Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
dvātriṃśo'dhyāyaḥ |
gṛhārcāvidhiḥ |
tatralohadārvādibhedena phalam |
śrībhagavān |
gṛhārcāsthāpanaṃ vakṣye yathāvatkamalāsana |
sauvarṇī rājatī vā'pi pratimā syāddvijanmanām || 1 ||
[Analyze grammar]

pratimā |
ārakūṭamayī yadvā yadvā tāmramayī bhavet |
lohajāḥ pratimāssarvāssarva kāmaphalapradāḥ || 2 ||
[Analyze grammar]

śilābimbaṃ dārubimbaṃ svagṛhe nārcayedbudhaḥ |
piśācādi vaśīkāre pratimā cāyasī matā || 3 ||
[Analyze grammar]

śilābiṃbaṃ ityekaṃ ardhaṃ kvacinna |
uccāṭanakarī kāṃsyapratimā kamalāsana |
trilohajā śatrujayā sīsakosthā'mayapradā || 4 ||
[Analyze grammar]

lohajā śatruvijayā |
ratna japratimāssarvāssarvakāma phalapradāḥ |
candrakāntasphaṭikajā saumyā pratikṛtirmatā || 5 ||
[Analyze grammar]

rājata |
āgneyī mitramaṇijā anyā sphaṭikajā dvidhā |
pālagrāmaśilā śvetā saumyā saumyaphalapradā || 6 ||
[Analyze grammar]

sarva |
śrīkarī pītavarṇā ca raktā kāmapradā matā |
kṛṣṇā puṣṭipradā nityaṃ piṅgalā rogadā sadā || 7 ||
[Analyze grammar]

rogyadā |
śilāśca krasarijjātāssarvā mokṣaphalapradāḥ |
mūrtabhirgarbhitāssarvā śśilāścakra saridbhavāḥ || 8 ||
[Analyze grammar]

prādurbhāvaiśca mīnādyaistathā divyāyudhairapi |
lāñcitāḥ kaustubhādyaiśca bhūṣaṇaiḥ kamalāsana || 9 ||
[Analyze grammar]

aṅkitāḥ pūjanīyāśca bhuktimuktiphalārthibhiḥ |
sarvāssvāyambhuvā jñeyāśśilāśca krasaridbhavāḥ || 10 ||
[Analyze grammar]

nityaṃ sannidhi retāsu parasya paramātmanaḥ |
na pratiṣṭhā vidhātavyā na caivā'vāhanādikam || 11 ||
[Analyze grammar]

sālagrāmaśilā yatra pūjyate bhagavanmayaiḥ |
taddeśe yojanādarvāṅmṛto nirvāṇamaśnu te || 12 ||
[Analyze grammar]

dvāravatyāścilāścāpi sālagrāmaśilāsamāḥ |
drumajātipratikṛtissabhājyā kāmanavaśāt || 13 ||
[Analyze grammar]

pratimā candanamayī pūjitā śriyamāvahet |
pratimā cā'garumayī bhuktimukti phalapradā || 14 ||
[Analyze grammar]

pradā śubhā |
devadārumayaṃ bimbaṃ sarvadaṃ bhavane'rcitam |
bilvajā pratimā lakṣmīmatulāmānahetsadā || 15 ||
[Analyze grammar]

brahmavarcasakāmena brahmavṛkṣasamudbhavā |
śamīpratikṛtissvargyā namerussukhadābhavet || 16 ||
[Analyze grammar]

annādikāmaiḥ pratimā pūjyodumbaradārujā |
aśvatthanirmitā pūjyā rājyakāmena dhāmani || 17 ||
[Analyze grammar]

nyagrodhanirmitaṃ bimbaṃ sarvatra bhavane'rcitam |
plakṣajaṃ jīvadhanadaṃ sarvopakaraṇāvaham || 18 ||
[Analyze grammar]

vaṃśavicchedakārakaṃ sarvadābhavane'rcitam |
piyaṅgu nirmitaṃ bimbaṃ śrīvaśyaṃ bhavanercitam |
putradīpamayaṃ pratrakārakaṃ muktidaṃ tathā || 19 ||
[Analyze grammar]

mantrādi sādhane yuktāṃ saralārcāṃ samarcayet |
tamālajātipratimā sarvaloka sukhāvahā || 20 ||
[Analyze grammar]

cūtajā'rogyadā putra vittajā badarīkṛtā |
vasapratimā brahman bahuputrā samarcitā || 21 ||
[Analyze grammar]

vṛddhatā sphandajaṃ sukhakāraṇam || 22 ||
[Analyze grammar]

sparśanaṃ |
timidaṃ dhanajaṃ brahman kadambaṃ jñānakāraṇam |
kuravaḥ puṣṭhiphaladastilakassarvakāmadaḥ || 23 ||
[Analyze grammar]

trimiśaṃ dhanadam |
madhūkassiddhidaścāhurasanaśśrīkarassadā |
puṣṭido jambuvṛkṣastu punnāgaḥ puṣṭivardhanaḥ || 24 ||
[Analyze grammar]

rogado rājavṛkṣaśca kādiraścākṣināśanaḥ |
nimbhavṛkṣapratikṛtirvidyeṣaṇa karī matā || 25 ||
[Analyze grammar]

aratojāti karajojāti vṛkṣaśca |
vibhītikā śalmalī ca kalpyate kamalāsana |
gajotpāṭikāgaurārka mūlakalpitakautukam || 26 ||
[Analyze grammar]

kalahāya sā |
vaināyakamabhipretasakalārtha prasādakam |
mātrāṅgulivaśenaiva gṛhārcāmānakalpanam || 27 ||
[Analyze grammar]

nādhikaṃ hastamānācca na nyūnaṃ dvādaśāṅgulāt |
kautukaṃ bhavane'bhyarcaṃ śilādārvādijaṃ dhruvam || 28 ||
[Analyze grammar]

aṅgulaiḥ pratimāmānaṃ varṇānāmucyate kramāt |
hastamānamitārcā syādbhavane pūrvajanmanaḥ || 29 ||
[Analyze grammar]

aṅgulai rekaviṃśatyā pratimā vasudhāpate |
viśāmekonaviṃśatyā dvābhyāṃ sūdrasya hīnayā || 30 ||
[Analyze grammar]

pratimā kamalāsana |
ardhacitraṃ tadabhāsaṃ bhavane bhuktivardhanam |
dvādaśāṅgulamānārcā lohajā pūrvajanmanaḥ || 31 ||
[Analyze grammar]

navāṅgulā kṣatriyasya viśassaptāṅgulā matā |
pañcāṅgulā caturthasya pratimā bhavane bhavet || 32 ||
[Analyze grammar]

pratimā yanmayī klṛptā prabhāpīṭhādi tanmayam |
yadvā sovarṇabimbasya rājataṃ tāmrameva vā || 33 ||
[Analyze grammar]

lo hena ceduttamena pratimā nirmitā bhavet |
tadanantaralohena prabhāpīṭhādī kalpayet || 34 ||
[Analyze grammar]

trilohajāyāmarcāyāṃ suvarṇaṃ vā prabhādikam |
ratnasphaṭikajānāṃ tu pratimānāṃ prabhādikam |
lojahaṃ smaryate brahman rahasyamidamīritam || 35 ||
[Analyze grammar]

gṛhe saṃhāraśayanamarcayennakadācana |
bhagavanmūrtayastvanyā ssarvāḥ pūjyā tathātatham || 36 ||
[Analyze grammar]

śrī bhūmi sahitaṃ devaṃ śriyā kevalayā'pi vā |
sahitāṃ pūjaye nnityaṃ bhaktyā padmani ketana || 37 ||
[Analyze grammar]

śriyāṃ bhūmiṃ samabhyarcya gṛhasyoktaṃ mārutyāṃ diśi nā'nyathā |
arcayedbhavaneṣvarcāṃ yajamāno yathoditām || 38 ||
[Analyze grammar]

gṛhe coktaṃ nirṛtyāṃ |
tatpratiṣṭhārthamācāryamabhyarthyā'gamayodgṛham |
aṅkaṇe vā nadītī re kṣetre yadvā supūjite || 39 ||
[Analyze grammar]

vedikāṃ paritaḥ klṛpte homakuṇḍacatuṣṭaye |
ekarsmi vā guruḥ kuryātphratiṣṭhā karmāpūrvavat || 40 ||
[Analyze grammar]

aṅkurānarpayitvāgre jale caivādhivāsanam |
nayanonmīlanaṃ cā'pi kuryā'tpūrvoktavartmavā || 41 ||
[Analyze grammar]

pādyamarghyaṃ tathācāmaṃ pañcagavyaṃ tathā dathi |
payomadhukaṣāyaṃ ca uṣṇāmbhaḥ phalavāri ca || 42 ||
[Analyze grammar]

ghṛtam dhāvāhanādikam |
jaṅgamā cedabhimatā vedyā māvahanādikam || 47 ||
[Analyze grammar]

daudaha prārthayettamabhīpsitam śeṣataḥ || 50 ||
[Analyze grammar]

dāso'smi tava deveśa saputragaṇabhāndavaḥ |
sannidhassvagṛho yāvadanvavāyo mamā'cyuta || 51 ||
[Analyze grammar]

prārthayīta manīṣī |
phūjāṃ mayā yathāśakti vihitāṃ vikalāmapi |
gṛhṇīṣva bhagavan bhaktajanānugraha kāmyayā || 52 ||
[Analyze grammar]

bhagavan gṛhāṇa bhagavan madanu |
yācitvā devadeveśa mitthamācārya sannidau |
gurave dakṣiṇāṃ dadyādyathāvibhavistaram || 53 ||
[Analyze grammar]

yathā ca tṛptirasya syāt ṛtvijāmapi pūrvavat |
bhrāhmaṇān bhojayecchaktyā tobhyo dadvācca dakṣiṇām || 54 ||
[Analyze grammar]

sthāpayitvā'rcayeddevaṃ bhaktimān bhaktavatsalam |
bhuktvā bhogān suvistīrṇān pretya nehā'bhijāyite || 55 ||
[Analyze grammar]

bhavane sthāpito viṣṇuḥ puṣṇāti kulamātmanaḥ |
mandire tu gajatsarvaṃ puṣṇāti sthāpito hariḥ || 56 ||
[Analyze grammar]

śrī vatsakaustubhoṣṇīṣavanamālā catuṣṭayam |
pradhāna bhuṣaṇaṃ viṣṇoḥ pratiṣṭhāpya yathāvidhi || 57 ||
[Analyze grammar]

śrīvatsaṃ sthāpayitvāgre śālibharāre saśāṭake |
niveśya praḷayaṃ sargaṃ mahākumbhaṃ yajedguruḥ || 58 ||
[Analyze grammar]

śāli taṇḍula śāṭake ghāracatubhiśśatamaṣṭa ca || 59 ||
[Analyze grammar]

dhājyena |
vārānnyaseśca tattvāni śāntiṃ hutvāspṛśeccatam |
saṃprokṣya kumbhatoyena muhūrtme harivakṣasi || 60 ||
[Analyze grammar]

catvāri |
niveśayeddakṣiṇā ca deyā niṣkatrayā'varā |
gurave yajamāne manaḥ prītivivardhanī || 61 ||
[Analyze grammar]

yo bhūṣayati deveśaṃ śrīvatsapratikarmaṇā |
sa lakṣmīṃ labhate nityāmuttamāṃ nā'tra saṃśayaḥ || 62 ||
[Analyze grammar]

kaustubhaṃ svena mantreṇa sthāpayitvā yathāpuram |
harimā kalpayettena muhūrte deśikottamaḥ || 63 ||
[Analyze grammar]

yajamānaśca gurave prayaccheddakṣiṇāṃ śubhām |
yaḥ kaustubhena deveśaṃ maṇḍaye daśnute śriyam || 64 ||
[Analyze grammar]

tsaviśet |
vanamālāṃ ca sauvarṇīṃ nānāratna pariṣkṛtām |
sthāpayitvoktamārgeṇa muhūrte śabhane guruḥ || 65 ||
[Analyze grammar]

samanvitām |
karṇe pralambayodviṣṇossarvasambatkarīṃ nṛṇām |
dakṣiṇāṃ kurave dadvādyajamāno'pi puṣkalām || 66 ||
[Analyze grammar]

yaśca cabhuṣayati śriśaṃ manujo vanamālāyā |
po'śnu te durlabhān kāmān sarvānevana śaṃśayaḥ || 67 ||
[Analyze grammar]

pretya lokān suvipulān svargādīn so'śnute'kṣayān |
śuddhajāmbūnadamayaṃ kirīṭaṃ maṇibhiścitam || 68 ||
[Analyze grammar]

maṇinirmitam |
cetasā bhaktiyuktena yathārhaṃ madhuvidviṣaḥ |
kalaśaissaptadaśabhissnāpayitvā svavidyayā || 69 ||
[Analyze grammar]

bahuneha kimuktena |
śālibhāreṣu vinyasya veṣṭayitvā ca vāsasā |
ahatena punaḥ pumbho yajedāvāhya vidyayā || 70 ||
[Analyze grammar]

juhuyācca caturthakṣu vidyayā ca svayā guruḥ |
spṛṣṭā ca śāntihomānte prabhāte kumbhavāriṇā || 71 ||
[Analyze grammar]

saṃprokṣya svena mantreṇa datvā ca gurudakṣiṇām |
prāpte muhūrte deveśamāsīnaṃ bhūpaviṣṭare || 72 ||
[Analyze grammar]

bhadra |
snāpayedrājanaddevamārādyā kalpabhūṣaṇaiḥ |
brāhmaṇeṣu caturvedā nadhīyāneṣu sarvataḥ || 73 ||
[Analyze grammar]

nānāvidheṣu vādyeṣu caturdikṣu nadatsu ca |
vandāruṣu ca deveśaṃ stotrairuccāvacairbhṛśam || 74 ||
[Analyze grammar]

stuvastu bhaktinamreṣu śrībhūmisahitaṃ harim |
prastūyamāneṣvanyeṣu maṅgaleṣu samantataḥ || 75 ||
[Analyze grammar]

kuṇḍheṣu purato hutvā pūrvavatsamidādībhiḥ |
caturdikṣu ca turdvāri e kāgneḥ koṇataḥ sthite || 76 ||
[Analyze grammar]

catvāra ekogniḥ koṇatasthitaḥ |
pañcopaniṣadairmantraiḥ kirīṭaṃ devamūrdhani |
āropayeyurācāryyāḥ mūrtipāśca vicakṣaṇāḥ || 77 ||
[Analyze grammar]

muñceyuḥ puṣpavṛṣṭiṃ ca tūryaghoṣapurassaram |
mahadbhirucāraiśca guruṇā'bhyarcitaṃ harim || 78 ||
[Analyze grammar]

brāhmaṇebhyo dhanaṃ datvā sukhāsīnāṃ mahāsane |
yānamāropya hastyādi śvetacchatra virājitam || 79 ||
[Analyze grammar]

vījyamānaṃ ca gaureṇa cāmareṇa samantataḥ |
grāmaṃ pradakṣiṇaṃ nītvā mandire viniveśayet || 80 ||
[Analyze grammar]

yaḥ kirīṭena deveśamākalphena prasādhayet |
trayāṇāmapi lokānāmādhipatyaṃ sa vindati || 81 ||
[Analyze grammar]

lakṣmīśaṃ |
hārādibhirnūpurāntrairbhūṣaṇaistapanīyajaiḥ |
kṣāḷitairgandhato yena dvādaśākṣaravidyayā || 82 ||
[Analyze grammar]

dhānyarāśiṣu saṃsthāpya homaṃ ca samidādibhiḥ |
spṛṣṭvā kalpaṃ japenmantraṃ deśiko dvādaśākṣaram || 83 ||
[Analyze grammar]

smṛtvā mantram |
mūhūrte bhūṣayettena deveśaṃ vidyāyā tayā |
ye bhūṣayati deveśaṃ so'pi kāryān samaśnute || 84 ||
[Analyze grammar]

paṃcāyudhamāna pratiṣṭhādi |
pañcāyudhānāṃ divyānāṃ pratiṣṭhā vakṣyate'dhunā |
cakrasya tāvatsarveṣu mukhyasya kamalāsana || 85 ||
[Analyze grammar]

madhyeṣu |
vakṣyate sthāpanaṃ tasya yānaṃ rūpaṃ ca yādṛśam |
vistṛtaṃ hastamānena yadvā saptadaśāṅgulam || 86 ||
[Analyze grammar]

tādṛśam |
aṣṭādaśāṅgulaṃ yadvā viṃśatyaṅgulameva vā |
caturdhaśāṅgulaṃ yadvā ṣoḍaśadvādaśāṅgulam || 87 ||
[Analyze grammar]

mūlabimbānanasamaṃ sahasrāraṃ samujvalam |
yadvā śatāramathavā caturviṃśatyarānvitam || 88 ||
[Analyze grammar]

dvādaśāramathāṣṭhāramathavā ṣaḍaraṃ param |
sahasrajvālamathavā ṣaḍjvālaṃ nābhimaṇṭitam || 89 ||
[Analyze grammar]

ṣaḍarāvaram |
saṃsthitaṃ gururīdṛśam || 94 ||
[Analyze grammar]

susthitaṃ guru |
caturdikṣu ca kuṇḍeṣu cakramantreṇa mūrtipāḥ |
juhuyussamidhāghāraṃ carubiḥ kamalāsana || 95 ||
[Analyze grammar]

kuṇḍheṣvekatra puratastoraṇādīni pūrvavat |
arcayitvā tataścakraṃ śoṣayecchoṣaṇādibhiḥ || 96 ||
[Analyze grammar]

kuṇḍhe vai tatra purataḥ pratiṣṭhāpanamācāryaḥ svairmantrairanupūrvaśaḥ || 98 ||
[Analyze grammar]

pratiṣṭhā sthāna |
gurave dakṣiṇā deyā daśaniṣkāvarā tataḥ |
paṃcāyudhāni nirmāya yaḥ sthāpayati mānavaḥ || 99 ||
[Analyze grammar]

devāya |
sa viṣṭapatraye dīmān na bhibheti kutaścana |
bhuṅkai ca bhogān vistīrṇān yodate ca triviṣṭape || 100 ||
[Analyze grammar]

bhūktvā ca bhogan vipulān ścaitatsārūpyamaśnute || 104 ||
[Analyze grammar]

staissāyujya mavāpnuyāt |
vaina teyādi pratiṣṭhā |
vainateyapratiṣṭhāyāṃ viśeṣo vakṣyate'dhunā |
prācyāṃ juhvan bṛhatsāmnā tasyaṃ dhyāyedgurustataḥ || 105 ||
[Analyze grammar]

huvet |
pratīcyāṃ garuḍaṃ kuṇḍhe dhyāyeddhomo rathantaraiḥ || 106 ||
[Analyze grammar]

guruḥ |
tārkṣyadhyānamudīcīne gāyatryā ca svayā hutiḥ |
purastādupariṣṭā cca śubhaṃ karmayathāpuram || 107 ||
[Analyze grammar]

siṣṭhaṃ |
sthāpako vainateyasya labhate tatsamīpatām |
ādityasya pratiṣṭhā ca vidhātavyā yathāpuram || 108 ||
[Analyze grammar]

viśeṣastūcyate kaścidyathāvadavadhāraya |
āvahanaṃ svagāyatryātayā kuṇḍheṣu cāhutiḥ || 109 ||
[Analyze grammar]

ārādhanaṃ |
bibhrāḍityanuvā kena sāvitryā sthāpanaṃ tathā |
māryasya mūlamantreṇa kuṇbhatoyena secanam || 110 ||
[Analyze grammar]

sthāpakastasya talloke rājate muktakilbiṣaḥ |
brahmādīnāṃ ca sarvāsāṃ devatānāṃ yathāpuram || 111 ||
[Analyze grammar]

svātantrye pāratantrye ca svairmantraiḥ sthāpanaṃ bhavet |
durgā ca mātarassapta yāḥ kāściddevatāstriyaḥ || 112 ||
[Analyze grammar]

pratiṣṭhā tāsulakṣmīvanmantraissvaisvairviṃṣyate |
viṣvaksenotpatti sthāpanādi |
brahmā |
viṣvaksevasya bhagavan utphattiḥ kāraṇātkṛtaḥ |
sthāpanaṃ ca kathaṃ tasya kathyatāṃ yadyanugrahaḥ || 113 ||
[Analyze grammar]

kāraṇaṃ tathā |
śrī bhāgavān |
dauvārikeṣu sarveṣu yaścaṇḍhaḥ prathamo bhavet |
sa devāsurayoryuddhe balī daṇḍhadharassvayam || 114 ||
[Analyze grammar]

jaghāna daityān devārthamātmanā'bhi pracoditaḥ |
tasya tuṣṭoha madadāṃ matsvarūpasarūpatām || 115 ||
[Analyze grammar]

aiśvaryaṃ kumudādīnāṃ balaṃ cā'prativāritam |
viṣvassenasamākhyāṃ ca sarvasenādhipocitām || 116 ||
[Analyze grammar]

naivedyasya caturthāṃśaṃ sarvasyopahṛtasya me |
caṇḍhasya ca padetyugramanyaṃ sthāpita vānaham || 117 ||
[Analyze grammar]

vānpunaḥ |
itthaṃ brahman tadutphattiḥ stāpyaśca mama sannidhau |
sthāpanaṃ ca svamantreṇa tasyeṣṭaṃ yadvadātmanaḥ || 118 ||
[Analyze grammar]

dakṣiṇā gurave deyā sthāpakasya phalaṃ tathā |
pratikāyaṃ ca bhaktānāṃ kṛtvā sthāpanamācaret || 119 ||
[Analyze grammar]

svatantraṃ vā'nyatantraṃ vā yathālābhaṃ śilādibhiḥ |
kṛtāñjalipuṭaṃ saumyaṃ sthitamāsīnameva vā || 120 ||
[Analyze grammar]

svāmitantraṃ vā |
yathāvarṇaṃ yathārūpaṃ yathācāśramadharmiṇām |
yathāpayorūpadharaṃ padmapiṭhe pratiṣṭhitam || 121 ||
[Analyze grammar]

kṛtalakṣaṇasampannaṃ śilpibhissuparīkṣitam |
yadvā karmānurūpeṇa pratikāyaṃ prakalphayet || 122 ||
[Analyze grammar]

sthāpayedaṅgu rānādāvarpayitvā śubhe dine |
ayugmāḥ pālikāḥ kāryāśśarāvaghaṭavarjitāḥ || 123 ||
[Analyze grammar]

adhivāsanamārabhya pūrvavatkarmapaddatiḥ |
upacārastathā homaḥ kumbhayāgaśca secanam || 124 ||
[Analyze grammar]

pareṇa brahmaṇā kāryaṃ mantraiścānyainsupūjitaiḥ |
toraṇādīnyajotpūrvaṃ na vedikalasānapi || 125 ||
[Analyze grammar]

muhūrte prokṣayetkumbhavāriṇā deśikottamaḥ |
svatantre mandiraṃ kalpyaṃ siṃhadiṅgūrtivarjitam || 126 ||
[Analyze grammar]

dakṣigurośca pratimāṃ sthāpayenmantra siddhaye |
dīkṣiṇā gurave deyā tarpaṇīyāśca bhūsurāḥ || 127 ||
[Analyze grammar]

āvarjanīyaṃ sarvatra dhanairbrāhmaṇatoṣaṇam |
ghaṇyāhavācanaṃ vipraissvādhyāyādhyāyanaṃ tathā || 128 ||
[Analyze grammar]

dakṣiṇā ca guro rgurvī yajamānadhanocitā |
etairyathoditairyuktaṃ hīnamanyena dūṣyati || 129 ||
[Analyze grammar]

toraṇādyairyajetpūrvaṃ na vedikalaśāṣṭakaṃ cārcanaṃ teṣāṃ upacāraiḥ pṛthagvidhaiḥ || 130 ||
[Analyze grammar]

cārcayeddhamān |
kartavyamutsavaṃ cā'pi dhvajārohaṇavarjitam |
naparomo na bali stīrdhaṃ svātantryai vidhirīdṛśaḥ || 131 ||
[Analyze grammar]

pāratantryetu bhaktāvā mutsavaḥ kamalāsana |
devasyotsavamadhye ca prakrānā vā'tha nirmite || 132 ||
[Analyze grammar]

niścite |
tasmin kāryokṛte tasmin prīyate hi janārdhanaḥ |
rājño rāṣṭrasya sarvasya brāhmaṇānāṃ gavāmapi || 133 ||
[Analyze grammar]

jāyite bhuyasi sampadutsave vihite sati |
iti brahman kriyāssarvāḥ kathitāḥ pṛcchatastava || 134 ||
[Analyze grammar]

dayayā parayā bhūyaḥ kimanyacchrotumicchasi |
saṃvartaḥ |
mahopaniṣadaṃ śāstraṃ caturveda samanvitam |
saṃkṣipya ca śatādhyāyātpadmena kapilācchrutaṃ || 135 ||
[Analyze grammar]

tadeva kaṇvassaṃkṣipya śriddadhānasya te mayā |
dvātriṃśadadhyāyayutaṃ śubhaṃ vai sāravattaram || 136 ||
[Analyze grammar]

padmāt śrutamidaṃ śāstraṃ tathā padmāhvayaṃ matam |
kathitam 61. padmoditatayā śāstramidaṃ pādmudāhṛtaṃ |
idaṃ ca deyaṃ paramaṃ rahasyamanasūyave || 137 ||
[Analyze grammar]

śraddadhānāya bhaktāya śucaye dīkṣitāya ca |
brahmaṇāya prapannāya śrotriyāya ca dhīmate || 138 ||
[Analyze grammar]

yadvā jyeṣṭhāya putrāya na vidyamaraye vadet |
namo brahmaṇya devāya śridharāyāvyayātmane |
ṛgyajussāmarupāya śatarūpāya viṣṇave || 139 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 32

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Like what you read? Consider supporting this website: