgulībhyāṃ tu pidadhadvāmanāsikām || 123 ||
[Analyze grammar]

nābhideśasthitaṃ dhyāyenmūlamantreṇa vai harim |
vāsanādoṣasaṃmiśrān daśaprāṇān sagarbhakān || 124 ||
[Analyze grammar]

agarbhaśca sagarbhaśca prāṇāyāmo dvidhā mataḥ |
japadhyānaṃ vinā'garbhaḥ sagarbhastadyuta śca yaḥ || 125 ||
[Analyze grammar]

agarbhādgarbhasaṃyuktaḥ prāṇāyāmaḥ śatādhikaḥ |
ākṛṣyāstraṃ samuccārya dakṣiṇaghrāṇato bahiḥ || 126 ||
[Analyze grammar]

recayedvātacakraṃ tu daśanāḍīṣvavasthitam |
mātrayaikaikayā'nyonyaṃ mocayitvā'tra pūṣi kām || 127 ||
[Analyze grammar]

dvābhyāṃ tu piṅgalāṃ dvābhyāṃ bahirnābhyāstu recayet |
virecyaivaṃ hariṃ tāvat saṃsthāpyādāya pāvakam || 128 ||
[Analyze grammar]

vātacakrasthitaṃ dhyāyettamevāntaḥ praveśayet |
dakṣiṇāṅguṣṭhato dvāraṃ pidadhadvāmanāsayā || 129 ||
[Analyze grammar]

hariṃ savātacakraṃ taṃ mātrābhyāmiḍayoccaran |
hṛnmantramantaḥ saṃveśya taṃ dhyātvā hṛdaye sthitam || 130 ||
[Analyze grammar]

mātrācatuṣṭayenātha tena vātena piṅgalām |
dvābhyāṃ suṣumnāṃ gāndhārīṃ dvidvikābhistu pūṣikām || 131 ||
[Analyze grammar]

dvābhyāṃ dvābhyāṃ hastijihvālambuse ca yaśasvinīm |
kośinīṃ ca kuhūṃ caiva kramāt saṃpūrayet gatīḥ || 132 ||
[Analyze grammar]

nāsāpuṭādikādūrdhvaṃ netreṇāsīta kumbhavat |
ṣaṭtriṃśadbhistu mātrābhiratha nābhyagnimiśritaiḥ || 133 ||
[Analyze grammar]

paribhramadbhiḥ sarvatra tairvātairdoṣasaṃhatīḥ |
dhyātvā nirastā nāḍīśca śodhitāstu śanaiḥ śanaiḥ || 134 ||
[Analyze grammar]

kevalaṃ vātacakraṃ tu bahiḥ prāgvadvirecayet |
yadvā ṣoḍaśamātrā syādrecake dviguṇaḥ smṛtaḥ || 135 ||
[Analyze grammar]

pūrakaḥ kumbhako'pi syāt sacatuḥṣaṣṭimātrakaḥ |
nāḍīstā mocayet prāgvat ṣaṇmātrābhistu piṅgalām || 136 ||
[Analyze grammar]

nāḍīstu daśa tantrībhiḥ pañcamātrābhirarjayet |
prāṇāyāmamidaṃ proktamuttamādivibhedataḥ || 137 ||
[Analyze grammar]

triprakāre vidhāne'tra yathāsaṃbhavamācaret |
prāṇāyāmatrayaṃ kṛtvā pañca vā sapta vā'thavā || 138 ||
[Analyze grammar]

bhavet prāṇajayaḥ puṃsaḥ prāṇāyāmaḥ sa ucyate |
tatastu kāyaśuddhyarthaṃ varṇaṃ bhaumādi vinyaset || 139 ||
[Analyze grammar]

bhūtaśuddhiṃ śrṛṇu mune yathāvadanupūrvaśaḥ |
pṛthvyaptejonilākāśaṃ śarīraṃ bhūtapañcakam || 140 ||
[Analyze grammar]

indrajālopamaṃ viddhi jñānādyairujjñitaṃ guṇaiḥ |
malinaṃ cāsvatantraṃ ca retoraktodbhavaṃ kṣayi || 141 ||
[Analyze grammar]

yāvanna śodhitaṃ samyagdhāraṇābhirnirantaram |
tāvadetadayogyaṃ syānmantranyāsādivastuṣu || 142 ||
[Analyze grammar]

pañcabhirdhāraṇābhirvā dvābhyā vā śodhayettanum |
suṣumnādakṣiṇadvārānnirgamayya hariṃ bahiḥ || 143 ||
[Analyze grammar]

sahasraravisaṅkāśaṃ vṛttamaṇḍalamadhyagam |
taptakāñcanavarṇābhamāsīnaṃ parame pade || 144 ||
[Analyze grammar]

mantrātmānaṃ tu taṃ dhyātvā hyupari dvādaśāṅgule |
prabhācakraṃ tu tadadhastatvādhiṣṭhātṛsaṃyutam || 145 ||
[Analyze grammar]

niṣkalaṃ mantradehaṃ tu dhyātvā tu tadadhaḥkramāt |
turyaśrāṃ pītalāṃ bhūmiṃ cintayedvajralāñchitām || 146 ||
[Analyze grammar]

śabdādyaiḥ pañcabhiryuktāṃ nagadrumasamākulām |
puraprākārasusariddvīpārṇavapariṣkṛtām || 147 ||
[Analyze grammar]

saṃviśantīṃ smaredbāhyāt pūrakeṇa svavigrahe |
proccaraṃścaiva tanmantraṃ viśrāntāmatha cintayet || 148 ||
[Analyze grammar]

jānvoḥ pādatalaṃ yāvattayā vyāptaṃ krameṇa tu |
kumbhakena dvijaśreṣṭha mantramūrtau svake tataḥ || 149 ||
[Analyze grammar]

śanaiḥ śanairlayaṃ yātāṃ gandhaśaktau ca mantrarāṭ |
gandhaśaktiṃ ca tāṃ paścādrecakena bahiḥ kṣipet || 150 ||
[Analyze grammar]

toyākhye ca mahādhāre tatastoyaṃ ca vaibhavam |
sasamudrasaritsrotorasaṣaṭakaṃ ca sauṣadhim || 151 ||
[Analyze grammar]

yānyanyānyambubhūtāni bhūtāni bhuvanāntare |
ardhacandrasamākāraṃ kamaladhvajaśobhitam || 152 ||
[Analyze grammar]

vāruṇaṃ vibhavaṃ bāhye dhyātvā tenātha vigraham |
saṃpūrya pūrakākhyena karaṇena śanaiḥ śanaiḥ || 153 ||
[Analyze grammar]

ūrumūlācca jānvantaṃ śārīraṃ maṇḍalaṃ svakam |
tenākhilaṃ tu saṃvyāptaṃ kumbhakena smareddvija || 154 ||
[Analyze grammar]

tanmadhye vāruṇaṃ mantraṃ dhāraṇākhyaṃ vicintya ca |
ammayaṃ vibhavaṃ sarvaṃ tanmantre vilayaṃ gatam || 155 ||
[Analyze grammar]

tatastaṃ rasaśaktau ca sā śaktirvahnimaṇḍale |
recakena vinikṣipya tato vāhnaṃ ca vaibhavam || 156 ||
[Analyze grammar]

trikoṇabhuvanākāraṃ dīptimadbhirvibhūṣitam |
vidyuccandrārkanakṣatramaṇiratnaiśca dhātubhiḥ || 157 ||
[Analyze grammar]

svaprakāśaśarīraistu aśarīraiśca khecaraiḥ |
cihnitaṃ svastikairdīptairdhyātvaivaṃ vibhavaṃ mahat || 158 ||
[Analyze grammar]

taijasaṃ muniśārdūla tanmantraṃ cātha saṃsmaret |
tanmaṇḍalāntarasthaṃ tu proccaran vai tameva hi || 159 ||
[Analyze grammar]

praviṣṭaṃ pūrvavaddhyāyettenaiva karaṇena tu |
ānābheḥ pāyuparyantaṃ vyāptaṃ kṛtvā'vadhārya ca || 160 ||
[Analyze grammar]

taṃ vipra vibhavaṃ sarvaṃ taijasaṃ paribhāvayet |
tanmantravigrahe śāntaṃ tanmatraṃ cānalātmakam || 161 ||
[Analyze grammar]

rūpaśaktau layaṃ yātaṃ śaktiḥ saṃvinmayī ca sā |
tayā mantraśarīraṃ svaṃ svaśaktyā vilayīkṛtam || 162 ||
[Analyze grammar]

recakena tu tāṃ śaktiṃ vāyvādhāre bahiḥ kṣipet |
tatastu vāyavīyaṃ vai vibhavaṃ bāhyataḥ smaret || 163 ||
[Analyze grammar]

vṛttaṃ rājopalābhaṃ tu bimbairyuktaṃ tu taijasaiḥ |
pūrṇaṃ nānāvidhairgandhairanekaistadguṇaistathā || 164 ||
[Analyze grammar]

svamantreṇa samākrāntaṃ dhāraṇākhyena saṃsmaret |
tathā svarūpaṃ tanmantraṃ dhyātvoccārya samāharet || 165 ||
[Analyze grammar]

pūrvoktakaraṇenaivaṃ ghrāṇāgreṇa śanaiḥ śanaiḥ |
ākaṇṭhaṃ nābhideśāntaṃ tena vyāptaṃ tu bhāvayet || 166 ||
[Analyze grammar]

prāguktakaraṇenaiva vāyavyaṃ vibhavaṃ tu tam |
adhiṣṭhātṛlayaṃ yātaṃ smṛtvā taṃ ca mahāmate || 167 ||
[Analyze grammar]

sparśākhyāyāṃ mahāśaktau tāṃ śaktimavinaśvarīm |
vyāptiṃ nityāmanityāṃ ca svaśaktivibhāvānvitām || 168 ||
[Analyze grammar]

śabdākhye tu mahādhāre nikṣipedvyomamaṇḍale |
dhyātvā'tha vibhavaṃ sarvaṃ vyomākhyaṃ vigrahādvahiḥ || 169 ||
[Analyze grammar]

nānāśabdasamākīrṇaṃ nīrūpaṃ cāñjanaprabham |
avigrahaiḥ śabdamayaiḥ pūrṇaṃ siddhairasaṃkhyakaiḥ || 170 ||
[Analyze grammar]

tanmadhye dhāraṇāmantraṃ vyomākhyaṃ saṃsmareddvija |
dhārayantaṃ svamātmānaṃ svasāmārthyena savadā || 171 ||
[Analyze grammar]

śabdamātramarūpaṃ tu vyāpakaṃ vibhaveṣvapi |
dhiyā ca saṃparicchinnaṃ kṛtvā vinyasya vigrahe || 172 ||
[Analyze grammar]

prāguktakaraṇenaiva tena vyāptaṃ ca bhāvayet |
ākaṇṭhādbrahnarandhrāntaṃ vyomākhyavibhavena ca || 173 ||
[Analyze grammar]

sandhārya kumbhakenaiva yāvatkālaṃ tu yoginā |
dhyāyet pariṇataṃ paścāt svamantre tu mahāmune || 174 ||
[Analyze grammar]

vyomākhyaṃ dhāraṇāmantraṃ śaktau piraṇataṃ smaret |
|| 176 ||
[Analyze grammar]

tāṃ śaktiṃ brahmarandhreṇa prayāntīmanubhāvayet |
yuktāṃ śakticatuṣkeṇa gandhādyenāvinaśvarīm || 177 ||
[Analyze grammar]

āśrayenniṣkalaṃ mantraṃ tatvādhiṣṭhātṛsaṃyutam |
samantraṃ vibhavaṃ bhautamevamastaṃ nayet kramāt || 178 ||
[Analyze grammar]

caitanyaṃ jīvabhūtaṃ yat prasphurattārakopamam |
bhāvanīyaṃ tu viśrāntaṃ niḥsṛtaṃ bhūtapañjarāt || 179 ||
[Analyze grammar]

niṣprapañce pare mantre pañcaśaktyākhyavigrahe |
anena kramayogena jīva ātmānamātmanā || 180 ||
[Analyze grammar]

īkṣeta taddhṛdākāśe acalaṃ sūryavarcasam |
sphuraddyutibhirākīrṇamīśvaraṃ vyāpakaṃ param || 181 ||
[Analyze grammar]

tato mantraśarīrasthaḥ samādhiṃ cābhyaset param |
gandhatanmātra pūrvābhiryuktatvāt pañcaśaktibhiḥ || 182 ||
[Analyze grammar]

heyaṃ cetthamidaṃ buddhvā yadā tatsthānabṛṃhitaḥ |
atṛpto'kṛtakṛtyaśca mantrahṛtpadmasevanāt || 183 ||
[Analyze grammar]

ṣaṭpado hyātmatatvaśca jñānarajjvavalambya ca |
hṛtkoṭarordhvānniryāntaṃ svātmānaṃ svātmanā smaret || 184 ||
[Analyze grammar]

bhārūpanāḍimārgeṇa mantravahneḥ śikhā hi sā |
padmasūtrapratikāśā suṣumnā cordhvagāminī || 185 ||
[Analyze grammar]

tadbrahmarandhragāṃ smṛtvā supathā tena sattama |
śanaiḥśanaiḥsvamātmānaṃ recayejjñānavāyunā || 186 ||
[Analyze grammar]

māntraṃ karaṇaṣaṭkaṃ ca evamavyāpakaṃ tyajet |
prāpnuyācca tadūrdhvāttu yaḥ parāt prabhuvigrahāt || 187 ||
[Analyze grammar]

udito dvijaśārdūla tejaḥ puñjo hyanūpamaḥ |
tatprabhācakranābhisthasvānandānandananditaḥ || 188 ||
[Analyze grammar]

evaṃ padātpadasthasya hyātmatatvasya vai tataḥ |
tatvanirmuktadehasya kevalasya cidātmanaḥ || 189 ||
[Analyze grammar]

udeti mahadānandaḥ sā śaktirvaiṣṇavī parā |
aluptakarmakartāraṃ jīvaṃ kṛtvā tamātmasāt || 190 ||
[Analyze grammar]

yatroditā ca tatraiva punarevāvatiṣṭhate |
tacca saṃkalpanirmuktamavācyaṃ viddhi sattama || 191 ||
[Analyze grammar]

evaṃ svasthānamāsādya tyaktvā bhautaṃ ca vigraham |
tatra sthito dahet piṇḍaṃ śaktitanmātravarjitam || 192 ||
[Analyze grammar]

ṣāṭkauśikamasāraṃ ca nirdaṇḍa tṛṇarūpiṇam |
icchānirmathanotthena mantrajena tu vahninā || 193 ||
[Analyze grammar]

tenāṅghrideśādārabhya taṃ piṇḍaṃ jvalitaṃ smaret |
dakṣiṇāṅghrerathāṅguṣṭhaprāntadeśe śikhākṣaram || 194 ||
[Analyze grammar]

dhyātvā yugāntahutabhugrūpajvālāśatāvṛtaṃ |
tena svavigrahaṃ dhyāyet prajvalantaṃ samantataḥ || 195 ||
[Analyze grammar]

nābhikandāntaroddeśe netramantreṇa pāvakam |
dhyāyejjvālāgaṇopetaṃ ninayettena bhasmasāt || 196 ||
[Analyze grammar]

dahanena svakaṃ deha hṛnmantraṃ bhāvayaṃstataḥ |
dehajāṃ bhāvayejjvālāṃ mantranāthe layaṃ gatām || 197 ||
[Analyze grammar]

bhasmarāśisamaprakhyaṃ śāntāgniṃ tamanusmaret ||
tadvācakena tadbhasma yātaṃ dhyātvā itastataḥ || 199 ||
[Analyze grammar]

tataḥ samantraṃ tadbimbaṃ pūrṇacandrāyutopamam |
dhyātvā tanniḥsṛtenaiva tvamṛtaughena cāmbarāt || 200 ||
[Analyze grammar]

plāvayeddehajāṃ bhūtiṃ sarvaṃ dhyāyet sudhātmakam |
tatrādhāramayīṃ śaktiṃ madhye vinyasya vaiṣṇavīm || 201 ||
[Analyze grammar]

bījabhūtāṃ ca sarvasya tadutthaṃ cāmbujaṃ smaret |
ṣaḍadhvaṃ tatvabhūtaṃ ca sitaṃ tejomayaṃ śubham || 202 ||
[Analyze grammar]

maṇḍalatritayākīrṇaṃ sphuratkiraṇabhāsvaram |
mantrātmānaṃ ca tanmadhye dhyāyennārāyaṇaṃ prabhum || 203 ||
[Analyze grammar]

niṣkalaṃ kevalaṃ śuddhaṃ pañcasanmantravigraham |
tanmantraśaktibhirbhūyo bhāvayenmūrchitaṃ dvija || 204 ||
[Analyze grammar]

vyomādipañcabhūtīyaṃ māntramīśvarapañcakam |
tebhyo'tha prasarantaṃ ca vyomādyaṃ vibhavaṃ smaret || 205 ||
[Analyze grammar]

saṃyogajanitaṃ piṇḍaṃ dhyāyedvibhavapañcakāt |
sahasrasūryasaṃkāśaṃ śatacandragabhastimat || 206 ||
[Analyze grammar]

nirmalasphaṭikaprakhyaṃ jarāmaraṇavarjitam |
janitvaivaṃ svapiṇḍaṃ tu paramaṃ bhogamokṣayoḥ || 207 ||
[Analyze grammar]

sādhanaṃ muniśārdūla sahajaṃ sarvadehinām |
tamāsādya krameṇaiva sisṛkṣālakṣaṇena ca || 208 ||
[Analyze grammar]

svapadānnistaraṅgācca kṛtvā śaktyā sahodayam |
svānandaṃ ca mahānandāt svānandasyāpyapāśrayāt || 209 ||
[Analyze grammar]

mārīcaṃ nābhasaṃ cakraṃ tasmādrūpaṃ svakaṃ ca yat |
sūryakoṭikarābhāsaṃ prasphurantaṃ svabhāsasā || 210 ||
[Analyze grammar]

kadambagolakā kāraṃ niśāmbukaṇanirmalam |
evamātmānamānīya svasthānāt svātmanā dvija || 211 ||
[Analyze grammar]

viśenmantraśarīraṃ svaṃ brahmarandhreṇa pūrvavat |
jyotsnānāḍīpathenaiva puryaṣṭakakajāntaram || 212 ||
[Analyze grammar]

svavācakaṃ bhāvayan vai dhvaninā niṣkaḷena tu |
tatastu niṣkalānmantrādyāvadbhautaṃ ca vigraham || 213 ||
[Analyze grammar]

pañcakaṃ cābhimānaṃ tu āsādyālokavigraham |
svamantrādamṛtaughena secayedvigrahaṃ svakam || 214 ||
[Analyze grammar]

tataḥ svamantraṃ tadbimbamākṛṣya hṛdi vinyaset |
nistaraṅgā parā śaktirmahānandamayī ca sā || 215 ||
[Analyze grammar]

svānandācca prabhācakraṃ rūpamātmīyabhāsvaram |
sauṣumnastādṛśo mārgaḥ piṇḍamantraśca niṣkalaḥ || 216 ||
[Analyze grammar]

satyādyo mantraśaktyogho dhāraṇeśvarapañcakam |
teṣāṃ vibhavasaṅgho yaḥ piṇḍastatsāmudāyikaḥ || 217 ||
[Analyze grammar]

smarellolīkṛtaṃ sarvamapṛthak ca pṛthak sthitam |
sthūlasūkṣmaparākhyena trividhena tu sattama || 218 ||
[Analyze grammar]

karaṇenoditā samyak śuddhireṣā ca bhautikī |
śodhitaiḥ pañcabhirbhūtaiḥ pṛthivyādyaiḥ khapaścimaiḥ || 219 ||
[Analyze grammar]

ghrāṇajihvākṣitvakchrotrarūpajñānendriyāṇi ca |
upasthapāyupādākhyapāṇivāgātmakāni ca || 220 ||
[Analyze grammar]

karmendriyāṇi pañcaiva śodhitāni bhavanti hi |
tatrāpi pūrakādīnāṃ kāla āyāmavatsmṛtaḥ || 221 ||
[Analyze grammar]

dhāraṇāpañcakenaivaṃ mukhyakalpe prakīrtitā |
anukalpe tu tāṃ vakṣye yathāvadvinibodha me || 222 ||
[Analyze grammar]

kṣmājalānalavāyvākhyanābhasīyaṃ mahāmate |
dhāraṇāpañcakaṃ caiva saṃkṣiptaṃ vihitaṃ dvayam || 223 ||
[Analyze grammar]

dahanāpyāyanāccaiva yadā dehāt svaśuddhaye |
nābhikṣetragataṃ dhyāyenmārutaṃ kavacena tu || 224 ||
[Analyze grammar]

nayeddehagataṃ tena śoṣabhāvaṃ rasaṃ dvija |
nābhikandāntaroddeśe netramantreṇa pāvakam || 225 ||
[Analyze grammar]

dhyāyejjvālāgaṇopetaṃ ninayettena bhasmasāt |
dahanena svakaṃ dehaṃ hṛnmantraṃ bhāvayaṃstataḥ || 226 ||
[Analyze grammar]

tiṣṭhedgaganamāśritya śiromantreṇa bhāvayet |
jalaṃ muktāphalasvacchaṃ tadudbhūtamatha smaret || 227 ||
[Analyze grammar]

śikhāmantreṇa kamalaṃ vasudhāguṇalakṣaṇam |
tadadhiṣṭhātṛbhāvena nayedātmani sattama || 228 ||
[Analyze grammar]

dhyāyettadutthitaṃ kośaṃ bhūtatatvamayaṃ vapuḥ |
hṛdayādīn smaran pañcatatvānāṃ kāraṇātmanām || 229 ||
[Analyze grammar]

tataḥ samācarennyāsaṃ tasmin dhyānotthite pure |
mukhyānukalpabhedena bhūtaśuddhiḥ prakrīrtitā || 230 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Parameshara-samhita Chapter 3

Cover of edition (2002)

The Pancaratra Agamas (an Introduction)
by Swami Harshananda (2002)

[Publisher: Ramakrishna Math, Bangalore]

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: