Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 111 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śrīrāma uvāca |
maheśanāmamāhātmyaṃ pūjāmāhātmyameva ca |
namaskārasya māhātmyaṃ dṛṣṭimāhātmyameva ca || 1 ||
[Analyze grammar]

jaladānasya māhātmyaṃ dhūpadānasya sattama |
dīpagaṃdhādidānasya māhātmyaṃ vada me guro || 2 ||
[Analyze grammar]

śaṃbhuruvāca |
ekaikanāmamāhātmyaṃ vistarānna hi śakyate |
saṃkṣepeṇa ca te vacmi śṛṇu rāghava sādaram || 3 ||
[Analyze grammar]

purā tretāyuge rājā vidhṛto nāma vīryavān |
mṛte pitari bālosau bhūmirājyebhiṣecitaḥ || 4 ||
[Analyze grammar]

samānavayasaḥ sarvānsamīpasthāṃścakāra saḥ |
ye vṛddhā ye ca vidvāṃsaste ca tasya na saṃmatāḥ || 5 ||
[Analyze grammar]

yuvānaḥ saṃmatā duṣṭā akāryakaraṇāstathā |
sustryānayanadakṣāśca corakarmaviśāradāḥ || 6 ||
[Analyze grammar]

bhāṃḍavārtāratā lāsyanipuṇāstasya saṃmatāḥ |
vaśīkaraṇamaṃtrajñā vastrauṣadhavidastathā || 7 ||
[Analyze grammar]

gītanartanaśīlāśca dhūrttā dyūtavidaḥ priyāḥ |
pitṛsaṃmatakartṝṇāṃ tyāgaṃ cakre sa pārthivaḥ || 8 ||
[Analyze grammar]

vicārya sa ca taiḥ sārddhaṃ duṣṭaiḥ kāryamakārayat |
etādṛśāṃstathā cānyānduṣṭānsaha yuyoja ha || 9 ||
[Analyze grammar]

etaduktimupālaṃbya śiṣṭaṃ suhṛdamatyajat |
uromuṣṭiṃ ca phetkāraṃ ye kuryustasya te priyāḥ || 10 ||
[Analyze grammar]

bhagalakṣaṇatattvajñā ratitaṃtraviśāradāḥ |
rājanītivihīnaṃ tadrājyaṃ samabhavattadā || 11 ||
[Analyze grammar]

gajāśvarathamuṣṭrājaṃ gomahiṣyādikaṃ ca yat |
tatsarvaṃ nāśamāpannamapahārāyatastataḥ || 12 ||
[Analyze grammar]

ratnāni vasudhānyāni na dṛśyaṃte pure tadā |
atha bhūpāṃtareṇāsau nirjitaḥ prapalāyitaḥ || 13 ||
[Analyze grammar]

mahāraṇyamatho gatvā giridurgamakalpayat |
tatra cālpaparīvāraścoravṛttiṃ samāśritaḥ || 14 ||
[Analyze grammar]

suvarṇavastradhānyādi ratnagaṃdhādikaṃ tathā |
tatratatra vinirdiśya corānāyānavaṃcakān || 15 ||
[Analyze grammar]

baṃdhādyakārayattaistu dravyāharaṇakarmaṇi |
yadāhāro na vidyeta tadāhāramakalpayat || 16 ||
[Analyze grammar]

gomahiṣyādimāṃsena yadyannaṃ nopalabhyate |
aśvīya naramāṃsena bhojanaṃ paryyakalpayat || 17 ||
[Analyze grammar]

etādṛśamabhūdvṛttaṃ saṃdhyopāsādivarjitam |
ekastu sacivastasya surāpo nāma rākṣasaḥ || 18 ||
[Analyze grammar]

niyuṃkte sarvakālaṃ tamāharaprahareti ca |
evaṃ rakṣomate sthitvā nānādeśagatānnarān || 19 ||
[Analyze grammar]

nṛsahasraparīvāro hyādadyādakṛpālayaḥ |
svasyābhimatayoṣāstu jñātvā jñātvā samāharat || 20 ||
[Analyze grammar]

kiṃcitkālaṃ ca tā bhuktvā tāsāṃ māṃsamabhakṣayat |
evaṃ hatvā narānnārī rājyaṃ cakre suduḥsaham || 21 ||
[Analyze grammar]

evaṃ varṣasahasraṃ tu rājyaṃ kṛtvā narādhamaḥ |
jarāśithilasarvāṃgo valīpalitadūṣitaḥ || 22 ||
[Analyze grammar]

nirjīvamabhavatsthānaṃ samaṃtāddaśayojanam |
atha mṛtyudinaṃ prāptaṃ rājñastasya mahātmanaḥ || 23 ||
[Analyze grammar]

mṛtyukāletha saṃprāpte snātaṃ bhūmigataṃ nṛpam |
tasya cānucarāḥ sarve parivāryopatasthire || 24 ||
[Analyze grammar]

surāpaḥ sacivaḥ prāha kiṃ kāryaṃ mama cādiśa |
atha rājā tathā śakto nirgatāyustadārditaḥ || 25 ||
[Analyze grammar]

nābheradhastu kṣīṇāsuḥ kathaṃcidvākyamuktavān |
tvaṃ sarvakāle daityeṃdra praharaprāharāhara || 26 ||
[Analyze grammar]

ityathoktvā mamārāsau yamadūtāḥ samāyayuḥ |
vicitraṃ baṃdhane yatnaṃ cakrustāḍanatatparāḥ || 27 ||
[Analyze grammar]

cūrṇitā baṃdhapāśāśca hetidaṃḍāśca cūrṇitāḥ |
tadgātrasparśamātre ca tadadbhutamivābhavat || 28 ||
[Analyze grammar]

athāyātaḥ svayaṃ mṛtyuḥ pāśenainamayojayat |
mṛtyupāśamapicchinnaṃ vīkṣya mṛtyuraciṃtayat || 29 ||
[Analyze grammar]

sarvamartyamṛtirdṛṣṭā dṛṣṭā naitādṛśī kvacit |
iti ciṃtāpare mṛtyau jvālāvaktraḥ pratāpavān || 30 ||
[Analyze grammar]

vīrabhadreṇa nirdiṣṭaḥ sahasāyācca śūlabhṛt |
jvālāvaktramathālokya mṛtyustūrṇaṃ palāyayau || 31 ||
[Analyze grammar]

palāyamānaṃ taṃ dṛṣṭvā mṛtyuṃ vahnimukhastadā |
are re cora cora tvaṃ tiṣṭhatiṣṭha kva yāsyasi || 32 ||
[Analyze grammar]

enaso mucyate coraḥ śūlāropaṇamātrataḥ |
evamābhāṣya mṛtyuṃ taṃ śūlaprotamakalpayat || 33 ||
[Analyze grammar]

śūlaṃ skaṃdhagataṃ kṛtvā dūtānsaṃgrathya rajjunā |
pādaśṛṃkhalavinyastānādāya nṛpamadhyagāt || 34 ||
[Analyze grammar]

vimānavaramāropya gītavādyasuśobhitam |
vīrāṃtikamatho gatvā sarvamasmai nyavedayat || 35 ||
[Analyze grammar]

vīrabhadropi tatsarvaṃ śaṃkarāyāmitātmane |
nānāmunigaṇairdevairbrahmaviṣṇupuraḥ suraiḥ || 36 ||
[Analyze grammar]

sevyamānāya devāya pārvatīsahitāya ca |
praṇipatya nivedyātha śūlasthaṃmṛtyumeva ca || 37 ||
[Analyze grammar]

tūṣṇīṃ babhūva viśvātmā vīrabhadraḥ pratāpavān |
agnyānanaṃ vīkṣya śivo vigarhayankathaṃ tvayaitadgaṇasāhasaṃ kṛtam |
bibheṣi mṛtyorna kathaṃ yamādhikādvadasva sarvaṃ paramārthato me || 39 ||
[Analyze grammar]

praṇamya taṃ vahnimukho'tiroṣo mṛtyuṃ samālokya nanarta harṣāt |
uvāca cauryaṃ kṛtameva mṛtyunā tadeṣa śūle'pi mayā prarohitaḥ || 40 ||
[Analyze grammar]

vimocayāmāsa śivopi mṛtyuṃ dūtānaśeṣānnirujaścakāra |
mṛtyuṃ samālokya śivo babhāṣe mannāma eṣāṃ maraṇe samāste || 41 ||
[Analyze grammar]

maccetasāmanyadhiyāṃ ca nāmahīnākṣaraṃ vādhikavarṇayuktam |
mamaiva lokaṃ pradadāmi satyaṃ hyanena nāma prahareti bhāṣitam || 42 ||
[Analyze grammar]

praśabdamātraṃ tvadhikaṃ haretipadapradaṃ vai padamīrayaṃti |
ārādamūṃstvaṃ japato namasva madīyavākyaṃ ca yamaṃ vadasva || 43 ||
[Analyze grammar]

natiṃ yatiṃ kīrtimupāstimāśritā dāsyaṃ ca kaiṃkaryyamatha śrutiṃvadāḥ |
paṃcākṣaroktiṃ śatarudriyoktiṃ śivasya kurvaṃti na te vicāryāḥ || 44 ||
[Analyze grammar]

mannāmarudrākṣavibhūtidhāraṇo mamāgrato yastu purāṇavaktā |
sarveṣu pāpeṣvapi teṣu satsu praśāsmyahaṃ naiva yamādhikāraḥ || 45 ||
[Analyze grammar]

ye cāpi pāpānvitamāyino narāḥ parānnavastrādivadhūbhujaśca |
vārāṇasīmṛtyuparāśca ye vai śrīśailamartyāśca na te vicāryāḥ || 46 ||
[Analyze grammar]

yūkāśca daṃśā api matkuṇāśca mṛgādayaḥ kīṭapipīlikāśca |
sarīsṛpā vṛścikaśūkarāśca kāśīmṛtāḥ śaṃkaramāpnuvaṃti || 47 ||
[Analyze grammar]

idaṃ nāmagṛṇandhyāyedyo vai hṛtpadmamaṃdire |
triyaṃbakaṃ virūpākṣaṃ somaṃ somārddhabhūṣaṇam || 48 ||
[Analyze grammar]

trinetrakaṃ trayīnetraṃ somasūryāgnilocanam |
taṃ namaskṛtya dūrastho bhavamṛtyo mamājñayā || 49 ||
[Analyze grammar]

athākarṇya śivaproktaṃ mṛtyustuṣṭāva śaṃkaram |
namaste devatānātha namaste devamūrtaye || 50 ||
[Analyze grammar]

sarvajñāya namastubhyaṃ paśūnāṃ pataye namaḥ |
atha devo mahādevo mṛtyuṃ prāha varaṃ vṛṇu || 51 ||
[Analyze grammar]

stotreṇānena tuṣṭosmi mṛtyurvaramayācata |
tvadīyaṃ pālaya vibho māṃ ca śaṃkara pāpinam || 52 ||
[Analyze grammar]

tathetyuktvā mṛtyumīśo gaccha vatseti cābravīt |
yamalokaṃ gataḥ sopi yamāyāśeṣamuktavān || 53 ||
[Analyze grammar]

śaṃbhuruvāca |
ya idaṃ śṛṇuyānnityaṃ puṇyākhyānamanuttamam |
vimuktaḥ sarvapāpebhyo yāti śaṃkarasannidhim || 54 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṃḍe śivarāghavasaṃvāde |
ekādaśottaraśatatamo'dhyāyaḥ || 111 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 111

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: