Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
caryāpādeṣaṣṭho'dhyāyaḥ |
ṣaṣṭho'dhyāyaḥ |
|
puruṣasūktanyāsaḥ. |
brahmā |
sūktasyāṅgeṣu bhagavan pauruṣasya kathaṃ bhavet |
nyāsaḥ kathaṃ vā tena tvāmarcayāmi yathā mama || 1 ||
[Analyze grammar]

pṛcchata ssaṃśayānasya gṛhārcana vidhikramaḥ |
yāthātathyena vaktavyomayi cedastyanugrahaḥ || 2 ||
[Analyze grammar]

vidhiḥkatham |tvayā tathyena |
śrībhagavān |
chando'nuṣṭu bṛṣi stasya vāsudevassa devatā |
mūrdhniphāle nayanayo rnāsikāyāṃ tathā mukhe || 3 ||
[Analyze grammar]

gale bhā hvośca hṛdaye nābhāvaṅge ca mehane |
ūrvoścaraṇayornyānaḥ prathamādi ṛcāṃ kramāt || 4 ||
[Analyze grammar]

ṛcāmāvāhanādau viniyogaḥ. |
ādyayā'vāhayeddeva māsanaṃ ca dvitīyayā |
pādyaṃ tṛtīyayā cārghyaṃ caturthyā vitaredṛcā || 5 ||
[Analyze grammar]

paṅcamyācamanaṃ snānaṃ ṣaṣṭhyā saptaṛcāmbaram |
upavīta mṛcāṣṭamyā navamyāgandhelepanam || 6 ||
[Analyze grammar]

puṣpaṃ daśamyekādaśyā dvādaśyā dhūpadīpakau |
nivedanaṃ trayodaśyā caturdaśyā namaskṛtiḥ || 7 ||
[Analyze grammar]

pradakṣiṇaṃ paṅcadaśyā ṣoḍaśyodvāsanaṃ hareḥ |
homadravyāṇi. |
samidhannājya homaśca pratyṛcaṃ jātavedasi || 8 ||
[Analyze grammar]

svagṛhe pūjayedviṣṇu śucau dese gṛhe kvacit |
āvāhanādhāra vastūni. |
sthale ratnamayasthāne vimāne ca tathāvidhe || 9 ||
[Analyze grammar]

ratnamaye dhyāte. dhyātvā |
apsvagnau hṛdaye sūrye sthaṇḍile pratimāsu ca |
āvāhana prakāropacārau. |
puṣpodapātramādāya tiṣṭhannāvāhayeddharim || 10 ||
[Analyze grammar]

oṃbhūrādi vyāhṛtibhiḥ pratyekaṃ puruṣottamam |
vyastābhiśca samastābhiḥ vedādyenāsanaṃ tataḥ || 11 ||
[Analyze grammar]

oṃpūrvādi |
pātrasthamambhassāvitryā abhimantrya pavitrakam |
tadaghyaṃ viṣṇugāyatryā dadyāttrīṇipadetyṛcā || 12 ||
[Analyze grammar]

pādyamācamanīyaṃ ca praṇavena prakalpayet |
mantraissnapanamabliṅgairaṅgaṃ ca vimṛjettataḥ || 13 ||
[Analyze grammar]

vyāhṛtyāplotavastreṇa jitanta iti vidyayā |
vāso vidyādinā dadyādupavītaṃ ca lepanam || 14 ||
[Analyze grammar]

vedādinā |
idaṃ viṣṇuriti procyapraṇavena prasādhanam |
tadviṣṇoriti puṣpāṇi jitanta iti dhūpakam || 15 ||
[Analyze grammar]

uddīpyasveti dīpaṃ ca devasya tveti vai haviḥ |
vāsudedādimantraiśca matsyādyaiḥ keśavādibhiḥ || 16 ||
[Analyze grammar]

puṣpāṇi dadyāddhyātvācatāṃtāṃ mūrtiṃ yathāyatham |
caturmukhādīnāṃ gṛhena svātantyreṇārcanam. |
caturmukhādi devānāṃ parivāratayārcanam || 17 ||
[Analyze grammar]

datvā |
na svātantryeṇa yaṣṭavyaḥ vaiṣṇavena gṛhārcane |
japtavyasūktāni. |
japakāle nṛsūktaṃ vā dvādaśākṣarameva vā || 18 ||
[Analyze grammar]

aṣṭākṣaraṃ vā yadvānyaṃ mantraṃ praṇavameva vā |
japetsamāhitamanā yadvā trayyanta gocarān || 19 ||
[Analyze grammar]

gṛhārcane phalam. |
yo nityaṃ pūjayedviṣṇuṃ gṛhastho veśmani svayam |
sa nayetsva kulodbhūtān puruṣānekaviṃśatim || 20 ||
[Analyze grammar]

viṣṇoḥ padaṃ vā sālokyaṃ yadvānya dabhivāñchitam |
128 upacārāṇāṃ nāmāni. |
upacārā haredadya saparyā vidhigocarāḥ || 21 ||
[Analyze grammar]

aṣṭottaraśataṃ viṃśacchrutā ye manmukhodgatāḥ |
āvahanāsanopacārāḥ. |
avahana namaskārau pratyutthāna manantaram || 22 ||
[Analyze grammar]

puṣpāñjali ssvāgatokti rāsanaṃ pādapīṭhikā |
arghyaṃ pādyaṃ pratigrāhaḥ pādyaplotābhi marśanam || 23 ||
[Analyze grammar]

ālepanaṃ caraṇayośca ndanakṣodavāriṇā |
apāmācamanīyaṃ tu pratigrahaṇa darśanam || 24 ||
[Analyze grammar]

upasparśana mālepaścanda nādyambucarcayā |
puṣpamālā dhūpadānaṃ madhuparka nivedanam || 25 ||
[Analyze grammar]

ghanasāro nāgavallī |
snānāsanopacārāḥ. |
snānaviṣṭara gocarāḥ |
pādure snānapīṭhaṃ ca snānaśāṭaka manvataḥ || 26 ||
[Analyze grammar]

dantakāṣṭha mathādarśo jihvānirlekhapaṭṭikā |
tāmbūlaviṭikā vastramaparārdhaprasāritam || 27 ||
[Analyze grammar]

abhyaṅgo maulimālā ca tālavṛntamanantaram |
candanodvartanaṃ tanvā gandhāmalakavāri ca || 28 ||
[Analyze grammar]

kaṅkataṃ kajanīsnānaṃ vastraṃ gandhānulepanam |
uttarīyaṃ pavitraṃ ca nṛttaṃgeya manantaram || 29 ||
[Analyze grammar]

vādyaṃ daśaśataiśchidraissnānaṃ dhārābhi rarṇasām |
nīrājanaṃ śiraḥplota muṣṇīṣaṃ plotapāsasā || 30 ||
[Analyze grammar]

reva ca |
aṅgābhimarśanaṃ vastra mupavīta manantaram |
uttarīyaṃ triṃśadete kathitāḥ kamalāsana || 31 ||
[Analyze grammar]

alaṅkārāsanopacārāḥ. |
alaṅkārāsanasthasya harestatkāla gocarāḥ |
upacārā śśirastrāṇaṃ pītakauśeya vāsasā || 32 ||
[Analyze grammar]

dhāraṇam |
karpūra rajasā'mauli cāpādānta manantaram |
kastūrikā mṛgamadaṃ candanenānulepanam || 33 ||
[Analyze grammar]

lepamāpāda talamastakam |
vyajanaṃ cāmarapyūhauḥkuṅku menānulepanam |
gandhaṃ ca kṛtrimā bhūṣā brahmasūtra manantaram || 34 ||
[Analyze grammar]

prakalpanam |
uttarīyaṃ maulimālā bhāhumālāvilambanam |
mṛtsnayā tilakaṃ kuryādañjanaṃ ca śalākayā || 35 ||
[Analyze grammar]

tūrdhvapuṇḍrāṅkamañjanam. tilakaṃ cordhvamañjanam. iti ca pāṭhau |
puṣpāvakiraṇaṃ brahman mahādarśapradarśanam |
tāmbūlikā dhūpadīpau śālitaṇḍula mātrikā || 36 ||
[Analyze grammar]

mātrayā |
svādhyāyādhyayanaṃ dānaṃ nāṭyaṃ veṇu ninādanam |
vīṇādivādanaṃ pāṭho maṅgalānā manantaram || 37 ||
[Analyze grammar]

nīrājanaṃ ca piṇḍānāṃ paṅcānāṃ kṣepaṇaṃ diśi |
yātrāsanopacārāḥ. |
yātrāsanopacārāstu haresattkāla gocarāḥ || 38 ||
[Analyze grammar]

niśi |
upānahau cāmarāṇi muktātapa nivāraṇam |
mayūrapiṅchavyajanaṃ tālavṛntaṃ ratho gajaḥ || 39 ||
[Analyze grammar]

aśvaśca śibikāyānaṃ vainate yadhvajonnatiḥ |
krīḍāyaṣṭiśca tāmbūlī kriḍāphalasamṛddhayaḥ || 40 ||
[Analyze grammar]

evaṃ paṅcadaśa proktā yātrāsanagatāḥ param |
bhojanāsanam. |
bhojanāsanamārūḍhe harau tatkālagocarāḥ || 41 ||
[Analyze grammar]

pare |
madhuparkaṃ ca tāmbūlaṃ vīṭikā mukhaśāṭikā |
arhaṇāmbhaḥ pāyasānnaṃ mudgānnaṃ ca gulodanam || 42 ||
[Analyze grammar]

dadhyodanaṃ pānakaṃ ca pānīyaṃ hastaśāṭakam |
śuddhikca karayo relācandanakṣodavāriṇā || 43 ||
[Analyze grammar]

renam |
sukhāsīne ca dāśārhe candanodakacarcayā |
ajgeṣvālepanaṃ mālyamapūva pṛthukāstathā || 44 ||
[Analyze grammar]

saktanastilapiṇḍāśca phalāni kvathitaṃ jalam |
nālikerāmbudānaṃ ca tāmbūlīdalavīṭikā || 45 ||
[Analyze grammar]

pradakṣiṇa namaskārastu tirātma nivedanam |
arghyamudvāsanaṃ caite śatamaṣṭhā ca viṃśatiḥ || 46 ||
[Analyze grammar]

upacārā harerbrarhma vistareṇa pradarśitāḥ |
catuṣṣaṣṭi rupacārāḥ. |
āpāhana namaskārau saparyāsana manvataḥ || 47 ||
[Analyze grammar]

pādapīṭhaṃ tathaipārghyaṃ pādyanīra pratigrahaḥ |
pādyamācamanīyāmbhaḥ pratigrahaṇameva ca || 48 ||
[Analyze grammar]

acāmo mukhavāsaśca pāduke snānaviṣṭaram |
snānaśāṭī dantakāṣṭhaṃ jihvānirlekhanaṃ tathā || 49 ||
[Analyze grammar]

tāmbūlābhyaṅjanaṃ caiva vyajanaṃ cāṅgapeṣaṇam |
gandhāmalakajaṃ snānaṃ kaṅkatena viśodhanam || 50 ||
[Analyze grammar]

rajanīcarcayā snānamuttarīya pariṣkṛtiḥ |
vāridhārā sahasreṇa snānaṃ nīrājanaṃ tathā || 51 ||
[Analyze grammar]

plotābhimarśanaṃ vāso brahmasūtra manantaram |
uttarīya malaṅkāraviṣṭaraṃ keśaśoṣaṇam || 52 ||
[Analyze grammar]

prakalpanam |
paridhānaṃ dukūlena gandhadravyānu lepanam |
vyajanaṃ bhūṣaṇaṃ mālā puṣpāṇāṃ sayanāñjanam || 53 ||
[Analyze grammar]

tāmbūlaṃ darpaṇaṃ dhūpadīpau mātrā parivyayaḥ |
dānaṃ nīrājanaṃ cchatramupānaṭ cāmaradhvajāḥ || 54 ||
[Analyze grammar]

parivyathā |
vāhanaṃ śibikāyānaṃ trayaṃ krīḍā phalaṃ tathā |
bhojana syāsanaprāpti rmadhuparka nivedanam || 55 ||
[Analyze grammar]

bhojanāsana samprāptiḥ |
arhaṇaṃ prāpaṇaṃ pānaṃ pānīyaṃ sukhaviṣṭaram |
nivedana mapūpāde stāmbūlī stotra śaṃsanam || 56 ||
[Analyze grammar]

dhānā |
visarjanamiti brahman ṣaṣṭiśca caturuttarā |
dvātriṃśadupacārāḥ. |
upacārānatho pakṣye dvātriṃ śattuyathātatham || 57 ||
[Analyze grammar]

āvahanāsane paścādarghyaṃ pādya mana ntaram |
ācāmo mukhavāsaśca pāduke dantadhāvanam || 58 ||
[Analyze grammar]

jihvānirlekhanaṃ telaṃ dhātryāssnānaṃ haridrayā |
pāsaścaipūpavītaṃ ca gandhālepaśca bhūṣaṇam || 59 ||
[Analyze grammar]

vāsaścaivottarīyaṃ ca gandhālepana bhūṣaṇam |
mālā'ñcanaṃ tathādarśadānāṃ dhūpaścadīpikā |
mātrādānaṃ tataśchatraṃ cāmaraṃ tūryaghoṣaṇam || 60 ||
[Analyze grammar]

madhuparkārhaṇaṃ caiva nivedana manantaram |
bhakṣyaṃ tathā nāgavallī visarjana mathāntimam || 61 ||
[Analyze grammar]

mathābjaja |
ṣoḍaśopacārāḥ. |
upacārāṣṣoḍaśa nyurātmanaśśaktyapekṣayā |
āvahanāsane pūrvamarghyaṃ pādya manantaram || 62 ||
[Analyze grammar]

upasparśastathā snānaṃ pastraṃ yajñopa vītakam |
gandhālepastathā bhūṣā mālā dhūpaḥ pradīpikā || 63 ||
[Analyze grammar]

madhuparkaṃ prāpaṇaṃ ca visarjana mathāntimam |
āsana sāmānyopacārāḥ. |
āsaneṣu ca sarveṣu pādyaṃ pādya pratigrahaḥ || 64 ||
[Analyze grammar]

pādaplota ścaraṇayorgandhā lepaścaturmukha |
ācāmaśca tadambūnāṃ pratigrahaṇa miṣyate || 65 ||
[Analyze grammar]

pādaviṣṭara niṣedasthānam. |
bhojyayātrāsane tyaktvā kartavyaṃ pādaviṣṭaram |
madhuparkanivedanam. |
upakramopa ramayo rmadhuparka nivedanam || 66 ||
[Analyze grammar]

ācamana sthānāni. |
bhojanānteca vastrasya paridhāne tathā plave |
jihvānirlekhanānte ca sarvatrā camanakriyā || 67 ||
[Analyze grammar]

ghanṭānādaṃ vinā nivedanīyopacārāḥ. |
nivedani ca vastrāṇāṃ keśānāmapi śoṣaṇe |
ghanṭānādaṃ vinā dhūpo |
upacārāntareṣu ghaṇṭāyā avaśyakatā. |
na vinānyatra ghaṇṭayā || 68 ||
[Analyze grammar]

dīpopacāre nai veṣṭaṃ ghaṇṭāsvanana manyathā |
vibhavānāṃ kṣaye sthāne syācca pūjā'surīkṛtā || 69 ||
[Analyze grammar]

sārcā pūjāsurīkṛtā |
nirlekhanaṃ rasajñāyā dantakāṣṭhaṃ ca nikṣipet |
upasparśana vārīṇāṃ pratigrahaṇa bhājane || 70 ||
[Analyze grammar]

bhakṣaṇādyanna pānānte pāsasā hastamārjanam |
tathāñjane nayanayo rmārjanaṃ pāsasā bhavet || 71 ||
[Analyze grammar]

arhaṇaṃ bhojane dadyānna pānādau kadā cana |
aṣṭāṅgāpāhanam. |
parasya sūkṣmasya tathā sthūlasya tadanantaram || 72 ||
[Analyze grammar]

cintā saṅkramaṇaṃ tasya bimbe pratyudgama stathā |
svāgatoktirnamaskārassānnidhya prārthanā tathā || 73 ||
[Analyze grammar]

ityāvāhana maṣṭāṅgaṃ parasya paramātmanaḥ |
ratnādikṣaṇikāntāni āvāhana yogyadravyāṇi. |
ratneṣu sphaṭike svarṇe rajate tāmrake'pivā || 74 ||
[Analyze grammar]

rājate tāmraje |
kṣaṇike vārcayeddeva māvāhya vidhipūrvakam |
kṣaṇika dravya nirūpaṇam. |
cakrābjamaṇḍalaṃ kumbha ssodaka ssūtraveṣṭanam || 75 ||
[Analyze grammar]

bījaṃ piṣṭaṃ tathaipānnaṃ phalaṃ puṣpaṃ jalaṃ tathā |
gandhaṃ vediśśakṛtkūrcamityādi kṣaṇikaṃ matam || 76 ||
[Analyze grammar]

kumbhanīrājanam. |
ālaye sthāpitaṃ devaṃ sadā nīrājayeddharim |
sampūrṇa mambhasā kumbhaṃ hemādidravya nirmitam || 77 ||
[Analyze grammar]

sragviṇaṃ sāpidhānaṃ ca mukhe'śvattha dalai ryutam |
akṣatairarcitaṃ gandhavāriṇābhyukṣitaṃ tathā || 78 ||
[Analyze grammar]

catuṣṭayā ṅgulotsedhaṃ dīpavarti virājitam |
uccairādāya hastābhyāmāpāda talamastakam || 79 ||
[Analyze grammar]

triḥ paribhramya deveśaṃ balipīṭhe vinikṣipet |
evaṃ nīrājanaṃ ghoraśāntyarthaṃ puṣṭivardhanam || 80 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 6

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: