Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 63 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
lavaṃ vimūrcchitaṃ dṛṣṭvā balivairividāraṇam |
śatrughno jayamāpede raṇamūrdhni mahābalaḥ || 1 ||
[Analyze grammar]

lavaṃ bālaṃ rathe sthāpya śirastrāṇādyalaṃkṛtam |
rāmapratinidhiṃ mūrtyā tato gaṃtumiyeṣa saḥ || 2 ||
[Analyze grammar]

svamitraṃ śatruṇā grastamiti duḥkhasamanvitāḥ |
bālāmātre'sya sītāyai tvaritāḥ saṃnyavedayan || 3 ||
[Analyze grammar]

bālā ūcuḥ |
mātarjānaki te putro balādvāhamapāharat |
kasyacidbhūpavaryasya balayuktasya māninaḥ || 4 ||
[Analyze grammar]

tato yuddhamabhūdghoraṃ tasya sainyena jānaki |
tadā vīreṇa putreṇa tava sarvaṃ nipātitam || 5 ||
[Analyze grammar]

paścādapi jayaṃ prāptaḥ sutastava manoharaḥ |
taṃ bhūpaṃ mūrchitaṃ kṛtvā jayamāpa raṇāṃgaṇe || 6 ||
[Analyze grammar]

tato mūrcchāṃ vihāyaiṣa rājā paramadāruṇaḥ |
saṃkupya pātayāmāsa tava putraṃ raṇāṃgaṇe || 7 ||
[Analyze grammar]

asmābhirvāritaḥ pūrvaṃ mā gṛhāṇa hayottamam |
asmānsarvāṃśca dhikkṛtya brāhmaṇānvedapāragān || 8 ||
[Analyze grammar]

iti vākyaṃ śiśūnāṃ sā samākarṇya sudāruṇam |
papāta bhūtalopasthe duḥkhayuktā ruroda ha || 9 ||
[Analyze grammar]

sītovāca |
kathaṃ nṛpo dayāhīno bālena saha yudhyati |
adharmakṛtadurbuddhiryo madbālaṃ nyapātayat || 10 ||
[Analyze grammar]

lava vīrabhavānkutra vartate'ti balānvitaḥ |
kathaṃ tvaṃ niṣkṛpasyāho rājño'hārṣīddhayottamam || 11 ||
[Analyze grammar]

tvaṃ bālaste durākrāṃtāḥ sarvaśastraviśāradāḥ |
rathasthā virathastvaṃ vai kathaṃ yuddhaṃ samaṃ bhavet || 12 ||
[Analyze grammar]

tātāhaṃ tu tvayā sārddhaṃ rāmatyāgāsukhaṃ jahau |
idānīṃ rahitā yuṣmatkathaṃ jīvāmi kānane || 13 ||
[Analyze grammar]

ehi māṃ muṃca yajñāśvaṃ gacchatveṣa mahīpatiḥ |
madduḥkhaṃ nābhijānāsi mama duḥkhapramārjakaḥ || 14 ||
[Analyze grammar]

kuśo yadyabhaviṣyatsa raṇe vīraśiromaṇiḥ |
amocayiṣyadadhunā bhavaṃtaṃ bhūpapārśvataḥ || 15 ||
[Analyze grammar]

so'pi maddaivato nāsti samīpe kiṃ karomyataḥ |
daivameva mamāpyatra kāraṇaṃ duḥkhasaṃbhave || 16 ||
[Analyze grammar]

evamādi bahuśrīmatyeṣā vai vilalāpa ha |
pādāṃguṣṭhena likhatī bhūmiṃ netradvayāśrubhiḥ || 17 ||
[Analyze grammar]

bālānprati jagādāsau pṛthukaḥ sa ca bhūpatiḥ |
kathaṃ matsutamāpātya raṇe kutra gamiṣyati || 18 ||
[Analyze grammar]

iti vākyaṃ vadatyeṣā jānakī patidevatā |
tāvatkuśastu saṃprāpta ujjayinyā maharṣibhiḥ || 19 ||
[Analyze grammar]

māghāsitacaturdaśyāṃ mahākālaṃ samarcya ca |
prāpya bhūrivarāṃstasmādāgamanmātṛsannidhau || 20 ||
[Analyze grammar]

jānakīṃ vihvalāṃ dṛṣṭvā netrodbhūtāśru viklavām |
śokavihvaladīnāṃgīṃ babhāṣe yāvadutsukaḥ || 21 ||
[Analyze grammar]

tadā svabāhuravadatsphuradyuddhābhiśaṃsanaḥ |
hṛdaye caraṇotsāho babhūvātirathasya hi || 22 ||
[Analyze grammar]

sa pratyuvāca jananīṃ dīnagadgadabhāṣiṇīm |
mātastava gataṃ duḥkhaṃ mayi putra upasthite || 23 ||
[Analyze grammar]

mayi jīvati te netrādaśrūṇi bhuvi no patan |
prasūmuvācāśrukhinnāṃ dīnagadgadabhāṣiṇīm || 24 ||
[Analyze grammar]

kuśo duḥkhamitaḥ sadyo duḥkhitāṃ dhīramānasaḥ |
mama bhrātā lavaḥ kutra vartate vairimardanaḥ || 25 ||
[Analyze grammar]

sadā māmāgataṃ jñātvā praharṣansannidhāviyāt |
na dṛśyate kathaṃ vīraḥ kutra raṃtuṃ gato balī || 26 ||
[Analyze grammar]

kena vā saha bālatvādgato māṃ vai nirīkṣitum |
kiṃ tvaṃ rodiṣi me mātarlavaḥ kutra sa vartate || 27 ||
[Analyze grammar]

tanme kathaya sarvaṃ yattava duḥkhasya kāraṇam |
tacchrutvā putravākyaṃ sā duḥkhitā kuśamabravīt || 28 ||
[Analyze grammar]

lavo dhṛto nṛpeṇātra kenaciddhayarakṣiṇā |
babaṃdha bālako metra hayaṃ yāgakriyocitam || 29 ||
[Analyze grammar]

tadrakṣakānbahūñjigye eko'nekānripūnbalī |
rājā taṃ mūrcchitaṃ kṛtvā babaṃdha raṇamūrdhani || 30 ||
[Analyze grammar]

bālakā iti māmūcuḥ sahagaṃtāra eva hi |
tato'haṃ duḥkhitā jātā niśamya lavamādhṛtam || 31 ||
[Analyze grammar]

tvaṃ mocaya balāttasmātkāle prāpto nṛpottamāt |
niśamya māturvacanaṃ kuśaḥ kopasamanvitaḥ |
jagāda tāṃ daśannoṣṭhaṃ daṃtairdaṃtānviniṣpiṣan || 32 ||
[Analyze grammar]

kuśa uvāca |
mātarjānīhi taṃ muktaṃ lavaṃ pāśasya baṃdhanāt |
idānīṃ hanmi taṃ bāṇaiḥ samagrabalavāhanam || 33 ||
[Analyze grammar]

yadi devo'maro vāpi yadi śarvaḥ samāgataḥ |
tathāpi mocaye tasmādbāṇairniśitaparvabhiḥ || 34 ||
[Analyze grammar]

mā rodiṣi mātariha vīrāṇāṃ raṇamūrchitam |
kīrtaye'tra bhavatyeva palāyanamakīrtaye || 35 ||
[Analyze grammar]

dehi me kavacaṃ divyaṃ dhanurguṇasamanvitam |
śirastrāṇaṃ ca me mātaḥ karavālaṃ tathāśitam || 36 ||
[Analyze grammar]

idānīṃ yāmi samare pātayāmi balaṃ mahat |
mocayāmi bhrātaraṃ svaṃ raṇamadhyādvimūrchitam || 37 ||
[Analyze grammar]

na mocayāmyadya putraṃ tava mātarmahāraṇāt |
tadā tau me bhavatpādau saṃruṣṭau bhavatāṃ kṣitau || 38 ||
[Analyze grammar]

śeṣa uvāca |
iti vākyena saṃtuṣṭā jānakī śubhalakṣaṇā |
sarvaṃ prādādastravṛṃdaṃ jayāśīrbhirniyujyatam || 39 ||
[Analyze grammar]

prayāhi putra saṃgrāmaṃ lavaṃ mocaya mūrcchitam |
ityājñaptaḥ kuśaḥ saṃkhye kavacī kuṃḍalī balī || 40 ||
[Analyze grammar]

mukuṭī karavālī ca carmadhārī dhanurdharaḥ |
akṣayāviṣudhī kṛtvā skaṃdhayoḥ siṃhavīryayoḥ || 41 ||
[Analyze grammar]

jagāma tarasā natvā mātṛpādau rathāgraṇīḥ |
vegena yāvadyuddhāya gacchati kṣipramāhave || 42 ||
[Analyze grammar]

tāvaddadarśa svalavaṃ vairivṛṃdanipātakam |
āyāṃtaṃ taṃ kuśaṃ vīrā dadṛśuḥ sumahābhaṭāḥ || 43 ||
[Analyze grammar]

kṛtāṃtamiva saṃhartuṃ sarvaṃ viśvamupasthitam |
lavo mahābalaṃ dṛṣṭvā kuśaṃ bhrātaramāgatam || 44 ||
[Analyze grammar]

atyaṃtaṃ vahnivadyuddhe didīpe vāyunā samam |
rathādunmucya cātmānaṃ yuddhāya sa vinirgataḥ || 45 ||
[Analyze grammar]

kuśaḥ sarvānraṇasthānvai vīrānpūrvadiśi kṣipat |
paścimāyāṃ diśi lavaḥ kopātsarvānsamairayat || 46 ||
[Analyze grammar]

kuśabāṇavyathāvyāptā lavasāyakapīḍitāḥ |
sainye janā mune sarve utkallolāṃbudhibhramāḥ || 47 ||
[Analyze grammar]

kuśena ca lavenātha śaravrātaiḥ prapīḍitam |
na śarma lebhe sakalaṃ sainyaṃ vīraprapūritam || 48 ||
[Analyze grammar]

itastataḥ prabhagnaṃ tadbalaṃ trastaṃ punaḥ punaḥ |
na kutracidraṇe sthitvā yuddhamaicchadbalānvitaḥ || 49 ||
[Analyze grammar]

etasminsamaye rājā śatrughnaḥ paratāpanaḥ |
kuśaṃ vīraṃ yayau yoddhuṃ tādṛśaṃ lavasannibham || 50 ||
[Analyze grammar]

kuśaṃ dṛṣṭvā balākrāṃtaṃ rāmamūrtisamaprabham |
rathe tiṣṭhanhemamaye jagāda paravīrahā || 51 ||
[Analyze grammar]

śatrughna uvāca |
ko'si tvaṃ sannibho bhrātrā lavena sumahābalaḥ |
kiṃ nāmāsi mahāvīra kaste tātaḥ kva te prasūḥ || 52 ||
[Analyze grammar]

kathaṃ vane dvijairjuṣṭe tiṣṭhasi tvaṃ nararṣabha |
sarvaṃ śaṃsa yathāyudhye tvayā saha mahābala || 53 ||
[Analyze grammar]

iti vākyaṃ samākarṇya kuśaḥ provāca bhūmipam |
meghagaṃbhīrayā vācā nādayanraṇamaṃḍalam || 54 ||
[Analyze grammar]

kevalaṃ suṣuve sītā pativrataparāyaṇā |
vane vasāvo vālmīkeścaraṇārcanatatparau || 55 ||
[Analyze grammar]

mātṛsevāsamudyuktau sarvavidyāviśāradau |
kuśo lava iti prakhyāmāgatau bhūpate'nagha || 56 ||
[Analyze grammar]

kastvaṃ vīro raṇaślāghī kimarthaṃ hayasattamaḥ |
mukto'sti samare tvadya jetāsi balasaṃyutaḥ || 57 ||
[Analyze grammar]

yudhyasva tvaṃ mayā sārddhaṃ yadi vīro'si bhūmipa |
idānīṃ pātayiṣyāmi bhavaṃtaṃ raṇamūrdhani || 58 ||
[Analyze grammar]

śatrughnastaṃ sutaṃ jñātvā sītāyā rāmasaṃbhavam |
visiṣmāya svayaṃ citte kopāddhanurupādadat || 59 ||
[Analyze grammar]

tamāttadhanuṣaṃ dṛṣṭvā kuśaḥ kopasamanvitaḥ |
visphārayāmāsa dhanuḥ svīyaṃ sudṛḍhamuttamam || 60 ||
[Analyze grammar]

mumoca bāṇānniśitāñchatrughnaḥ sarvaśastravit |
tāṃściccheda kuśaḥ sarvāṃllīlayā prahasanraṇe || 61 ||
[Analyze grammar]

bāṇāśca śatasāhasrāḥ kuśasya ca nṛpasya ca |
bhuvanaṃ vyāpnuvansarvaṃ taccitramabhavanmune || 62 ||
[Analyze grammar]

agnyastreṇa kuśaḥ sarvāndadāha tarasā balī |
śamayāmāsa taṃ bhūpaḥ parjanyāstreṇa vīryavān || 63 ||
[Analyze grammar]

śamayāmāsa taṃ bhūpo vāyavyenātivikramaḥ |
tadā vāyurabhūttīvraḥ sarvato raṇamaṃḍale |
parvatāstreṇa taṃ vāyuṃ kṣobhayaṃtaṃ samāvṛṇot || 64 ||
[Analyze grammar]

vajrāstreṇa nṛpaḥ saṃkhye ciccheda sanagopalān |
tadā nārāyaṇāstraṃ sa mumoca kuśa udbhaṭaḥ |
nārāyaṇaṃ tadā bhūpaṃ nāśakatparibādhitum || 65 ||
[Analyze grammar]

tadā prakupito'tyataṃ kuśaḥ kopaparāyaṇaḥ |
uvāca bhūpaṃ śatrughnaṃ mahābalaparākramam || 66 ||
[Analyze grammar]

jānāmi tvāṃ mahāvīraṃ saṃgrāme jayakāriṇam |
yattvāṃ nārāyaṇāstraṃ me na babādhe bhayānakam || 67 ||
[Analyze grammar]

idānīṃ pātayāmyadya bhūmau tvāṃ nṛpate śaraiḥ |
tribhiścennakaromyetatpratijñāṃ tarhi me śṛṇu || 68 ||
[Analyze grammar]

yo manuṣyavapuḥ prāpya durlabhaṃ puṇyakoṭibhiḥ |
tannādriyeta saṃmohāttasya mestvatra pātakam || 69 ||
[Analyze grammar]

sāvadhāno bhavānatra bhavatu pradhanāṃgaṇe |
pātayāmi kṣitau sadya ityuktvā svaśarāsane || 70 ||
[Analyze grammar]

śaraṃ saṃropayāmāsa ghoraṃ kālānalaprabham |
lakṣīkṛtya riporvakṣo vipulaṃ kaṭhinaṃ mahat || 71 ||
[Analyze grammar]

taṃ saṃdhitaṃ śaraṃ dṛṣṭvā śatrughnaḥ kopamūrcchitaḥ |
mumoca bāṇānniśitānkuśatvagbhedakārakān || 72 ||
[Analyze grammar]

sa bāṇo hṛdayaṃ tasya bhettuṃ tatpracacāla vai |
ghorarūpo vahnisamaāśīviṣavaducchvasan || 73 ||
[Analyze grammar]

sa bāṇo nṛpavaryeṇa rāmaṃ smṛtvāśulakṣitaḥ |
ciccheda kuśamuktaṃ sa sāyakaṃ śitaparvakam || 74 ||
[Analyze grammar]

tadātyaṃtaṃ prakupitaḥ kuśo bāṇasya kṛṃtanāt |
aparaṃ sāyakaṃ cāpe dadhāra śitaparvakam || 75 ||
[Analyze grammar]

sa yāvattaduro bhettuṃ karoti ca baloddhuraḥ |
taṃ tāvadacchinattasya śaraṃ kālānalaprabham || 76 ||
[Analyze grammar]

tadā kuśo mātṛpādau smṛtvā roṣasamanvitaḥ |
tṛtīyaṃ cāpake svīye dadhāra śaramadbhutam || 77 ||
[Analyze grammar]

śatrughnastamapi kṣipraṃ cchettuṃ bāṇaṃ samādade |
tāvadviddhaḥ śareṇāsau papāta dharaṇītale || 78 ||
[Analyze grammar]

hāhākāro mahānāsīcchatrughne vinipātite |
jayamāpakuśastatra svabāhubaladarpitaḥ || 79 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṇḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
śatrughnamūrcchane kuśajayonāma triṣaṣṭitamo'dhyāyaḥ || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 63

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: