Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 6 Chapter 30 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

nārada uvāca |
brahmansaṃvatsarākhyasya dīpasya vidhimuttamam |
sarvavratapradhānasya māhātmyaṃ pravadasva me || 1 ||
[Analyze grammar]

yena vratāni sarvāṇi kṛtānyeva na saṃśayaḥ |
sarvakāmasamṛddhiśca sarvapāpakṣayo bhavet || 2 ||
[Analyze grammar]

mahādeva uvāca |
vadāmi tava devarṣe rahasyaṃ pāpanāśanam |
yacchrutvā brahmahā goghno mitraghno gurutalpagaḥ || 3 ||
[Analyze grammar]

viśvāsaghātī krūrātmā muktimāpnoti śāśvatīm |
śataṃ kulānāmuddhṛtya viṣṇorlokaṃ sa gacchati || 4 ||
[Analyze grammar]

tadahaṃ kathayiṣyāmi dīpavratamanuttamam |
saṃvatsarapramāṇasya vidhiṃ māhātmyameva ca || 5 ||
[Analyze grammar]

hemaṃte prathame māsi prāpya hyekādaśīṃ śubhām |
brāhme muhūrtte cotthāya kāmakrodhavivarjitaḥ || 6 ||
[Analyze grammar]

nadīsaṃgamatīrtheṣu taḍāgeṣu saritsu ca |
snānaṃ samācarettatra gṛhe vā niyatātmavān || 7 ||
[Analyze grammar]

snāto'haṃ sarvatīrthe tatsnānaṃ dehi me sadā || 8 ||
[Analyze grammar]

snānamaṃtraḥ |
devānpitṝṃśca saṃtarpya kṛtajapyo jiteṃdriyaḥ |
tataḥ saṃpūjayeddevaṃ lakṣmīnārāyaṇaṃ prabhum |
paṃcāmṛtena saṃsnāpya tato gaṃdhodakena ca || 9 ||
[Analyze grammar]

snāto'si lakṣmyā sahito devadeva jagatpate |
māṃ samuddhara deveśa ghorātsaṃsārabaṃdhanāt || 10 ||
[Analyze grammar]

tataḥ saṃpūjayeddevaṃ lakṣmyā saha janārdanam |
maṃtraistu vaidikairbhaktyā tathā paurāṇikairapi || 11 ||
[Analyze grammar]

ato deveti gaṃdhādi pauruṣeṇāpi vā punaḥ |
namo matsyāya devāya kūrmadevāya vai namaḥ || 12 ||
[Analyze grammar]

namo vārāhadevāya narasiṃhāya vai namaḥ |
namo'stu buddhadevāya kalkine ca namonamaḥ || 13 ||
[Analyze grammar]

namo'stu rāmadevāya viṣṇudevāya te namaḥ |
namaḥ sarvātmane tubhyaṃ śi raityabhipūjayet |
keśavādīni nāmāni tairvā saṃpūjayeddharim || 14 ||
[Analyze grammar]

vanaspatiraso divyaḥ surabhirgaṃdhavāñchuciḥ |
dhūpo'yaṃ devadeveśa namaste pratigṛhyatām || 15 ||
[Analyze grammar]

dīpastamo nāśayati dīpaḥ kāṃtiṃ prayacchati |
tasmāddīpapradānena prīyatāṃ me janārdanaḥ || 16 ||
[Analyze grammar]

naivedyamidamannādyaṃ devadeva jagatpate |
lakṣmyā saha gṛhāṇa tvaṃ paramāmṛtamuttamam || 17 ||
[Analyze grammar]

arghyaṃ dadyāttato bhaktyā evaṃ dhyātvā janārdanam |
phalena caiva hastena śaṃkhenādāya codakam || 18 ||
[Analyze grammar]

janmāṃtarasahasreṇa yanmayā pātakaṃ kṛtam |
tatsarvaṃ nāśamāyātu prasādāttava keśava || 19 ||
[Analyze grammar]

tataḥ kuṃbhaṃ navaṃ śubhraṃ ghṛtapūrṇaṃ samānayet |
lakṣmīnārāyaṇasyāgre tailapūrṇamathāpi vā || 20 ||
[Analyze grammar]

tasyopari nyasetpātraṃ tāmraṃ mṛnmayameva ca |
navataṃtusamāṃ vartiṃ tasminpātre tu nirvapet || 21 ||
[Analyze grammar]

tataḥ prabodhayeddīpaṃ sthāpya kuṃbhaṃ suniścalam |
puṣpagaṃdhādibhiḥ pūjya tataḥ saṃkalpayecchuciḥ || 22 ||
[Analyze grammar]

maṃtreṇānena devarṣe asamīreṣu dhāmasu |
kāmo bhūtasya bhavyasya samrāḍeko virājate || 23 ||
[Analyze grammar]

dīpaḥ saṃvatsaraṃ yāvatmayāyaṃ parikalpitaḥ |
agnihotramavicchinnaṃ prīyatāṃ mama keśava || 24 ||
[Analyze grammar]

tato jiteṃdriyo bhūtvā śrutijñānaparāyaṇaḥ |
nālapetpatitānpāpāṃstathā pākhaṇḍino narān || 25 ||
[Analyze grammar]

rātrau jāgaraṇaṃ gītaṃ nṛtyavādyādikaistathā |
puṇyapāṭhaiśca vividhairdharmākhyānairupoṣaṇaiḥ || 26 ||
[Analyze grammar]

tataḥ prabhātasamaye kṛtapūrvāhṇika kriyaḥ |
brāhmaṇānbhojayedbhaktyā yathāśaktyā prapūjayet || 27 ||
[Analyze grammar]

svayaṃ ca pāraṇaṃ kṛtvā praṇipatya visarjayet |
evaṃ saṃvatsaraṃ yāvadahorātraṃ dṛḍhavrataḥ || 28 ||
[Analyze grammar]

dīpaṃ palasuvarṇena tadarddhārddhena vā punaḥ |
vartistu rājatī proktā dvipalārddhārddhikāpi vā || 29 ||
[Analyze grammar]

ghṛtapūrṇaṃ tathā kuṃbhaṃ tāmrapātrasamanvitam |
lakṣmīnārāyaṇo devo yathāśaktyā hiraṇmayaḥ || 30 ||
[Analyze grammar]

kāryo bhaktimatā puṃsā muktidvāramabhīpsatā |
tato nimaṃtrayedvidvānbrahmaṇānsādhusattamān || 31 ||
[Analyze grammar]

dvādaśottamapakṣe tu viprānṣaṇmadhyame tathā |
anyathā kārayettrīnvā ekaṃ karmakaraṃ dvijam || 32 ||
[Analyze grammar]

sapatnīkaṃ dvijaṃ śāṃtaṃ kriyāvaṃtaṃ viśeṣataḥ |
itihāsapurāṇajñaṃ dharmajñaṃ mṛdumeva ca || 33 ||
[Analyze grammar]

pitṛbhaktaṃ guruparaṃ devabrāhmaṇapūjakam |
pādārghadānavidhinā vastrālaṃkārabhūṣaṇaiḥ || 34 ||
[Analyze grammar]

saṃpūjya patnyā sahitamekaṃ bhaktyā ca pūrvavat |
lakṣmīnārāyaṇaṃ devaṃ dīpavartiyutaṃ tathā || 35 ||
[Analyze grammar]

tāmrapātroparisthāpya ghṛtakuṃbhena saṃyutam |
brāhmaṇāya tato dadyāddhyātvā nārāyaṇaṃ param |
maṃtreṇānena devarṣe tamahaṃ kathayāmi te || 36 ||
[Analyze grammar]

avidyā tamasā vyāpte saṃsāre pāpanāśanaḥ |
jñānaprado mokṣadaśca tasmāddatto mayānagha || 37 ||
[Analyze grammar]

dakṣiṇāṃ ca yathāśaktyā dattvā viprāya bhaktitaḥ |
bhojayedbrāhmaṇānpaścādghṛtapāyasamodakaiḥ || 38 ||
[Analyze grammar]

vastrairācchādayetpaścātsapatnīkaṃ tathā dvijam |
śayyāṃ sopaskarāṃ dadyāddhenuṃ caiva savatsakām || 39 ||
[Analyze grammar]

tebhyastu dakṣiṇāṃ dadyādyathāvittānusārataḥ |
suhṛtsvajanabaṃdhūśca bhojayetpūjayettathā || 40 ||
[Analyze grammar]

evaṃ mahotsavaṃ kuryāddīpavrata samāpane |
tato visarjayetpaścātpraṇipatya kṣamāpayet || 41 ||
[Analyze grammar]

evaṃ kṛte tu yatpuṇyaṃ tathā sāṃkrāṃtikaiśca yat |
saṃvatsarākhya dīpasya tatphalaṃ prāpyate naraiḥ || 42 ||
[Analyze grammar]

māsavrataiśca yatpuṇyaṃ tatpuṇyaṃ prāpyate naraiḥ |
saṃvatsarasya dīpasya vratena caritena ca || 43 ||
[Analyze grammar]

dānavratairyathāsaṃkhyairyaśca yogavrataistathā |
tatphalaṃ samavāpnoti dīpe sāṃvatsare kṛte || 44 ||
[Analyze grammar]

gobhūhiraṇyadānāni gṛhādīnāṃ viśeṣataḥ |
yatphalaṃ labhate vidvāntatphalaṃ dīpado bhavet || 45 ||
[Analyze grammar]

dīpadaḥ kāṃtimāpnoti dīpado dhanamakṣayam |
dīpado jñānamāpnoti dīpadaḥ paramaṃ sukham || 46 ||
[Analyze grammar]

dīpadānācca saubhāgyaṃ vidyāmatyaṃtanirmalām |
ārogyaṃ paramāmṛddhiṃ labhate nātra saṃśayaḥ || 47 ||
[Analyze grammar]

dīpadaḥ subhagāṃ bhāryāṃ sarvalakṣaṇasaṃyutām |
putrānpautrānprapautrāṃśca saṃtatiṃ cākṣayā labhet || 48 ||
[Analyze grammar]

brāhmaṇaḥ paramaṃ jñānaṃ kṣatriyo rājyamuttamam |
vaiśyo dhanapaśūnsarvāñchūdraḥ sukhamavāpnuyāt || 49 ||
[Analyze grammar]

kumārī cāpi bhartāraṃ sarvalakṣaṇasaṃyutam |
prāpnoti paramāyuśca putrānpautrāṃśca puṣkalān || 50 ||
[Analyze grammar]

vaidhavyaṃ naiva yuvatī kadācidapi paśyati |
na viyogamavāpnoti dīpadānaprabhāvataḥ || 51 ||
[Analyze grammar]

nādhayo vyādhayaścaiva jāyaṃte dīpadānataḥ |
bhayātpramucyate bhīto baddho mucyeta baṃdhanāt || 52 ||
[Analyze grammar]

brahmahatyādibhiḥ pāpairdīpavrataparāyaṇaḥ |
mucyate nātra saṃdeho brahmaṇo vacanaṃ yathā || 54 ||
[Analyze grammar]

cāṃdrāyaṇāni kṛcchrāṇi caritāni na saṃśayaḥ |
yena sāṃvatsaro dīpo bodhitaḥ śāśvato hareḥ || 55 ||
[Analyze grammar]

te dhanyāste mahātmānastaiḥ prāptaṃ janmanaḥ phalam |
yaiḥ saṃpūjya hariṃ bhaktyā dīpaḥsāṃvatsaraḥ kṛtaḥ || 56 ||
[Analyze grammar]

ye'pi saṃvarttayaṃtīha dīpavartivilokanāḥ |
te yāṃti paramaṃ sthānaṃ yatsurairapi durlabham || 57 ||
[Analyze grammar]

yena tailaṃ ca vartiṃ ca yathāśaktyā pradīpake |
prakṣepayaṃti satataṃ te yāṃti paramāṃ gatim || 58 ||
[Analyze grammar]

gacchaṃtaṃ dīpakaṃ śāṃtiṃ na śaknoti prabodhitum |
kathayatyanyalokānāṃ te'pi tatphalabhāginaḥ || 59 ||
[Analyze grammar]

stokaṃ stokaṃ ca bhikṣitvā tailaṃ dīpārthameva ca |
karoti dīpakaṃ viṣṇoḥ puṇyaṃ tenāpi labhyate || 60 ||
[Analyze grammar]

dīpaṃ prajvālyamānaṃ tu yaḥ paśyatyadhamo naraḥ |
kṛtāṃjalipuṭo viṣṇorviṣṇulokamavāpnuyāt || 61 ||
[Analyze grammar]

dīpaprajvālane buddhiṃ yo dadyātkurute svayam |
sarvapāpavinirmukto viṣṇulokamavāpnuyāt || 62 ||
[Analyze grammar]

atrāpyudāharaṃtīmamitihāsaṃ purātanam |
yasya śravaṇamātreṇa mucyate sarvakilbiṣaiḥ || 63 ||
[Analyze grammar]

sarasvatyāstaṭe ramye siddhāśrama iti śrutaḥ |
tatrovāsa dvijaḥ pūrvaṃ kapilo nāma vedavit || 64 ||
[Analyze grammar]

vratopavāsanirato daridra śroḥtriyastathā |
bhikṣāvṛttyā ca kurute kuṭuṃba paripālanam || 65 ||
[Analyze grammar]

vratopavāsaniyamairviṣṇumārādhayatyasau |
viṣṇuṃ saṃpūjya vidhivaddīpaṃ bodhayate sadā || 66 ||
[Analyze grammar]

samādāya ca tattailaṃ svagṛhe pūjya keśavam |
dīpaṃ bhaktyā ca parayā bodhayeddharituṣṭaye || 67 ||
[Analyze grammar]

evaṃ pravarttamānasya kapilasya mahātmanaḥ |
mārjārastīkṣṇaṃdaṃṣṭrastu mūṣakānbhakṣayetsadā || 68 ||
[Analyze grammar]

tatrāgacchati bhakṣyārthaṃ mūṣakānāmaharniśam |
kṛtvā dhyānaṃ sa bhakṣyārthaṃ nityaṃ nārāyaṇāgrataḥ || 69 ||
[Analyze grammar]

bhakṣitā bahavastena mūṣakā dvijaveśmani |
ye ye tailārthamāyāṃti vartyapāharaṇāya ca || 70 ||
[Analyze grammar]

tāṃstāṃstu bhakṣayatyeva mūṣakāndhyānatatparaḥ |
evaṃ pravartamānasya kadācitkālaparyayāt || 71 ||
[Analyze grammar]

ekādaśyāṃ sa kapilo brāhmaṇaḥ svagṛhe śuciḥ |
sopavāsaḥ sapatnīkaḥ pūjayāmāsa cācyutam || 72 ||
[Analyze grammar]

tato jāgaraṇaṃ cakre stutinṛtyaparāyaṇaḥ |
arddharātre tu saṃprāpte nidrayā mohito dvijaḥ || 73 ||
[Analyze grammar]

mārjāraścāgatastatra tīkṣṇadaṃṣṭro laghukramaḥ |
lakṣayāmāsa naivedyaṃ gṛhakoṇe sthitaḥ sadā || 74 ||
[Analyze grammar]

adrākṣīnmūṣikāṃ kṣudrā tailapānārthamāgatām |
maṃdatejasi dīpe tu vartyapāharaṇocitām || 75 ||
[Analyze grammar]

samutpatya padākramya tadā sā bilamāviśat |
tasyāḥ pādena vai vartyā dīpaḥ saṃbodhito bhṛśam || 76 ||
[Analyze grammar]

tailapātraṃ ca namitaṃ suprakāśo'bhavattadā |
brāhmaṇo'pi jajāgāra tyaktvā nidrāṃ vimohinīm || 77 ||
[Analyze grammar]

mārjāro'pi ca tāṃ rātrīmajāgraccākhubhakṣakaḥ |
tataḥ prabhāte vimale kṛtvā nityakriyāṃ dvijaḥ || 78 ||
[Analyze grammar]

tataśca pāraṇaṃ cakre vipro baṃdhujanaiḥ saha |
evaṃ pravarttamānasya kapilasya mahātmanaḥ || 79 ||
[Analyze grammar]

babhūvuḥ putrapautrāśca dhanadhānyamanuttamam |
ārogyaṃ paramāmṛddhimavāpa mahatīṃ śriyam || 80 ||
[Analyze grammar]

dīpavrataprabhāvena kapilo mokṣamāgataḥ |
saṃbhedya maṃḍalaṃ puṇyaṃ savituḥ śaśinastathā || 81 ||
[Analyze grammar]

dīpajyotiḥsvarūpeṇa paramātmā niyuktavān |
mūṣikāpi ca kālena mamāra bilamadhyataḥ || 82 ||
[Analyze grammar]

vimānavaramāsādya viṣṇulokaṃ jagāma sā |
mārjāro'pi ca kālāṃte mṛtaḥ svargaṃ jagāma saḥ || 82 ||
[Analyze grammar]

vimānavaramāruhya devagaṃdharvasevitam |
apsarobhiḥ parivṛto vidyādharagaṇairyutaḥ || 83 ||
[Analyze grammar]

stūyamāno mahātejā jayaśabdādi maṃgalaiḥ |
stūyamānaḥ sa vai nāgairviṣṇulokaṃ jagāma saḥ || 84 ||
[Analyze grammar]

kalpakoṭisahasrāṇi kalpakoṭiśatāni ca |
bhuktvā ca vipulānbhogāntato rājābhavadbhuvi || 85 ||
[Analyze grammar]

sudharmā nāma dharmātmā devabrāhmaṇapūjakaḥ |
rūpavānsubhagaścaiva mahābalaparākramaḥ || 86 ||
[Analyze grammar]

tasya priyatamā bhāryā sarvalakṣaṇasaṃyutā |
bhartṛbhaktā tathā śīlā nāmnā sā rūpasuṃdarī || 87 ||
[Analyze grammar]

sarvāsāṃ caiva nārīṇāṃ madhye sā subhagābhavat |
putrāśca bahavo jātāstathā duhitaro ghanāḥ || 88 ||
[Analyze grammar]

evaṃ viharatostadvaddaṃpatyoḥ prītipūrvakam |
āgataḥ kārttiko māso harinetrāvabodhakṛt || 89 ||
[Analyze grammar]

tasmindīpāḥ prabodhyaṃte nārāyaṇaparāyaṇaiḥ |
kṛcchracāṃdrāyaṇādīni vratāni niyamāstathā || 90 ||
[Analyze grammar]

kriyaṃte viṣṇubhaktaiśca saṃsārabhayabhīrubhiḥ |
atha prabodhinīṃ prāpya rājā rājñīmathābravīt || 91 ||
[Analyze grammar]

bhadre prabodhinī puṇyā viṣṇornābhisaroruhe |
kariṣyāmyadya pūjāṃ ca sopavāso jiteṃdriyaḥ || 92 ||
[Analyze grammar]

snātvā ca puṣkare tīrthe puṃḍarīkākṣamacyutam |
pūjayiṣyāmi deveśaṃ lakṣmyā saha janārdanam || 93 ||
[Analyze grammar]

iti sā vāṃchitaṃ śrutvā bhartuḥ priyahite ratā |
uvāca vacanaṃ guhyaṃ bharttāraṃ cāruhāsinī || 94 ||
[Analyze grammar]

rūpasuṃdaryuvāca |
mamāpi hṛdaye kāmaḥ samutpanno narādhipa |
rūpasauṃdaryavāṃchā ca hṛdaye mama varttate || 95 ||
[Analyze grammar]

puṣkaraṃ prathamaṃ tīrthaṃ gaṃtumicche tvayā saha |
tato rājā tayā sārddhamāgataḥ puṣkaraṃ tadā || 96 ||
[Analyze grammar]

hastyaśvarathavṛṃdaiśca samāgatya purohitaiḥ |
tataḥ snātvā tathā dhyāyantarpayanpitṛdevatāḥ || 97 ||
[Analyze grammar]

pūjayāmāsa deveśaṃ puṃḍarīkākṣamacyutam |
dīpamālākule tatra sarvataḥ sumanohare || 98 ||
[Analyze grammar]

dadarśa likhitaṃ tatra mārjāraṃ devatālaye |
taṃ dṛṣṭvā prākṛtaṃ karma janma smṛtvā nṛpastadā || 99 ||
[Analyze grammar]

mukhapaṃkajamālokya priyāyāḥ prajahāsa ca |
rūpasuṃdaryuvāca |
mama sanmukhamālokya bhartaḥ kiṃ smitakāraṇam || 100 ||
[Analyze grammar]

kathayāmāsa hṛṣṭātmā prāktanaṃ karmaṇaḥ phalam |
rājovāca |
ahamāsaṃ purā devi mārjāro brāhmaṇālaye || 101 ||
[Analyze grammar]

bhakṣitā mūṣakāstatra mayā śatasahasraśaḥ |
tato nārāyaṇasyāgre dīpaḥ saṃrakṣito yataḥ || 102 ||
[Analyze grammar]

vyājenāpi mayā deviprāptaṃ tatkarmaṇaḥ phalam |
viṣṇulokamanuprāpya rājyaṃ prāptaṃ mayādhunā || 103 ||
[Analyze grammar]

rūpasuṃdaryuvāca |
mamāpi smaraṇaṃ jātaṃ prākṛtasya ca janmanaḥ |
mūṣikā cāhamapyāsaṃ kṣudrā brāhmaṇaveśmani || 104 ||
[Analyze grammar]

kārtike ca prabodhinyāṃ maṃdībhūte ca dīpake |
vartyagrāharaṇārthāya nirgatāhaṃ tadā bilāt || 105 ||
[Analyze grammar]

dṛṣṭvā nārāyaṇaṃ devaṃ pūjitaṃ kusumaistathā |
nidrābhibhūtaṃ vipraṃ ca varttiḥ kṛṣṭā mayā tadā || 106 ||
[Analyze grammar]

utthitastvaṃ yadā tatra māṃ gṛhītuṃ kṛtakṣaṇaḥ |
dṛṣṭvā tvaṃ ca praṇaṣṭāhaṃ praviṣṭā bilamadhyataḥ || 107 ||
[Analyze grammar]

viśaṃtyā mama pādena dīpavarttirvijṛṃbhitā |
tailapātraṃ ca namitaṃ tenāhaṃ sukhabhāginī || 108 ||
[Analyze grammar]

tanmayā rājarājeṃdra dīpaṃ caiva prakāśitam |
idānīṃ ca mayā prāptaṃ rūpalāvaṇyamuttamam || 109 ||
[Analyze grammar]

tvaṃ ca bharttā tathā rājyaṃ putrāścaivaṃvidhaṃ sukham |
dīpaprabodhanājjātaṃ jñānamatyaṃta durllabham || 110 ||
[Analyze grammar]

tasmātsarvaprayatnena dīpavratamanuttamam |
āvāṃ hi parayā bhaktyā kurvaścaiva viśeṣataḥ || 111 ||
[Analyze grammar]

tadetatkarmaṇaḥ prāptaṃ phalaṃ rājyādisaṃpadaḥ |
pūrvajanmasmṛtaṃ cāpi sarvapāpakṣayastathā || 112 ||
[Analyze grammar]

tasmātsarvaprayatnena vidhimaṃtrādipūrvakam |
dīpavrataṃ kṛtaṃ puṃbhiḥ puṇyaṃ caṃdrārkatārakam || 113 ||
[Analyze grammar]

iti śrutvā vaco rājā cakre dīpavrataṃ tadā |
priyayā saha devarṣe samyakśraddhāsamanvitaḥ || 114 ||
[Analyze grammar]

tasmiṃstu puṣkare tīrthe kṛtvā dīpavrataṃ tu tau |
avāpatuḥ parāṃ muktiṃ devadānavadurllabhām || 115 ||
[Analyze grammar]

etaddīpasya māhātmyaṃ ye śṛṇvaṃti narā bhuvi |
sarvapāpavinirmuktāḥ prayāṃti harimaṃdiram || 116 ||
[Analyze grammar]

ye ca kurvaṃti puruṣāḥ striyo vā bhaktitatparāḥ |
te sarve pāpanirmuktā yāṃti brahmasanātanam || 117 ||
[Analyze grammar]

dīpavratamidaṃ vidvankathitaṃ te vimuktidam |
sarvasaukhyapradaṃ dhanyaṃ mahāvratamidaṃ tava || 117 ||
[Analyze grammar]

netrarogā vinaśyaṃti yathā pāpaprabhāvajāḥ |
ādhayo vyādhayaḥ sarve naśyaṃte hi kṛtekṣaṇāt || 118 ||
[Analyze grammar]

na dāridryaṃ na śokaṃ ca na moho na ca vibhramaḥ |
gṛhe lakṣmīḥ samāyāti janmajanmani vāḍava || 119 ||
[Analyze grammar]

iti śrīpādmemahāpurāṇe paṃcapaṃcāśatsahasrasaṃhitāyāṃ uttarakhaṇḍe umāpatināradasaṃvāde dīpavratamāhātmyaṃnāma triṃśo'dhyāyaḥ || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 30

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: