Padma-samhita [sanskrit]

80,291 words

The Sanskrit text of the Padma-samhita: an ancient Vaishnava Agama canon of literature, belonging to the Pancaratra tradition.

pādmasaṃhitāyām |
dvātriṃśo'dhyāyaḥ |
gṛhārcāvidhiḥ |
tatralohadārvādibhedena phalam |
śrībhagavān |
gṛhārcāsthāpanaṃ vakṣye yathāvatkamalāsana |
sauvarṇī rājatī vā'pi pratimā syāddvijanmanām || 1 ||
[Analyze grammar]

pratimā |
ārakūṭamayī yadvā yadvā tāmramayī bhavet |
lohajāḥ pratimāssarvāssarva kāmaphalapradāḥ || 2 ||
[Analyze grammar]

śilābimbaṃ dārubimbaṃ svagṛhe nārcayedbudhaḥ |
piśācādi vaśīkāre pratimā cāyasī matā || 3 ||
[Analyze grammar]

śilābiṃbaṃ ityekaṃ ardhaṃ kvacinna |
uccāṭanakarī kāṃsyapratimā kamalāsana |
trilohajā śatrujayā sīsakosthā'mayapradā || 4 ||
[Analyze grammar]

lohajā śatruvijayā |
ratna japratimāssarvāssarvakāma phalapradāḥ |
candrakāntasphaṭikajā saumyā pratikṛtirmatā || 5 ||
[Analyze grammar]

rājata |
āgneyī mitramaṇijā anyā sphaṭikajā dvidhā |
pālagrāmaśilā śvetā saumyā saumyaphalapradā || 6 ||
[Analyze grammar]

sarva |
śrīkarī pītavarṇā ca raktā kāmapradā matā |
kṛṣṇā puṣṭipradā nityaṃ piṅgalā rogadā sadā || 7 ||
[Analyze grammar]

rogyadā |
śilāśca krasarijjātāssarvā mokṣaphalapradāḥ |
mūrtabhirgarbhitāssarvā śśilāścakra saridbhavāḥ || 8 ||
[Analyze grammar]

prādurbhāvaiśca mīnādyaistathā divyāyudhairapi |
lāñcitāḥ kaustubhādyaiśca bhūṣaṇaiḥ kamalāsana || 9 ||
[Analyze grammar]

aṅkitāḥ pūjanīyāśca bhuktimuktiphalārthibhiḥ |
sarvāssvāyambhuvā jñeyāśśilāśca krasaridbhavāḥ || 10 ||
[Analyze grammar]

nityaṃ sannidhi retāsu parasya paramātmanaḥ |
na pratiṣṭhā vidhātavyā na caivā'vāhanādikam || 11 ||
[Analyze grammar]

sālagrāmaśilā yatra pūjyate bhagavanmayaiḥ |
taddeśe yojanādarvāṅmṛto nirvāṇamaśnu te || 12 ||
[Analyze grammar]

dvāravatyāścilāścāpi sālagrāmaśilāsamāḥ |
drumajātipratikṛtissabhājyā kāmanavaśāt || 13 ||
[Analyze grammar]

pratimā candanamayī pūjitā śriyamāvahet |
pratimā cā'garumayī bhuktimukti phalapradā || 14 ||
[Analyze grammar]

pradā śubhā |
devadārumayaṃ bimbaṃ sarvadaṃ bhavane'rcitam |
bilvajā pratimā lakṣmīmatulāmānahetsadā || 15 ||
[Analyze grammar]

brahmavarcasakāmena brahmavṛkṣasamudbhavā |
śamīpratikṛtissvargyā namerussukhadābhavet || 16 ||
[Analyze grammar]

annādikāmaiḥ pratimā pūjyodumbaradārujā |
aśvatthanirmitā pūjyā rājyakāmena dhāmani || 17 ||
[Analyze grammar]

nyagrodhanirmitaṃ bimbaṃ sarvatra bhavane'rcitam |
plakṣajaṃ jīvadhanadaṃ sarvopakaraṇāvaham || 18 ||
[Analyze grammar]

vaṃśavicchedakārakaṃ sarvadābhavane'rcitam |
piyaṅgu nirmitaṃ bimbaṃ śrīvaśyaṃ bhavanercitam |
putradīpamayaṃ pratrakārakaṃ muktidaṃ tathā || 19 ||
[Analyze grammar]

mantrādi sādhane yuktāṃ saralārcāṃ samarcayet |
tamālajātipratimā sarvaloka sukhāvahā || 20 ||
[Analyze grammar]

cūtajā'rogyadā putra vittajā badarīkṛtā |
vasapratimā brahman bahuputrā samarcitā || 21 ||
[Analyze grammar]

vṛddhatā sphandajaṃ sukhakāraṇam || 22 ||
[Analyze grammar]

sparśanaṃ |
timidaṃ dhanajaṃ brahman kadambaṃ jñānakāraṇam |
kuravaḥ puṣṭhiphaladastilakassarvakāmadaḥ || 23 ||
[Analyze grammar]

trimiśaṃ dhanadam |
madhūkassiddhidaścāhurasanaśśrīkarassadā |
puṣṭido jambuvṛkṣastu punnāgaḥ puṣṭivardhanaḥ || 24 ||
[Analyze grammar]

rogado rājavṛkṣaśca kādiraścākṣināśanaḥ |
nimbhavṛkṣapratikṛtirvidyeṣaṇa karī matā || 25 ||
[Analyze grammar]

aratojāti karajojāti vṛkṣaśca |
vibhītikā śalmalī ca kalpyate kamalāsana |
gajotpāṭikāgaurārka mūlakalpitakautukam || 26 ||
[Analyze grammar]

kalahāya sā |
vaināyakamabhipretasakalārtha prasādakam |
mātrāṅgulivaśenaiva gṛhārcāmānakalpanam || 27 ||
[Analyze grammar]

nādhikaṃ hastamānācca na nyūnaṃ dvādaśāṅgulāt |
kautukaṃ bhavane'bhyarcaṃ śilādārvādijaṃ dhruvam || 28 ||
[Analyze grammar]

aṅgulaiḥ pratimāmānaṃ varṇānāmucyate kramāt |
hastamānamitārcā syādbhavane pūrvajanmanaḥ || 29 ||
[Analyze grammar]

aṅgulai rekaviṃśatyā pratimā vasudhāpate |
viśāmekonaviṃśatyā dvābhyāṃ sūdrasya hīnayā || 30 ||
[Analyze grammar]

pratimā kamalāsana |
ardhacitraṃ tadabhāsaṃ bhavane bhuktivardhanam |
dvādaśāṅgulamānārcā lohajā pūrvajanmanaḥ || 31 ||
[Analyze grammar]

navāṅgulā kṣatriyasya viśassaptāṅgulā matā |
pañcāṅgulā caturthasya pratimā bhavane bhavet || 32 ||
[Analyze grammar]

pratimā yanmayī klṛptā prabhāpīṭhādi tanmayam |
yadvā sovarṇabimbasya rājataṃ tāmrameva vā || 33 ||
[Analyze grammar]

lo hena ceduttamena pratimā nirmitā bhavet |
tadanantaralohena prabhāpīṭhādī kalpayet || 34 ||
[Analyze grammar]

trilohajāyāmarcāyāṃ suvarṇaṃ vā prabhādikam |
ratnasphaṭikajānāṃ tu pratimānāṃ prabhādikam |
lojahaṃ smaryate brahman rahasyamidamīritam || 35 ||
[Analyze grammar]

gṛhe saṃhāraśayanamarcayennakadācana |
bhagavanmūrtayastvanyā ssarvāḥ pūjyā tathātatham || 36 ||
[Analyze grammar]

śrī bhūmi sahitaṃ devaṃ śriyā kevalayā'pi vā |
sahitāṃ pūjaye nnityaṃ bhaktyā padmani ketana || 37 ||
[Analyze grammar]

śriyāṃ bhūmiṃ samabhyarcya gṛhasyoktaṃ mārutyāṃ diśi nā'nyathā |
arcayedbhavaneṣvarcāṃ yajamāno yathoditām || 38 ||
[Analyze grammar]

gṛhe coktaṃ nirṛtyāṃ |
tatpratiṣṭhārthamācāryamabhyarthyā'gamayodgṛham |
aṅkaṇe vā nadītī re kṣetre yadvā supūjite || 39 ||
[Analyze grammar]

vedikāṃ paritaḥ klṛpte homakuṇḍacatuṣṭaye |
ekarsmi vā guruḥ kuryātphratiṣṭhā karmāpūrvavat || 40 ||
[Analyze grammar]

aṅkurānarpayitvāgre jale caivādhivāsanam |
nayanonmīlanaṃ cā'pi kuryā'tpūrvoktavartmavā || 41 ||
[Analyze grammar]

pādyamarghyaṃ tathācāmaṃ pañcagavyaṃ tathā dathi |
payomadhukaṣāyaṃ ca uṣṇāmbhaḥ phalavāri ca || 42 ||
[Analyze grammar]

ghṛtam dhāvāhanādikam |
jaṅgamā cedabhimatā vedyā māvahanādikam || 47 ||
[Analyze grammar]

daudaha prārthayettamabhīpsitam śeṣataḥ || 50 ||
[Analyze grammar]

dāso'smi tava deveśa saputragaṇabhāndavaḥ |
sannidhassvagṛho yāvadanvavāyo mamā'cyuta || 51 ||
[Analyze grammar]

prārthayīta manīṣī |
phūjāṃ mayā yathāśakti vihitāṃ vikalāmapi |
gṛhṇīṣva bhagavan bhaktajanānugraha kāmyayā || 52 ||
[Analyze grammar]

bhagavan gṛhāṇa bhagavan madanu |
yācitvā devadeveśa mitthamācārya sannidau |
gurave dakṣiṇāṃ dadyādyathāvibhavistaram || 53 ||
[Analyze grammar]

yathā ca tṛptirasya syāt ṛtvijāmapi pūrvavat |
bhrāhmaṇān bhojayecchaktyā tobhyo dadvācca dakṣiṇām || 54 ||
[Analyze grammar]

sthāpayitvā'rcayeddevaṃ bhaktimān bhaktavatsalam |
bhuktvā bhogān suvistīrṇān pretya nehā'bhijāyite || 55 ||
[Analyze grammar]

bhavane sthāpito viṣṇuḥ puṣṇāti kulamātmanaḥ |
mandire tu gajatsarvaṃ puṣṇāti sthāpito hariḥ || 56 ||
[Analyze grammar]

śrī vatsakaustubhoṣṇīṣavanamālā catuṣṭayam |
pradhāna bhuṣaṇaṃ viṣṇoḥ pratiṣṭhāpya yathāvidhi || 57 ||
[Analyze grammar]

śrīvatsaṃ sthāpayitvāgre śālibharāre saśāṭake |
niveśya praḷayaṃ sargaṃ mahākumbhaṃ yajedguruḥ || 58 ||
[Analyze grammar]

śāli taṇḍula śāṭake ghāracatubhiśśatamaṣṭa ca || 59 ||
[Analyze grammar]

dhājyena |
vārānnyaseśca tattvāni śāntiṃ hutvāspṛśeccatam |
saṃprokṣya kumbhatoyena muhūrtme harivakṣasi || 60 ||
[Analyze grammar]

catvāri |
niveśayeddakṣiṇā ca deyā niṣkatrayā'varā |
gurave yajamāne manaḥ prītivivardhanī || 61 ||
[Analyze grammar]

yo bhūṣayati deveśaṃ śrīvatsapratikarmaṇā |
sa lakṣmīṃ labhate nityāmuttamāṃ nā'tra saṃśayaḥ || 62 ||
[Analyze grammar]

kaustubhaṃ svena mantreṇa sthāpayitvā yathāpuram |
harimā kalpayettena muhūrte deśikottamaḥ || 63 ||
[Analyze grammar]

yajamānaśca gurave prayaccheddakṣiṇāṃ śubhām |
yaḥ kaustubhena deveśaṃ maṇḍaye daśnute śriyam || 64 ||
[Analyze grammar]

tsaviśet |
vanamālāṃ ca sauvarṇīṃ nānāratna pariṣkṛtām |
sthāpayitvoktamārgeṇa muhūrte śabhane guruḥ || 65 ||
[Analyze grammar]

samanvitām |
karṇe pralambayodviṣṇossarvasambatkarīṃ nṛṇām |
dakṣiṇāṃ kurave dadvādyajamāno'pi puṣkalām || 66 ||
[Analyze grammar]

yaśca cabhuṣayati śriśaṃ manujo vanamālāyā |
po'śnu te durlabhān kāmān sarvānevana śaṃśayaḥ || 67 ||
[Analyze grammar]

pretya lokān suvipulān svargādīn so'śnute'kṣayān |
śuddhajāmbūnadamayaṃ kirīṭaṃ maṇibhiścitam || 68 ||
[Analyze grammar]

maṇinirmitam |
cetasā bhaktiyuktena yathārhaṃ madhuvidviṣaḥ |
kalaśaissaptadaśabhissnāpayitvā svavidyayā || 69 ||
[Analyze grammar]

bahuneha kimuktena |
śālibhāreṣu vinyasya veṣṭayitvā ca vāsasā |
ahatena punaḥ pumbho yajedāvāhya vidyayā || 70 ||
[Analyze grammar]

juhuyācca caturthakṣu vidyayā ca svayā guruḥ |
spṛṣṭā ca śāntihomānte prabhāte kumbhavāriṇā || 71 ||
[Analyze grammar]

saṃprokṣya svena mantreṇa datvā ca gurudakṣiṇām |
prāpte muhūrte deveśamāsīnaṃ bhūpaviṣṭare || 72 ||
[Analyze grammar]

bhadra |
snāpayedrājanaddevamārādyā kalpabhūṣaṇaiḥ |
brāhmaṇeṣu caturvedā nadhīyāneṣu sarvataḥ || 73 ||
[Analyze grammar]

nānāvidheṣu vādyeṣu caturdikṣu nadatsu ca |
vandāruṣu ca deveśaṃ stotrairuccāvacairbhṛśam || 74 ||
[Analyze grammar]

stuvastu bhaktinamreṣu śrībhūmisahitaṃ harim |
prastūyamāneṣvanyeṣu maṅgaleṣu samantataḥ || 75 ||
[Analyze grammar]

kuṇḍheṣu purato hutvā pūrvavatsamidādībhiḥ |
caturdikṣu ca turdvāri e kāgneḥ koṇataḥ sthite || 76 ||
[Analyze grammar]

catvāra ekogniḥ koṇatasthitaḥ |
pañcopaniṣadairmantraiḥ kirīṭaṃ devamūrdhani |
āropayeyurācāryyāḥ mūrtipāśca vicakṣaṇāḥ || 77 ||
[Analyze grammar]

muñceyuḥ puṣpavṛṣṭiṃ ca tūryaghoṣapurassaram |
mahadbhirucāraiśca guruṇā'bhyarcitaṃ harim || 78 ||
[Analyze grammar]

brāhmaṇebhyo dhanaṃ datvā sukhāsīnāṃ mahāsane |
yānamāropya hastyādi śvetacchatra virājitam || 79 ||
[Analyze grammar]

vījyamānaṃ ca gaureṇa cāmareṇa samantataḥ |
grāmaṃ pradakṣiṇaṃ nītvā mandire viniveśayet || 80 ||
[Analyze grammar]

yaḥ kirīṭena deveśamākalphena prasādhayet |
trayāṇāmapi lokānāmādhipatyaṃ sa vindati || 81 ||
[Analyze grammar]

lakṣmīśaṃ |
hārādibhirnūpurāntrairbhūṣaṇaistapanīyajaiḥ |
kṣāḷitairgandhato yena dvādaśākṣaravidyayā || 82 ||
[Analyze grammar]

dhānyarāśiṣu saṃsthāpya homaṃ ca samidādibhiḥ |
spṛṣṭvā kalpaṃ japenmantraṃ deśiko dvādaśākṣaram || 83 ||
[Analyze grammar]

smṛtvā mantram |
mūhūrte bhūṣayettena deveśaṃ vidyāyā tayā |
ye bhūṣayati deveśaṃ so'pi kāryān samaśnute || 84 ||
[Analyze grammar]

paṃcāyudhamāna pratiṣṭhādi |
pañcāyudhānāṃ divyānāṃ pratiṣṭhā vakṣyate'dhunā |
cakrasya tāvatsarveṣu mukhyasya kamalāsana || 85 ||
[Analyze grammar]

madhyeṣu |
vakṣyate sthāpanaṃ tasya yānaṃ rūpaṃ ca yādṛśam |
vistṛtaṃ hastamānena yadvā saptadaśāṅgulam || 86 ||
[Analyze grammar]

tādṛśam |
aṣṭādaśāṅgulaṃ yadvā viṃśatyaṅgulameva vā |
caturdhaśāṅgulaṃ yadvā ṣoḍaśadvādaśāṅgulam || 87 ||
[Analyze grammar]

mūlabimbānanasamaṃ sahasrāraṃ samujvalam |
yadvā śatāramathavā caturviṃśatyarānvitam || 88 ||
[Analyze grammar]

dvādaśāramathāṣṭhāramathavā ṣaḍaraṃ param |
sahasrajvālamathavā ṣaḍjvālaṃ nābhimaṇṭitam || 89 ||
[Analyze grammar]

ṣaḍarāvaram |
saṃsthitaṃ gururīdṛśam || 94 ||
[Analyze grammar]

susthitaṃ guru |
caturdikṣu ca kuṇḍeṣu cakramantreṇa mūrtipāḥ |
juhuyussamidhāghāraṃ carubiḥ kamalāsana || 95 ||
[Analyze grammar]

kuṇḍheṣvekatra puratastoraṇādīni pūrvavat |
arcayitvā tataścakraṃ śoṣayecchoṣaṇādibhiḥ || 96 ||
[Analyze grammar]

kuṇḍhe vai tatra purataḥ pratiṣṭhāpanamācāryaḥ svairmantrairanupūrvaśaḥ || 98 ||
[Analyze grammar]

pratiṣṭhā sthāna |
gurave dakṣiṇā deyā daśaniṣkāvarā tataḥ |
paṃcāyudhāni nirmāya yaḥ sthāpayati mānavaḥ || 99 ||
[Analyze grammar]

devāya |
sa viṣṭapatraye dīmān na bhibheti kutaścana |
bhuṅkai ca bhogān vistīrṇān yodate ca triviṣṭape || 100 ||
[Analyze grammar]

bhūktvā ca bhogan vipulān ścaitatsārūpyamaśnute || 104 ||
[Analyze grammar]

staissāyujya mavāpnuyāt |
vaina teyādi pratiṣṭhā |
vainateyapratiṣṭhāyāṃ viśeṣo vakṣyate'dhunā |
prācyāṃ juhvan bṛhatsāmnā tasyaṃ dhyāyedgurustataḥ || 105 ||
[Analyze grammar]

huvet |
pratīcyāṃ garuḍaṃ kuṇḍhe dhyāyeddhomo rathantaraiḥ || 106 ||
[Analyze grammar]

guruḥ |
tārkṣyadhyānamudīcīne gāyatryā ca svayā hutiḥ |
purastādupariṣṭā cca śubhaṃ karmayathāpuram || 107 ||
[Analyze grammar]

siṣṭhaṃ |
sthāpako vainateyasya labhate tatsamīpatām |
ādityasya pratiṣṭhā ca vidhātavyā yathāpuram || 108 ||
[Analyze grammar]

viśeṣastūcyate kaścidyathāvadavadhāraya |
āvahanaṃ svagāyatryātayā kuṇḍheṣu cāhutiḥ || 109 ||
[Analyze grammar]

ārādhanaṃ |
bibhrāḍityanuvā kena sāvitryā sthāpanaṃ tathā |
māryasya mūlamantreṇa kuṇbhatoyena secanam || 110 ||
[Analyze grammar]

sthāpakastasya talloke rājate muktakilbiṣaḥ |
brahmādīnāṃ ca sarvāsāṃ devatānāṃ yathāpuram || 111 ||
[Analyze grammar]

svātantrye pāratantrye ca svairmantraiḥ sthāpanaṃ bhavet |
durgā ca mātarassapta yāḥ kāściddevatāstriyaḥ || 112 ||
[Analyze grammar]

pratiṣṭhā tāsulakṣmīvanmantraissvaisvairviṃṣyate |
viṣvaksenotpatti sthāpanādi |
brahmā |
viṣvaksevasya bhagavan utphattiḥ kāraṇātkṛtaḥ |
sthāpanaṃ ca kathaṃ tasya kathyatāṃ yadyanugrahaḥ || 113 ||
[Analyze grammar]

kāraṇaṃ tathā |
śrī bhāgavān |
dauvārikeṣu sarveṣu yaścaṇḍhaḥ prathamo bhavet |
sa devāsurayoryuddhe balī daṇḍhadharassvayam || 114 ||
[Analyze grammar]

jaghāna daityān devārthamātmanā'bhi pracoditaḥ |
tasya tuṣṭoha madadāṃ matsvarūpasarūpatām || 115 ||
[Analyze grammar]

aiśvaryaṃ kumudādīnāṃ balaṃ cā'prativāritam |
viṣvassenasamākhyāṃ ca sarvasenādhipocitām || 116 ||
[Analyze grammar]

naivedyasya caturthāṃśaṃ sarvasyopahṛtasya me |
caṇḍhasya ca padetyugramanyaṃ sthāpita vānaham || 117 ||
[Analyze grammar]

vānpunaḥ |
itthaṃ brahman tadutphattiḥ stāpyaśca mama sannidhau |
sthāpanaṃ ca svamantreṇa tasyeṣṭaṃ yadvadātmanaḥ || 118 ||
[Analyze grammar]

dakṣiṇā gurave deyā sthāpakasya phalaṃ tathā |
pratikāyaṃ ca bhaktānāṃ kṛtvā sthāpanamācaret || 119 ||
[Analyze grammar]

svatantraṃ vā'nyatantraṃ vā yathālābhaṃ śilādibhiḥ |
kṛtāñjalipuṭaṃ saumyaṃ sthitamāsīnameva vā || 120 ||
[Analyze grammar]

svāmitantraṃ vā |
yathāvarṇaṃ yathārūpaṃ yathācāśramadharmiṇām |
yathāpayorūpadharaṃ padmapiṭhe pratiṣṭhitam || 121 ||
[Analyze grammar]

kṛtalakṣaṇasampannaṃ śilpibhissuparīkṣitam |
yadvā karmānurūpeṇa pratikāyaṃ prakalphayet || 122 ||
[Analyze grammar]

sthāpayedaṅgu rānādāvarpayitvā śubhe dine |
ayugmāḥ pālikāḥ kāryāśśarāvaghaṭavarjitāḥ || 123 ||
[Analyze grammar]

adhivāsanamārabhya pūrvavatkarmapaddatiḥ |
upacārastathā homaḥ kumbhayāgaśca secanam || 124 ||
[Analyze grammar]

pareṇa brahmaṇā kāryaṃ mantraiścānyainsupūjitaiḥ |
toraṇādīnyajotpūrvaṃ na vedikalasānapi || 125 ||
[Analyze grammar]

muhūrte prokṣayetkumbhavāriṇā deśikottamaḥ |
svatantre mandiraṃ kalpyaṃ siṃhadiṅgūrtivarjitam || 126 ||
[Analyze grammar]

dakṣigurośca pratimāṃ sthāpayenmantra siddhaye |
dīkṣiṇā gurave deyā tarpaṇīyāśca bhūsurāḥ || 127 ||
[Analyze grammar]

āvarjanīyaṃ sarvatra dhanairbrāhmaṇatoṣaṇam |
ghaṇyāhavācanaṃ vipraissvādhyāyādhyāyanaṃ tathā || 128 ||
[Analyze grammar]

dakṣiṇā ca guro rgurvī yajamānadhanocitā |
etairyathoditairyuktaṃ hīnamanyena dūṣyati || 129 ||
[Analyze grammar]

toraṇādyairyajetpūrvaṃ na vedikalaśāṣṭakaṃ cārcanaṃ teṣāṃ upacāraiḥ pṛthagvidhaiḥ || 130 ||
[Analyze grammar]

cārcayeddhamān |
kartavyamutsavaṃ cā'pi dhvajārohaṇavarjitam |
naparomo na bali stīrdhaṃ svātantryai vidhirīdṛśaḥ || 131 ||
[Analyze grammar]

pāratantryetu bhaktāvā mutsavaḥ kamalāsana |
devasyotsavamadhye ca prakrānā vā'tha nirmite || 132 ||
[Analyze grammar]

niścite |
tasmin kāryokṛte tasmin prīyate hi janārdhanaḥ |
rājño rāṣṭrasya sarvasya brāhmaṇānāṃ gavāmapi || 133 ||
[Analyze grammar]

jāyite bhuyasi sampadutsave vihite sati |
iti brahman kriyāssarvāḥ kathitāḥ pṛcchatastava || 134 ||
[Analyze grammar]

dayayā parayā bhūyaḥ kimanyacchrotumicchasi |
saṃvartaḥ |
mahopaniṣadaṃ śāstraṃ caturveda samanvitam |
saṃkṣipya ca śatādhyāyātpadmena kapilācchrutaṃ || 135 ||
[Analyze grammar]

tadeva kaṇvassaṃkṣipya śriddadhānasya te mayā |
dvātriṃśadadhyāyayutaṃ śubhaṃ vai sāravattaram || 136 ||
[Analyze grammar]

padmāt śrutamidaṃ śāstraṃ tathā padmāhvayaṃ matam |
kathitam 61. padmoditatayā śāstramidaṃ pādmudāhṛtaṃ |
idaṃ ca deyaṃ paramaṃ rahasyamanasūyave || 137 ||
[Analyze grammar]

śraddadhānāya bhaktāya śucaye dīkṣitāya ca |
brahmaṇāya prapannāya śrotriyāya ca dhīmate || 138 ||
[Analyze grammar]

yadvā jyeṣṭhāya putrāya na vidyamaraye vadet |
namo brahmaṇya devāya śridharāyāvyayātmane |
ṛgyajussāmarupāya śatarūpāya viṣṇave || 139 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma-samhita Chapter 32

Cover of edition (2005)

Satvata Samhita (Set of 2 Volumes)
by Dr. Bhasyam Swamy (2005)

1527 pages; सात्वत संहिता [Publisher: Academy of Sanskrit Research, Melkote]; ASIN: B00V540B1I

Buy now!
Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: