Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 112 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śaṃbhuruvāca |
athānyadapi nirvacmi pramadākhyānamuttamam |
sutayā devarātasya yatprāptaṃ nāmakīrtanāt || 1 ||
[Analyze grammar]

devarātasutā bālā kalā nāmātirūpiṇī |
dhanaṃjayasutasyāsīdbhāryā śoṇasya dhīmataḥ || 2 ||
[Analyze grammar]

tāvubhau niyatau nityaṃ dharmmaikapravaṇau śubhau |
labdhavaṃtau nidhimatho gaṃgāsnānāya tau gatau || 3 ||
[Analyze grammar]

pravāhapatite kūle mṛttikānayanāyatau |
kūlādādāya mṛlloṣṭaṃ dṛṣṭavaṃtau mahāghaṭam || 4 ||
[Analyze grammar]

rājataṃ corddhvapāṣāṇamatha śoṇaḥ priyāṃ vacaḥ |
idamāha kathaṃ kāryaṃ kiṃ kartavyaṃ hi no hitam || 5 ||
[Analyze grammar]

bhāryovāca |
na nārīmatamālaṃbya kiṃcitkāryaṃ samācaret |
na ca nāryā caredguhyamapriyaṃ vātha kiṃcana || 6 ||
[Analyze grammar]

yadi nārīsamakṣaṃ tu draviṇaṃ dṛṣṭimāpatet |
vaṃcayīta tathā nārī īdṛśairvākyasaṃcayaiḥ || 7 ||
[Analyze grammar]

asmābhirna hi saṃprekṣyaṃ kiṃ vā tatra hi tiṣṭhati |
draviṇaṃ cenna saṃprekṣyaṃ bādhodarkaṃ bhaviṣyati || 8 ||
[Analyze grammar]

anyājñātaṃ tu yadi cetkuto jñānaviniścayaḥ |
apradṛṣṭastvidānīṃ cennibhṛtaḥ kopi tiṣṭhati || 9 ||
[Analyze grammar]

tirodhānaṃ na kiṃciccenmāyayā kopi tiṣṭhati |
na cenmāyā manuṣyāṇāṃ kṣettrapālastu tiṣṭhati || 10 ||
[Analyze grammar]

na hi cedbhairavaśceha tiṣṭhati brahmarākṣasaḥ |
na sopi cenmahāvidyā rājñāṃ tatra bhaviṣyati || 11 ||
[Analyze grammar]

na ca jānāti cedrājā vyavahārādisaṃbhavaḥ |
sa cedgūḍhaprakāreṇa corabādhā bhaviṣyati || 12 ||
[Analyze grammar]

apramattasya bhavato mahānartho bhaviṣyati |
prāyeṇārthavatāṃ nṝṇāṃ bhogalipsā prajāyate || 13 ||
[Analyze grammar]

bhogādbhogāṃtarecchā ca sarvānuṣṭhānanāśinī |
jānāti yadi nārī svaṃ bhāvayogagataṃ tathā || 14 ||
[Analyze grammar]

nārī svataṃtratāmeti roṣāllabdhaprakāśinī |
roṣe viśvāsatāṃ yāti tadā doṣaḥ puroditaḥ || 15 ||
[Analyze grammar]

viśvāsini ca viśraṃbhaḥ pravāso vānyacittatā |
viśrambhājjāyate strīṇāṃ nānāvidhaviceṣṭitā || 16 ||
[Analyze grammar]

yaṃ kaṃcitpuruṣaṃ dṛṣṭvā yuvānaṃ prītirāpatet |
prītyā saṃjāyate yogo yogānmaithunasaṃgatiḥ || 17 ||
[Analyze grammar]

satataṃ maithune jāte viśraṃbhāṃtaramāpatet |
bhavatā vā tathā pūrvaṃ bhuktedānīṃ ca bhujyate || 18 ||
[Analyze grammar]

kā pratīcchā tavedānīṃ prītiḥ kasyāmathāpi vā |
kā vidagdhā susaṃsnigdhā puruṣādanyataścaret || 19 ||
[Analyze grammar]

yobravīdatha vākyaṃ tāṃ yadi brūyāstvamadya me |
sarvameva tathā vacmi nānyathā vākyamucyate || 20 ||
[Analyze grammar]

itthaṃ ca dhṛṣṭatāṃ yātā tathā rūpāṃtareṇa ca |
dravyamādāya yatkiṃcidanuvartetsvataṃtrataḥ || 21 ||
[Analyze grammar]

samārayitvā tāṃ dravyaṃ gṛhītvā pātayiṣyati |
atha pūrvaṃ pati mṛtau praviśennāśuśukṣaṇim || 22 ||
[Analyze grammar]

vaidhavye draviṇaṃ sarvaṃ dharmārthaṃ me bhaviṣyati |
iti niścitya manasā vaidhavye samupasthite || 23 ||
[Analyze grammar]

yonikuṃḍaṃ samāsādya divā vā yadi vā niśi |
ekāṃtasthānamabhyetya vivṛtya vasanaṃ bhagam || 24 ||
[Analyze grammar]

idamūce vaco duḥkhādupasthasthakarā satī |
kiṃ tvayā vai kṛtaṃ yone kiṃvā pāpamupāśritā || 25 ||
[Analyze grammar]

śiśnasya vāthavā pāpaṃ yattvadaṃtaraveśanāt |
yacca kartṛkṛtaṃ pāpaṃ mādṛksevāvivarjanāt || 26 ||
[Analyze grammar]

atopi kaṃḍūsaṃbhūtau praveśayedathāṃgulīm |
vicitraceṣṭāṃ kṛtvā tu kaṃḍū buddherataḥ param || 27 ||
[Analyze grammar]

mardayitvā karābhyāṃ tatsaṃtāḍya ca vivṛtya tu |
asakṛddhunvatī pādau vivṛtāsyātiduḥkhitā || 28 ||
[Analyze grammar]

khaṭvā kāṣṭhamathāliṃgya stanapīḍaṃ yathāpriyam |
atho vicitracittatve tataḥ pradyuṣṭatī bhavet || 29 ||
[Analyze grammar]

athavāhni pure sthitvā śākaṃ vyavahṛtaṃ ca yat |
ālaṃbya veśmani niśi saṃdhyāyāṃ viśikhāsu ca || 30 ||
[Analyze grammar]

kṛtvānyaveṣamātmānaṃ yaiḥ kairapyupabhujyate |
atha vācyaprabhāveṇa śaṃkitā yogyamāharet || 31 ||
[Analyze grammar]

ajñātaṃ ca gṛhaṃ gatvā ramayedeva niścitam |
nārīsamakṣaṃ labdhe tu draviṇe hyetadiṣyate || 32 ||
[Analyze grammar]

tasmānmayāpi bhavato na vicāraprayojanam |
śoṇa uvāca |
evametanna saṃdeho gaccha tvaṃ tiṣṭha dūrataḥ || 33 ||
[Analyze grammar]

malamūtravisargārthaṃ sthitvā gacchāmyataḥ param |
tasyāṃ gatāyāṃ śoṇopi vastrakhaṃḍaṃ tvakalpayat || 34 ||
[Analyze grammar]

ekaikasmiṃstataḥ khaṃḍe tvagrahīddraviṇaṃ bahu |
saikate tvavaraṃ jānudaghnaṃ kṛtvā tatastataḥ || 35 ||
[Analyze grammar]

kṣiptvā dhanaṃ pūrayitvā viṣṭhāṃ cakre tatopari |
vastrādhāraṃ ghaṭaṃ taṃ ca praticikṣepa kutracit || 36 ||
[Analyze grammar]

sarvamajñātavatkṛtvā snānāya prayayau muniḥ |
tasya bhāryā tataḥ snānaṃ kṛtvā saṃpūjya pārvatīm || 37 ||
[Analyze grammar]

gaccheti bhartrā sā proktā svaveśmābhyāgamatsatī |
etāmekākinīṃ jñātvā mārīco nāma rākṣasaḥ || 38 ||
[Analyze grammar]

bhartṛrūpamathāsthāya kalāmetaduvāca ha |
mārīca uvāca |
saptagodāvarītīre pavitraṃ pāpanāśanam || 39 ||
[Analyze grammar]

drākṣārāmamiti proktaṃ yatra bhīmaḥ svayaṃ sthitaḥ |
bhuktimuktiprado nṝṇāṃ smaraṇātpāpanāśanaḥ || 40 ||
[Analyze grammar]

tatra gacchāvahe śīghraṃ tvaṃ tu nirgaccha suṃdari |
kalovāca |
idānīmabhiṣekāya pravṛtto nābhiṣiktavān || 41 ||
[Analyze grammar]

kathametādṛśaṃ tvaṃ hi pūrvānuktaṃ vadiṣyasi |
prakṛteranyathābhāvamutpātaṃ viduruttamāḥ || 42 ||
[Analyze grammar]

mārīca uvāca |
bharturapratikūlatvaṃ nārīṇāṃ dharma ucyate |
pratikūlānukūlā vā mama śīghraṃ vadasva tat || 43 ||
[Analyze grammar]

tūṣṇīṃbhūtvātha sā sādhvī bhartetyeva vicārya tam |
niryayau tena sā bālā vanamadhye gatā satī || 44 ||
[Analyze grammar]

atha madhyāhnakālosau kriyatāmāhnikakriyāḥ |
rākṣasotha vacaḥ śrutvā nānuṣṭhānasthalaṃ tviha || 45 ||
[Analyze grammar]

yatra tatrāsti gaṃtavyamito gacchāvahe tataḥ |
kiṃcitpradeśaṃ gatvā tu guhāṃ vīkṣya sarastathā || 46 ||
[Analyze grammar]

iha sthānaṃ hi me sthātuṃ kāryaṃ snānamatha priye |
ityuktvā sarasi snātvā phalāhāraṃ prakalpya ca || 47 ||
[Analyze grammar]

bhojanāvasare prāpte kalā dadhyāvumāṃ śivam |
ayaṃ dhavo mama na vā iti dhyānaparābhavat || 48 ||
[Analyze grammar]

atha dhyānena taṃ coraṃ niścitya ca pativratā |
bhītātinamravadanā aśrupūrṇamukhī tadā || 49 ||
[Analyze grammar]

kaṣṭamāpatitaṃ pāpamityuktvā nipāpata ca |
rudatīṃ tāmatho dṛṣṭvā rākṣasaḥ pāpaniścayaḥ || 50 ||
[Analyze grammar]

dharṣituṃ tāmathārebhe na caitaddharṣaṇaṃ prati |
balātkāramatho kartuṃ yatamāne tu rākṣase || 51 ||
[Analyze grammar]

ājānunābhiparyaṃtaṃ śailasthānamakalpayat |
śilā samabhavadvastraṃ rākṣaso vīkṣya tāmatha || 52 ||
[Analyze grammar]

ityevaṃ tāṃ haniṣyāmi khādayiṣyāmyataḥ param |
ityuktvā bhrāmayitvāsiṃ śiraśchettuṃ pracakrame || 53 ||
[Analyze grammar]

kalāhaṃ matpatirjñātvā śāpaṃ dāsyati mā hara |
ityuktamātre vacasi śiraściccheda rākṣasaḥ || 54 ||
[Analyze grammar]

prāptā yāṃ durmṛtiṃ tasyāmatha śaivāḥ samāgatāḥ |
dūtā vicitrābharaṇāḥ sarvāyudhadharāḥ śubhāḥ || 55 ||
[Analyze grammar]

etāṃ vimānamāropya śivālokamupāgaman |
tāmāgatāṃ girisutā harṣeṇa pratipūjya ca || 56 ||
[Analyze grammar]

svapādapraṇatāṃ śuddhāmumā vākyamabhāṣata |
pātivratyena te tuṣṭā abhīṣṭaṃ pradadāmi te || 57 ||
[Analyze grammar]

kalovāca |
dāsībhāvaṃ prayaccha tvaṃ tvatpādābjaṃ mama priyam |
prārthyaiḥkimanyairbahubhistathāstviti śivābravīt || 58 ||
[Analyze grammar]

iṃdrādivanitābhiḥ sā pūjitātha kalānidhiḥ |
etasminnaṃtare prāptaḥ śoṇo muniratho gṛham || 59 ||
[Analyze grammar]

na tatra dṛṣṭvā tāṃ bhāryāṃ dhyānayogaparobhavat |
rakṣohṛtāṃ mṛtāṃ prāptāṃ śivālokamumāṃ prati || 60 ||
[Analyze grammar]

umādattavarāṃ cāpi dṛṣṭavāñjñānacakṣuṣā |
kiṃcidduḥkhaściraṃ dhyātvā parāvṛtya munistadā || 61 ||
[Analyze grammar]

śvaśuraṃ gatavānso'tha devarātaṃ munīśvaraḥ |
nivedya sarvaṃ sahito viśvāmitramagānmunim || 62 ||
[Analyze grammar]

nivedya tadvasiṣṭhasya vasiṣṭho'pyāha tānmunīn |
gatvā kailāsamādau tu dṛṣṭvā devaṃ maheśvaram || 63 ||
[Analyze grammar]

anujñāṃ śivato labdhvā pārvatīmaṃdire gatāḥ |
devyai vijñāpya tatsarvaṃ yathārthaṃ pravadāmatat || 64 ||
[Analyze grammar]

tathetyuktvā munivarāḥ kailāsaṃ śaṃkarālayam |
gatvā praṇamya deveśaṃ vīrabhadreṇa pūjitāḥ || 65 ||
[Analyze grammar]

vijñāpayāmāsuridaṃ śoṇabhāryyāhṛteti ca |
śivaḥ prāha munīṃdrāstāṃñjñātameva mayā tvidam || 66 ||
[Analyze grammar]

akālamaraṇaṃ tvasyā āyurvarṣaśataṃ sthitam |
akālamṛtyuyuktānāṃ punarjjīvanamasti ca || 67 ||
[Analyze grammar]

daśaputraprasūrvīrā rūpasaubhāgyavatyapi |
bhavadbhiriti niścitya samāgatamiha dvijāḥ || 68 ||
[Analyze grammar]

yamalokagatānāṃ tu sarvametadviniścitam |
mamalokagatānāṃ ca gatiranyā na vidyate || 69 ||
[Analyze grammar]

anayā kīrtitaṃ nāma prāṇanirgamane purā |
tayā yamalipirmṛṣṭā kathamāyuṣyanirṇayaḥ || 70 ||
[Analyze grammar]

athavā girijāyai ca nivedayata kṛtsnaśaḥ |
atha te pārvatīpādadarśanāya gatā dvijāḥ || 71 ||
[Analyze grammar]

praṇamya mātaraṃ sarve viśvāmitro'bravīdidam |
dīnānāthākṛśā bhāryā praṇaṣṭapitṛkāñchiśūn || 72 ||
[Analyze grammar]

rakṣayitvā purā mātariṣṭadā tvaṃ sadā hyabhūḥ |
kalā pautrī mamaiveyaṃ tvāmārādhya patiṃ tvamum || 73 ||
[Analyze grammar]

śoṇaṃ labdhavatī mātastvatpūjāyāḥ phalaṃ tvidam |
tapasā labhyate parṇe dānena yadi vāpi ca || 74 ||
[Analyze grammar]

vratopavāsairathavā kalā sā labhyate mayā |
etayā pariviṣṭānnaṃ bhoktumicchāmi tatkatham || 75 ||
[Analyze grammar]

pārvatyuvāca |
yādṛśī ceṣyate bhāryyā tādṛśī dīyate mayā |
naināṃ tyaktumahaṃ śaktā kiṃ vā tvaṃ manyase mune || 76 ||
[Analyze grammar]

viśvāmitra uvāca |
mātā tvamityeva mayā aviśaṃkitamīritam |
śoṇo munirayaṃ mātastava vijñāpayiṣyati || 77 ||
[Analyze grammar]

śoṇa uvāca |
tāmeva bhāryyāṃ pratime prītiratyuktatkaṭāti |
saiva me dīyatāṃ bhāryyā cānyathā maraṇaṃ bhavet || 78 ||
[Analyze grammar]

pārvatyuvāca |
bhāryā patīsamāveva viṣamau tu vigarhitau |
tava cāsadṛśī ceyaṃ sadṛśīṃ pradadāmyaham || 79 ||
[Analyze grammar]

na ca manmaṃdire prāptāṃ tyakṣye dehavivarjjitām |
śoṇa uvāca |
yadi no dīyate ceyaṃ bhāryyāmanyāṃ mama priyām || 80 ||
[Analyze grammar]

rājyaṃ maheśvare bhaktiṃ prayaccha varamuttamam |
bhaviṣyatyeva me vaitadityuktvā cābravīnmunīn || 81 ||
[Analyze grammar]

bhoktavyamiha yuṣmābhirmamāsmindivasatrayam |
pratīṃduvāre devasya maheśasyaiva tuṣṭaye || 82 ||
[Analyze grammar]

bhojanīyāḥ sadā kālamaṣṭau viprā munīśvarāḥ |
icchayā yatra kutrāpi vratametadupakramet || 83 ||
[Analyze grammar]

vatsare paripūrṇe tu mahārāja tamīśvaram |
caturniṣkapramāṇena tadarddhenaiva kārayet || 84 ||
[Analyze grammar]

śvetavastrayugaṃ sūkṣmaṃ cāmare vyajane tathā |
pādukopānahaṃ cchatraṃ sarvaṃ vipre niyojayet || 85 ||
[Analyze grammar]

svaśaktyā dakṣiṇāṃ datvā brāhmaṇāṃśca visarjayet |
etadudyāpane kuryādādau madhye tathā sudhīḥ || 86 ||
[Analyze grammar]

dinedine tathā pūjā somasya paramātmanaḥ || 87 ||
[Analyze grammar]

tatpuruṣasya vidmahe mahādevasya dhīmahi |
tanno rudra praḥcodayāt || 88 ||
[Analyze grammar]

iti pūjāmaṃtraḥ |
sthaṃḍile pūjayeddevaṃ pratimāyāmathāpi vā |
ekabhaktaṃ svayaṃ kuryādbrahmacaryasamanvitam || 89 ||
[Analyze grammar]

etatsomavrataṃ proktaṃ śivatuṣṭipradaṃ śubham |
ya evaṃ kurute bhaktyā nārī vā puruṣopi vā || 90 ||
[Analyze grammar]

chāyeva śaṃkarasyāsau nityamevānuvartate |
adya somadinaṃ prāptaṃ madhyāhnātparato bhujiḥ || 91 ||
[Analyze grammar]

yūyaṃ ca sarve munayaḥ kṛtapaurvāhṇikakriyāḥ |
mādhyāhnikīṃ kriṃyāṃ kṛtvā bhoktumarhatha sattamāḥ || 92 ||
[Analyze grammar]

māturvacanamākarṇya tathetyuktvā namasya ca |
anuṣṭhānāya te sarve gatā bhāgīrathīṃ nadīm || 93 ||
[Analyze grammar]

saṃgame madhyato vṛtte kṛtvā mādhyāhnikīṃ kriyām |
viśveśapūjāṃ kṛtvā ca ṣoḍaśairupacārakaiḥ || 94 ||
[Analyze grammar]

atha te pārvatīgehaṃ gatvā devīṃ praṇamya ca |
lokamāturniyogena śālaṃkāyanakātmajaḥ || 95 ||
[Analyze grammar]

pādaprakṣālanamukhānupacārānakalpayat |
paṃcagaṃdhakamādāya tānmunīnabhyalepayat || 96 ||
[Analyze grammar]

rājyaṃ ca mahadāpnoti yo dadyātpaṃcagaṃdhakam |
paṃcabāṇasamo bhūtvā strīṇāṃ vallabhatāmiyāt || 97 ||
[Analyze grammar]

viṣṇave yo hi dadyāttu sopi mārasamo bhavet |
kāmītvakāmī yaḥ kuryātkailāse paṃcavatsarān || 98 ||
[Analyze grammar]

sarvagaṃdhasamopeto bhogī ceṣṭārthasaṃyutaḥ |
yatheṣṭavartano bhūtvā tato jāyeta bhūmipaḥ || 99 ||
[Analyze grammar]

kastūrīcaṃdanaṃ caṃdramagarudvitayaṃ tathā |
paṃcagaṃdhaṃ samākhyātaṃ sarvakāryeṣu śobhanam || 100 ||
[Analyze grammar]

viliptapaṃcagaṃdheṣu brāhmaṇeṣu mahātmasu |
āsīneṣu tadābhyāgādbrāhmaṇaḥ sthaviraḥ kṛśaḥ || 101 ||
[Analyze grammar]

unmattaveṣo digvāsā jarājarjjaritastvarī |
khalvāṭaḥ śvāsakāsī ca bahuhikkī kṣudhānvitaḥ || 102 ||
[Analyze grammar]

lālāsnutaḥ śmaśrukūrcaśleṣmānamraḥ skhalatpadaḥ |
dvyaṣṭavarṣā tathā nārī sarvābharaṇabhūṣitā || 103 ||
[Analyze grammar]

rūpalāvaṇyasaṃyuktā lokotkṛṣṭasvarūpiṇī |
puruṣānrūpasaṃyuktānvīkṣaṃtī ca tatastataḥ || 104 ||
[Analyze grammar]

gāyaṃtī tvatha nṛtyaṃtī taṃ dṛṣṭvāha satī patim |
prabādhate vṛddhadhavaṃ śīghramehi kṛśādhama || 105 ||
[Analyze grammar]

ālaṃbya tvatkaraṃ vṛddha duḥkhitā nityamasmyaham |
bhūṣaṇaṃ vasanaṃ ghrāṇaṃ sragvilepanameva ca || 106 ||
[Analyze grammar]

hāso gītistathā pānaṃ maṃḍanaṃ śobhanaṃ gṛham |
sarvaṛtusamṛddhiśca kāmasyaivābhivṛddhaye || 107 ||
[Analyze grammar]

sarveṣāmeva kāmānāṃ ratirekā prayojanam |
sukhāni sarvāṇyekatra ratirekatra ca sthitā || 108 ||
[Analyze grammar]

tulayā tulitaṃ sarvaṃ ratiḥ śataguṇādhikā |
tanmādṛśī samāsādya bhavaṃtaṃ kiṃ kariṣyati || 109 ||
[Analyze grammar]

iti cānyāni vākyāni bruvāṇā gṛhya vai kare |
taduttaramuvācedaṃ kiṃ kurmmo bhāgyamīdṛśam || 110 ||
[Analyze grammar]

mā māraya duruktyā tvaṃ māṃ vijñāyātha cedṛśam |
etādṛśo dvijaḥ prāyātpārvatīmaṃdiraṃ tadā || 111 ||
[Analyze grammar]

avijñāyaiva girijāmidaṃ vacanamabravīt |
dvija uvāca |
annārthinamiha prāptaṃ viddhi māmatithiṃ mune || 112 ||
[Analyze grammar]

bhojanāvasare prāptaṃ brāhmaṇānna hi bhojaya |
tadbhāryāvacanaṃ prāha kva muniryoṣideva hi || 113 ||
[Analyze grammar]

aṃdhasya vacanaṃ sarvamevametādṛśaṃ dṛḍham |
pārvatyuvāca |
prakṣālya caraṇāvetamāsane upaveśaya || 114 ||
[Analyze grammar]

jāṃbūnadakṛtetīva bhojyenātarpayaddvijam |
suratnacaṣakopetamamṛtaṃ brahmavādinīm || 115 ||
[Analyze grammar]

aruṃdhatīmathāhūya paryyaveṣayadaṃbikā |
kalā cāruṃdhatī caiva anasūyā pativratā || 116 ||
[Analyze grammar]

pariveṣaṃ padārthānāṃ sraggaṃdhākṣatabhūṣaṇāḥ |
akurvannaṃbikāvākyātṣaḍrasānāṃ pṛthakpṛthak || 117 ||
[Analyze grammar]

bhuṃjāneṣu tu vipreṣu digvāsā brāhmaṇākṛtiḥ |
kṣaṇena bubhuje sarvaṃ dātuṃ no śekuraṃganāḥ || 118 ||
[Analyze grammar]

atha sā girijā devī svayaṃ dātuṃ pracakrame |
yathādattamaśeṣaṃ tu kṣaṇenāśnāti sa dvijaḥ || 119 ||
[Analyze grammar]

bhāṃḍasthitamaśeṣaṃ ca bhoktumaicchatpriyā saha |
tathāṃbikā samādāya prādādakṣayyamastviti || 120 ||
[Analyze grammar]

atha vāmakareṇāsau bhoktumaicchattataḥ satī |
tatrāpyakṣayyamevāstu tavānnamiti cārpayat || 121 ||
[Analyze grammar]

karāṃtaramathotpādya bhoktumaicchaddvijottamaḥ |
evaṃ karasahasraṃ ca kṛtvaicchadbhojanaṃ dvijaḥ || 122 ||
[Analyze grammar]

dattvā dattvā punardevī saṃtuṣṭā na ca kopanā |
na cittamanyathākartuṃ śakyamasyā iti dvijaḥ || 123 ||
[Analyze grammar]

prakṣālya hastau caraṇau hastārpitasugaṃdhavān |
pārvatīṃ vākyamāhedaṃ toṣitohaṃ varaṃ vṛṇu || 124 ||
[Analyze grammar]

pārvatyuvāca |
mama dātuṃ varaṃ śakto yadi tvaṃ brāhmaṇottama |
vareṇa mama kiṃ kāryyaṃ śaṃkaro me yataḥ patiḥ || 125 ||
[Analyze grammar]

tadāha brāhmaṇo devīṃ śaṃkaraḥ kīdṛśastviti |
sadṛśo'sau tvayā no vā tvadyogyo nānyathā bhavet || 126 ||
[Analyze grammar]

strīvallabhatvamapyeva rūpaṃ dākṣyaṃ śubhāṃganā |
no cedetādṛśī bhāryyā madadhīnā kathaṃ bhavet || 127 ||
[Analyze grammar]

pārvatyuvāca |
tvadbhāryyāvacanaṃ śrutvā tava vākyaṃ tathā dvija |
apalāpastvayaṃ brahmañcchrutaṃ kiṃvā tathāviṣam || 128 ||
[Analyze grammar]

brāhmaṇa uvāca |
dhammillaṃ te kariṣyāmi mamāṃkaṃ tvaṃ samāruha |
pracaledyadi te cittaṃ pātivratyaṃ kutastava || 129 ||
[Analyze grammar]

pārvatyuvāca |
mama vrataṃ dvijaśreṣṭha śaṃkarāṃkaikarohaṇam |
atha taccittamājñāya bhavānyāḥ parameśvaraḥ || 130 ||
[Analyze grammar]

dvyaṣṭavarṣavayā bhūtvā susnigdhakacabaṃdhanaḥ |
susnigdhacārunayano gokṣīrasamavigrahaḥ || 131 ||
[Analyze grammar]

koṭikaṃdarpalāvaṇyaḥ sarvābharaṇabhūṣitaḥ |
svapārśvasthitanāryaṃse prasāritabhujadvayaḥ || 132 ||
[Analyze grammar]

gāyanmaṃdatayā sākamumayā paṭutā yathā |
atha tāṃ pārvatīṃ śaṃbhuḥ kareṇākṛṣya ca smayan || 133 ||
[Analyze grammar]

vinyasya hastau vanitā dvayāṃse gāyansamastābharaṇaḥ prasannadṛk |
nanarta cānaṃdasamṛddhagātro munīṃdra gītaśca sakālavelam || 134 ||
[Analyze grammar]

etādṛśaṃ śivaṃ dhyātvā janmakoṭiśateṣvapi |
na duḥkhaṃ jāyate tasya sadā harṣaśca jāyate || 135 ||
[Analyze grammar]

atha stuto munivarairnārīṃ kṛtvā hariṃ tataḥ |
atha sā pārvatī tuṣṭā devaṃ prāha pinākinam || 136 ||
[Analyze grammar]

pārvatyuvāca |
kimityetādṛśaṃ bhāvamāsthāya tvamihāgataḥ |
nārīṃ kṛtvā tathā viṣṇuṃ kiṃ prakṛtyā na cāgatau || 137 ||
[Analyze grammar]

śivaḥ prāha vrate cātra hyatitherbhojanaṃ śubham |
jāne siddhimatho yeṣāṃ viṣādo nābhijāyate || 138 ||
[Analyze grammar]

jāte viṣāde tu vratamasamyagiti niścayaḥ |
somavārāḥ samāyāṃti yāvaṃtobdaśatāni tu || 139 ||
[Analyze grammar]

tāvaṃti matpure devi sarvabhogasamanvitaḥ |
sabhāryyaputrabaṃdhuśca vedoktāyuṣyajīvitaḥ || 140 ||
[Analyze grammar]

paścādvārāṇasīṃ gatvā mṛto muktimavāpsyati |
śaṃbhuruvāca |
atha deve sthite tatra munayastriḥ pradakṣiṇam || 141 ||
[Analyze grammar]

kṛtvā paṃcanamaskārānpunaḥ kṛtvā pradakṣiṇam |
punaśca daṃḍavadbhūtvā visṛṣṭā niryayustataḥ || 142 ||
[Analyze grammar]

atha śoṇaḥ śobhitāṃgīṃ bhāryāmāpa hyaniṃditām |
rājyaṃ ca bhārate varṣe dharmeṇāpālayaddvijaḥ || 143 ||
[Analyze grammar]

mānuṣānakhilānbhogānbubhuje śivabhaktimān |
nityaṃ devārcanaparo nityaṃ brāhmaṇapūjakaḥ || 144 ||
[Analyze grammar]

nityadātā nityayājī nityaśrotā purāṇakam |
mṛtaḥ sa gatavāṃllokaṃ śaṃkarasya vibhoḥ śubham || 145 ||
[Analyze grammar]

śaṃbhuruvāca |
nāmakīrtanamāhātmyaṃ prasaṃgātparikīrtitam |
śṛṇvatāṃ sarvapāpaghnaṃ bhaktānāṃ ca tathā nṛpa || 146 ||
[Analyze grammar]

sarvakalyāṇadaṃ nityaṃ subhāryyā rājyadaṃ śivam |
śivabhaktipradaṃ gopyaṃ yasya kasyāpi nerayet || 147 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śivarāghavasaṃvāde śivanāmamāhātmye |
dvādaśottaraśatatamo'dhyāyaḥ || 112 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 112

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: