Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 31 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nāradauvāca |
devadeva jagannātha bhaktānāmabhayaprada |
vrataṃ brūhi mahādeva kṛpāṃ kṛtvā mamopari || 1 ||
[Analyze grammar]

śrīmahādeva uvāca |
sārvabhaumaḥ purā hyāsīddhariścaṃdro mahīpatiḥ |
tasyatuṣṭo'dadadbrahmā purīṃ kāmadughāṃ śubhām || 2 ||
[Analyze grammar]

sarvaratnamayīṃ divyāṃ bālārkasadṛśaprabhām |
tatra sthito mahīpālo saptadvīpāṃ vasuṃdharām || 3 ||
[Analyze grammar]

pālayāmāsa dharmeṇa pitā putramivaurasam |
prabhūtadhanadhānyastu putradauhitravānnṛpaḥ || 4 ||
[Analyze grammar]

sa pālayanśubhaṃ rājyaṃ paraṃ vismayamāgataḥ |
na tādṛśamabhūtpūrvaṃ rājyaṃ kasya hi karhicit || 5 ||
[Analyze grammar]

na cedṛśaṃ narairanyairvimānamadhirohitam |
kasyeha karmaṇo vyaṣṭiryenāhaṃ surarāḍiva || 6 ||
[Analyze grammar]

iti ciṃtāparo bhūtvā vimānavaramāsthitaḥ |
dadarśa pārthivavaro meruṃ śikhariṇāṃ varam || 7 ||
[Analyze grammar]

tatrāste ca mahātmāsau dvitīya iva bhāskaraḥ |
āsīnaṃ parvatavare śailapaṭṭe hiraṇmaye || 8 ||
[Analyze grammar]

sanatkumāraṃ brahmarṣiṃ jñānayogaparāyaṇam |
dṛṣṭvā hyavātaradrājā praṣṭukāmo'tha vismayam || 9 ||
[Analyze grammar]

vavaṃde caraṇau hṛṣṭastenāpi sa ca naṃditaḥ |
sukhopaviṣṭastu nṛpaḥ papraccha munipuṃgavam || 10 ||
[Analyze grammar]

bhagavandurllabhā loke saṃpacceyaṃ yathā mama |
karmaṇā kena labhyeta kaścāhaṃ pūrvajanmani || 11 ||
[Analyze grammar]

tattvaṃ kathaya me sarvamanugrāhyo'smi te yadi |
sanatkumāra uvāca |
śṛṇu rājanpravakṣyāmi pūrvavṛttasya kāraṇam || 12 ||
[Analyze grammar]

yena kṛtvā viśeṣeṇa tava cānugraho'bhavat |
tvamāsīḥ pūrvajanuṣi suvaiśyaḥ satyavākśuciḥ || 13 ||
[Analyze grammar]

svaṃ karma te parityaktaṃ tatastyaktastu bāṃdhavaiḥ |
satvaṃ vṛttiparikṣīṇo bhāryayānugatastathā || 14 ||
[Analyze grammar]

nirgataḥ svajanāṃstyaktvā parapreṣaṇalipsayā |
na ca preṣaṇado hyāsītkāle durbhikṣapīḍitaḥ || 15 ||
[Analyze grammar]

tataḥ kadācidgahane saraścotphullapaṃkajam |
dṛṣṭvā tatra kṛto bhāvo gṛhṇīvaḥ paṃkajāni vai || 16 ||
[Analyze grammar]

etāvaduktvā puṣpāṇi tānyādāya pade pade |
āsthitau nagarīṃ puṇyāṃ nāmnā vārāṇasīṃ śubhām || 17 ||
[Analyze grammar]

tato vikrayataḥ kaścinaiva gṛhṇāti paṃkajam |
tanmaṭhānnirgataḥ kaścittatraiva prāṃgaṇe sthitaḥ || 18 ||
[Analyze grammar]

tatra sthāne praviśatā śruto vāditranisvanaḥ |
kasmiṃśca śrūyate hyeṣa vāditrasya ca nisvanaḥ || 19 ||
[Analyze grammar]

iti pṛṣṭe tadā tūrye tenokte prasthitoṃtaram |
kāśirājastu vikhyāta iṃdradyumnastu pārthivaḥ || 20 ||
[Analyze grammar]

tasyāsti duhitā khyātā nāmnā caṃdrāvatī satī |
upoṣitā mahābhāgā jayaṃtīmaṣṭamīṃ śubhām || 21 ||
[Analyze grammar]

tatrāgato'sau vaiśyastu yatra tiṣṭhati sā śubhā |
saṃtuṣṭacittaḥ sa tadā harṣastatrāgato mahān || 22 ||
[Analyze grammar]

tatra sthāne tvayā dṛṣṭo deva vaitāniko vidhiḥ |
ādityasahito yatra pūjyate bhagavānhariḥ || 23 ||
[Analyze grammar]

tadbhaktyā ca tvayā patnyā saha puṣpārcanaṃ kṛtam |
śeṣaistu prakarastatra kṛtaḥ puṣpamayastathā || 24 ||
[Analyze grammar]

taṃ dṛṣṭvā vismitā sāha kenehābhyarcanaṃ kṛtam |
jñātvā tatkarmatatsarvaṃ kṛtaṃ saṃrakṣaṇaṃ tathā || 25 ||
[Analyze grammar]

tatastuṣṭā tu sā tubhyaṃ dadau vittaṃ bahusvayam |
tvayā vittaṃ no gṛhītaṃ bhojanāyānumaṃtritaḥ || 26 ||
[Analyze grammar]

na gṛhītaṃ bhojanaṃ ca na ca vittaṃ tvayā tadā |
ādityo viṣṇusaṃyuktaḥ pūjito'sau yathāvidhi || 27 ||
[Analyze grammar]

tataḥ prabhātasamaye rakṣamāṇastayā sadā |
viśraṃbhayitvā tānsarvānnirgato'si yathecchayā || 28 ||
[Analyze grammar]

tadetadanyajanuṣi sukṛtaṃ cārjitaṃ tvayā |
paṃcatvaṃ ca tvayā prāptaṃ svīyakarmānuyogataḥ || 29 ||
[Analyze grammar]

tena puṇyena mahatā vimānamāgamattadā |
tatphalaṃ bhujyate bhūpa pūrvajanmakṛtaṃ ca yat || 30 ||
[Analyze grammar]

hariścaṃdra uvāca |
kenaiva ca vidhānena kasminmāse ca sā tithiḥ |
karttavyā tanmamācakṣva anugrāhyo'smi te yadi || 31 ||
[Analyze grammar]

sanatkumāra uvāca |
śṛṇuṣvāvahito rājankathyamānaṃ mayā tava |
śrāvaṇasya tu māsasya kṛṣṇāṣṭamyāṃ narādhipa || 32 ||
[Analyze grammar]

rohiṇī yadi labhyeta jayaṃtī nāma sā tithiḥ |
bhūyobhūyo mahārāja bhavejjanmani kāraṇam || 33 ||
[Analyze grammar]

vidhānamasyā vakṣyāmi yathoktaṃ brahmaṇā mama |
yatkṛtvā muktapāpastu viṣṇulokaṃ pragacchati || 34 ||
[Analyze grammar]

upoṣitastataḥ kṛtvā snānaṃ kṛṣṇatilaiḥ saha |
sthāpayedavraṇaṃ kuṃbhaṃ paṃcaratnasamanvitam || 35 ||
[Analyze grammar]

vajramauktikavaiḍūrya puṣparāgeṃdranīlakam |
paṃcaratnaṃ praśastaṃ tu iti kātyāyano'bravīt || 36 ||
[Analyze grammar]

tasyopari nyasetpātraṃ sauvarṇaṃ lakṣaṇānvitam |
sauvarṇāṃ vinyasettatra yaśodāṃ naṃdagehinīm || 37 ||
[Analyze grammar]

dadamānāṃ tu putrasya stanaṃ vai vismitānanām |
pibamānaṃ stanaṃ māturaparaṃ pāṇinā spṛśat || 38 ||
[Analyze grammar]

ālokya mātaraṃ premṇā sukhayaṃtaṃ muhurmuhuḥ |
sauvarṇaṃ kārayeddevaṃ yāvacchaktiśca vidyate || 39 ||
[Analyze grammar]

dvi niṣkamātraṃ kartavyaṃ yadi śaktiśca vidyate |
trilohenaiva kartavyaṃ sauvarṇenāthavā punaḥ || 40 ||
[Analyze grammar]

tadvacca rohiṇīṃ kuryātsauvarṇī rājataḥ śaśī |
aṃguṣṭhamātrastu śaśī rohiṇī caturaṃgulā || 41 ||
[Analyze grammar]

karṇayoḥ kuṃḍale dadyātkaṃṭhābharaṇakaṃ gale |
evaṃ kṛtvā tu goviṃdaṃ mātrāsārddhaṃ jagatpatim || 42 ||
[Analyze grammar]

kṣīrādisnapanaṃ kṛtvā caṃdanenānulepayet |
śvetavastrayugacchatraṃ puṣpamālopaśobhitam || 43 ||
[Analyze grammar]

naivedyairvividhairbhakṣaiḥ phalairnānāvidhairapi |
dīpaṃ ca kārayettatra puṣpamaṃḍapaśobhitam || 44 ||
[Analyze grammar]

gītaṃ nṛtyaṃ ca vādyaṃ ca kārayedbhaktimānbudhaiḥ |
evaṃ kṛtvā vidhānaṃ tu yathāvibhavasārataḥ |
guruṃ saṃpūjayet paścātpūjāṃ tatra samāpayet || 45 ||
[Analyze grammar]

iti śrīpādme mahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ uttarakhaṇḍe umāpatināradasaṃvāde janmāṣṭamīvrataṃnāma ekatriṃśo'dhyāyaḥ || 31 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 31

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: