Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
pañcamo'dhyāyaḥ |
nityotsava vidhiḥ. |
śrībhagavān |
atha nityotsavavidhiṃ kathayāmi caturmukha |
sarvaduḥkhaharaṃ puṃsāṃ sarvabhūta praharṣaṇam || 1 ||
[Analyze grammar]

rāṣṭrasya rājño gramasya yajamānasya sadmanaḥ |
sukhāvahaṃ śāntikaraṃ puṇyamāyurvivardhanam || 2 ||
[Analyze grammar]

āvāhya taṇḍule śuddhe pārśvasthe parameśvaram |
śaktibhirdaśabhirdvābhyāṃ saha prātardine dine || 3 ||
[Analyze grammar]

parikramedāyatanaṃ madhyāhne tvanna kalpite |
sāyaṃ kusumasaṅghāte trisandhyaṃ triṣu kalpayet || 4 ||
[Analyze grammar]

bimbena vā parīyāyāttri sandhya manuvāsaram |
athavānnena madhyāhne kāle'nyata dvaye rcanā || 5 ||
[Analyze grammar]

vātha paryāyāttrisandhyamanusārataḥ |
trisandhya mathavānnena kuryānnityotsavaṃ hareḥ |
madhyandine vā sarvārthaṃ parikramya baliṃ kṣipet || 6 ||
[Analyze grammar]

yadvotsavapratikṛte ranvagagre'thavā bhavet |
trisandhyaṃ cāmaraṃ chatraṃ vi tānadhvaja saṃyutam || 7 ||
[Analyze grammar]

haret |
pañcāvaraṇa balidānam. |
taṇḍulādikamannaṃ vā kevalaṃ kamalāsana |
pañcāvaraṇake dhāmni pañcasvāvaraṇe ṣvapi || 8 ||
[Analyze grammar]

baliṃ datvā paryaṭanaṃ geyavādya purassaram |
āvaraṇabhedena utsavatāratamyam. |
utsavaṃ prāhurutkṛṣṭamekonaṃ madhyamaṃ viduḥ || 9 ||
[Analyze grammar]

dvyūne'dhamaṃ jaghanyaṃ trinyūne kṣudramathetare |
balipradānena vinā notsavo'bhyudayāvahaḥ || 10 ||
[Analyze grammar]

paricāraka lakṣaṇam. |
śuklāmbaradharaṃ saumyaṃ śuklayajñopavītinam |
sottarīyaṃ ca soṣṇīṣaṃ svanuliptamalaṅkṛtam || 11 ||
[Analyze grammar]

paricārakamāhūya bhāvitaṃ garuḍhātmanā |
tanmūrdhani ca pātrasthe taṇḍule'nne prasūnake || 12 ||
[Analyze grammar]

devamāvāhayenmūla berādārādhaka ssvayam |
iṣṭvāca gandhapuṣpādyaistatra devaṃ yathāvidhi || 13 ||
[Analyze grammar]

viṣṇvādimūrtīścapunaḥ pūjayitvā pradakṣiṇam |
prāgādyeṣu dvādaśanu pātrastheṣu daleṣu ca || 14 ||
[Analyze grammar]

sūktaṃ sarvaṃ svastyayanaṃ tathānyaccāpi maṅgalam |
paṭhan pātraṃ cabibhrāṇo vrajecca paricārakaḥ || 15 ||
[Analyze grammar]

caṇḍapracaṇḍupramukhān dvārapālān prapūjayet |
balidāne tālanṛttādi vyavasthā |
ghoṣayenmallatālādyairbalidāna purassaram || 16 ||
[Analyze grammar]

nṛttaṃ tu vaijayantī syādṛṣabhaṃ geyamiṣyate |
vitāna dhavalacchatra cāmara vyajanādi bhiḥ || 17 ||
[Analyze grammar]

parikrameta balyarthaṃ sarvānāvaraṇān kramāt |
pīṭhaṃ pradakṣiṇīkṛtya praviśedālayaṃ punaḥ || 18 ||
[Analyze grammar]

taṃtu pradakṣiṇīkṛtya praviśedgarbhamandiram |
datvārghyāṃ mūlamantreṇa mūlabere samutsṛjet || 19 ||
[Analyze grammar]

tadvat |
pādyamācāmaṃ mūlabere niyojayet |
baliśeṣaṃ kṣipetkiñci dviṣvaksenasya mūrdhani |
pariśiṣṭaṃ mahāpīṭhe nikṣipedakṣatādikam || 20 ||
[Analyze grammar]

nityotsave baliberaṃ yāne śirasi vā āropya paribraṇam. |
nityotsavaśce dāropya tadbimbaṃ śibikādiṣu |
āropya yadvā śirasi paribhramaṇamiṣyate || 21 ||
[Analyze grammar]

dbimbena |
baliberabhramaṇe nṛttāto dyādibhedaḥ. |
ātodyanṛttairbahudhā bhidyamānte ssamadhitam |
tatra nṛttaṃ bahuvidhaṃ tāni vakṣye samāsataḥ || 22 ||
[Analyze grammar]

vilāsaṃ kartarī viṣṇukrāntamālīḍhamaṅgalam |
bhadramālī tārkṣyapakṣaukaraṇaṃ svastikāhvāyam || 23 ||
[Analyze grammar]

cārī pracārī sūcī ca sāvartaṃ pāribhadrakam |
saumyaṃ viṣamasūcī ca kheṭakaṃ cāvakuñcitam || 24 ||
[Analyze grammar]

saṃvartaṃ |
viṣamasūrī |
kaṭibandhamalaṅkāra maśmarī pṛṣṭhakuṭṭimam |
ullaṅghivāmajānvākhya māsūrī cāpaveṣṭitam || 25 ||
[Analyze grammar]

pṛṣṭhākuṭṭakam |
mādhurī |
vāsareśvarasañcārībhāvai syātāṃ nikuṭṭimau |
kuṭṭimaṃ ghaṭitaṃ sthāyībhāvo yacca vijṛmbhitam || 26 ||
[Analyze grammar]

maṇḍalaṃ kuñcitārdhādi patākā sarvamaṅgalam |
kāntārakuṭṭimāhvānaṃ prapūrvaṃ ghaṭitaṃ tathā || 27 ||
[Analyze grammar]

vilāsaṃ sarvato bhadraṃ śuddhaṃ kuñcita miṣyate |
mārgacārī karādhīna māvabhāsa manantaram || 28 ||
[Analyze grammar]

vigātraṃ |
mānabhāla |
āveṣṭitaṃ parīvartaṃ nirdhūtaṃ deśimaṇḍalam |
samapūrvaṃca ghaṭitaṃ padaṃ viṣamapūrvakam || 29 ||
[Analyze grammar]

gaditam |
karkarīkavilāsaśca bhavedvigalitaṃ tathā |
nṛttabhedāḥ pṛthagbhāvā gātrāvayava ceṣṭitaiḥ || 30 ||
[Analyze grammar]

ātodya gītibhedānā mānantyānneha tanyate |
khageśa priyaṃ nṛttam. |
puṣpaprabhāsamopetaṃ dhvajacchatrādi saṃyutam || 31 ||
[Analyze grammar]

gīyate |
nṛttaṃ geyaṃ ca madhyamam |
sarvavāditrasubhagaṃ sarvageya samedhitam |
brahmavidbrahmaghoṣeṇa sahitaṃ dīpasaṅkulam || 32 ||
[Analyze grammar]

viṣṇukrāntaṃ khageśasya nṛttaṃ geyaṃ ca madhyamam |
puruhotādi priyaṃ nṛttam. |
vilāsaṃ sarvatobhadraṃ kheṭakaṃ cakramaṇḍalam || 33 ||
[Analyze grammar]

kāntāraṃ kuṭṭimaṃ pṛṣṭhakuṭṭimaṃ kaṭibandhanam |
pāmajānūrdhvanṛttaṃ ca puruhotādiṣusmṛtam || 34 ||
[Analyze grammar]

puruhotādīnāṃ priyassvaraḥ. |
ṣaḍjarṣabhauca gāndhāro madhyamaḥ pañcamastathā |
dhyaivataśtceva niṣadhaḥ puruhūtādiṣu svaraḥ || 35 ||
[Analyze grammar]

bhavasya priyassvaraḥ. |
saptajñeyā dhaivatastu bhavasya svara iṣyate |
viṣvaksenasya priyau nṛttasvarau. |
nṛttaṃ tu viṣvaktenasya svastikaṃ vṛṣabhassvaraḥ || 36 ||
[Analyze grammar]

gaṇeśa priyanṛttasvarau. |
hastinṛttaṃ gaṇeśasya svaraḥpañcama iṣyate |
dhaivatassyātsvaro nṛttaṃ durgāyāssarva maṅgalam || 37 ||
[Analyze grammar]

anyeṣāṃ devānāṃ priyanṛttasvarāḥ. |
anyeṣāmapi devānāṃ nṛttaṃ syātsarvamaṅgalam |
gānaṃ ca dhaivataṃ proktaṃ gāndhāraṃ paṅcamaṃ tathā || 38 ||
[Analyze grammar]

tadavāntarabhedā vā geyā geyavicakṣaṇaiḥ |
digbhedena tālabhedaḥ. |
samatālāhvayaṃ pādyamaindryaṃ diśi havirbhujaḥ || 39 ||
[Analyze grammar]

baddhāvatālābhidhānaṃ yamasya diśi śṛṅgiṇī |
nairṛtyāṃ mallatālaṃ syādvāruṇyāṃ maṅgalāhvayam || 40 ||
[Analyze grammar]

vāyavyāṃ jayatālākhyaṃ kauberyāṃ bhadrasaṃjñitam |
aiśānyāṃ karkarītālaṃ |
tārkṣyasya priyaṃ tālam |
tārkṣyasya garuḍāhvayam || 41 ||
[Analyze grammar]

bhūtānāṃ priyaṃ tālam. |
bhūtānāṃ balitālākhyam |
seneśasya priyaṃ tālam. |
seneśasyāpi tādṛśam |
anyeṣāṃ devānāṃ priyaṃ tālam. |
anyeṣāmapi devanāṃ tālaṃ bhadraṃ praśasyate || 42 ||
[Analyze grammar]

dikṣu sarvāsu sarveṣu mandirāvaraṇeṣu ca |
nṛttaṃ geyaṃ ca vādyaṃ ca sākalyena samīritam || 43 ||
[Analyze grammar]

dhvajadarśana maṅgalāṣṭaka balidāna bhakṣyādinivedanam. |
khagadhvajaṃ darśayītvā maṅgalāṣṭakameva ca |
sannidhāne ca devasya sarvatra baliriṣyate || 44 ||
[Analyze grammar]

nivedyaṃ tatra tāmbūlaṃ bhakṣyaṃ ca pṛthukādikam |
narveṣvā varaṇeṣvevaṃ sthānaṃ prati samācaret || 45 ||
[Analyze grammar]

naivedyam |
śaṅkhanādamātreṇa prākāradvāranirgamaḥ. |
kevalāmbujanādena prākāradvāranirgamaḥ |
mahāpīṭhe balipradānam. |
nirgamya ca mahāpīṭhe mandirābhimukhaṃ sthitaḥ || 46 ||
[Analyze grammar]

dīkṣu sarvāsu pīṭhasya pāditre ghoṣi te bhṛśam |
kṣālite pīṭhikāmūrdni pūjayedviṣṇu pārṣadān || 47 ||
[Analyze grammar]

baliṃ niravaśeṣeṇa datvā pīṭhasya mūrdani |
pīṭhaṃ parītya dhāmāntaḥ praviśya mukhamaṇḍape || 48 ||
[Analyze grammar]

devasya yānādito'paropaṇam. |
pradāya pāduke pīṭhe yānāderavaropyaca |
praṅmakhaṃ viṣṭare devamavasthāpya sabhājayet || 49 ||
[Analyze grammar]

devasya garbhagehapraveśanam. |
upahāra maśeṣeṇa pradāyāvasarocitam |
praveśayedgarbhagehaṃ devamārādhaka ssvayam || 50 ||
[Analyze grammar]

vādyādinyūnatā samādhānarthaṃ tāṇḍavam. |
vādye geye tathā nṛtte bahiraṅgaṇa bhūmiṣu |
nyūnībhāvaṃ samādhātuṃ śuddhe tāṇḍavamācaret || 51 ||
[Analyze grammar]

mahāvātādisaṃkṣobhenityotsavapratiṣedhaḥ. |
mahāvātādi saṃkṣobhena nityotsavamācāret |
balipradānamātraṃ tu kuryācca sati sambhave || 52 ||
[Analyze grammar]

nabiṃ caṇḍe pracaṇḍe tu kevalaṃ vā vinikṣipet |
tayormadhyetu purato mūlamantreṇa sādhakaḥ || 53 ||
[Analyze grammar]

bhūtebhyo nama ityevaṃ pakṣipetsodakaṃ balim |
ārādhana kālabhedaḥ. |
ārādhana vidhirhyeṣu kālabhedeṣu śasyate || 54 ||
[Analyze grammar]

ahni kātrau ca tān brahmannadhunā kathayāmi te |
ekastrayo vā ṣaḍvāpi kāli dvādaśa evavā || 55 ||
[Analyze grammar]

pañca kālaścatuṣkāla statkālo bahudhā mataḥ |
yathāvibhavamuddiṣṭaṃ samārādhana karmaṇi || 56 ||
[Analyze grammar]

eko madhyāhnasamayaḥ prātarmadhyandinaṃ niśā |
trayaścet ṣaṭsupūrvektāḥ kālabhedāḥ punastrayaḥ || 57 ||
[Analyze grammar]

trayaṃ ca. ka. trayaścet ṣaṭsu pūrvokta stataḥ kālacatuṣṭaye |pañca kālā ime proktāḥ kālabhedāḥ punastrayaḥ. iti kośāntaram |
madhyarātro'pa rāhṇaśca tathā pratyūṣa īritaḥ |
pratyūṣa ścārdharātraṃ ca prātarmadhyandinaṃ niśā || 58 ||
[Analyze grammar]

pañcakālā ime proktānsataḥkālacatuṣṭayaṃ |
ekena hīnaḥ pratyūṣo vijñeyaśchaturāsana || 59 ||
[Analyze grammar]

kālānāṃ nāḍikāmānam. |
kālā dvādaśa vijñeyāḥ pañca pañca ca nāḍikāḥ |
itare kālabhedāstu pratyekaṃ yāma sammitāḥ || 60 ||
[Analyze grammar]

ārādhanabhedāḥ. |
utsavāvasitaṃ śreṣṭhamārādhana mudāhṛtam |
homāntaṃ madhyamaṃ proktaṃ prāpaṇānta mathādhamam || 61 ||
[Analyze grammar]

kṣudraṃ tu dhūpadīpānta madhamāradhanaṃ bhavet |
snānārcana nṛttageyādīnāṃ ghaṭikāmānam. |
ghaṭike dve bhavat snāne ghaṭikai kārcane bhavet || 62 ||
[Analyze grammar]

nṛttageye tathā caikā tadhardhena nivedanam |
home caikā cotsave dve śuddhanṛttāvasānike || 63 ||
[Analyze grammar]

prabhātakāla pūjāyāṃ snānādi vidhirīdṛśaḥ |
ghaṭikā snānasamayastathārdha ghaṭikārcanam || 64 ||
[Analyze grammar]

prakārakālabhedoyaṃ |
geyanṛttasya ghaṭikā tadardhena nivedanam |
homārdhe pariśiṣṭastu bhavennityotsavekṣaṇaḥ || 65 ||
[Analyze grammar]

homārdhe pariśiṣṭārdhaṃ bhavennityotsavakriyā |
kālabhedeṣu kālatrayaṃ śreṣṭham. |
kālabhedeṣu sarveṣu śreṣṭhaṃ kālatrayaṃ viduḥ |
prātarmadhyandinaṃ rātri rmukhyaṃ ca kamalāsana || 66 ||
[Analyze grammar]

uktakālatraye balinityotsava yoravaśyaṃbhāvitā. |
āvaśyaṃ bhāvinau teṣu balinityotsavāpubhau |
homaparyantamanyatra kārabhedeṣu śasyate || 67 ||
[Analyze grammar]

utsavādyaṅgabimbānāṃ sarvakāleṣu pūjanam. |
utsavādyaṅgalimbāni senānyaṃ vihageśvaram |
caṇḍapracaṇḍai dvārasthausarvakāleṣu pūjayet || 68 ||
[Analyze grammar]

vādyapādanakālaḥ. |
madhyandine pradeṣe ca purastādvādya vādanam |
nīrājanakālaḥ. |
nīrājayetpradoṣeṣu devaṃ |
nīrājanapātrādi nirūpaṇam. |
tadapi kathyate || 69 ||
[Analyze grammar]

svarṇapātrāṇi yugmāni vipulāni tathāvasu |
tanmadhye sālipṛṣṭheṣu partidīpān tapradīpayet || 70 ||
[Analyze grammar]

prakalpayet |
strībhiśśreṇīnandhena dīpadhāraṇansāsau. |
tathāvidhāni pātrāṇi karairuddhṛtya yoṣitaḥ |
kalyāṇavastrābharaṇā nirgatāśca mahānasāt || 71 ||
[Analyze grammar]

śreṇībandhāḥ purogīta nṛtta vādyasamanvitāḥ |
antike devadevasya vinyaseyu rmahītale || 72 ||
[Analyze grammar]

vādyādibhissaha |
dīpapātrārcanam. |
ādhāreṣu tataḥ pātrāṇyarcaye dviśvavidyayā |
dīpaprāpaṇavidhiḥ. |
ācāryodhruvabherādai ṣaḍaṅganyāsamācaret || 73 ||
[Analyze grammar]

iṣṭhvā ca devamarghyādyerdīpapātrāṇi pūjakaḥ |
uddhṛtya bhrāmayeddeva māpādatalamastakam || 74 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 5

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: