Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 64 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
śatrughnaṃ patitaṃ vīkṣya surathaḥ pravaro nṛpaḥ |
prayayau maṇinā sṛṣṭe rathe tiṣṭhanmahādbhute || 1 ||
[Analyze grammar]

puṣkalastu raṇe pūrvaṃ pātitaḥ sa vicārayan |
lavaṃ yayau tadā yoddhuṃ mahāvīrabalonnatam || 2 ||
[Analyze grammar]

surathaḥ kuśamāsādya bāṇānmuṃcannanekadhā |
vyathayāmāsa samare mahāvīraśiromaṇiḥ || 3 ||
[Analyze grammar]

surathaṃ virathaṃ cakre bāṇairdaśabhirucchikhaiḥ |
dhanuściccheda tarasā sudṛḍhaṃ guṇapūritam || 4 ||
[Analyze grammar]

astrapratyastrasaṃhāraiḥ kṣaipaṇaiḥ pratikṣepaṇaiḥ |
abhavattumulaṃ yuddhaṃ vīrāṇāṃ romaharṣaṇam || 5 ||
[Analyze grammar]

atyaṃtaṃ samarodyukte surathe durjaye nṛpe |
kuśaḥ saṃciṃtayāmāsa kiṃkartavyaṃ raṇe mayā || 6 ||
[Analyze grammar]

vicārya niśitaṃ ghoraṃ sāyakaṃ samupādade |
hananāya nṛpasyāsya mahābalasamanvitaḥ || 7 ||
[Analyze grammar]

tamāgataṃ śaraṃ dṛṣṭvā kālānalasamaprabham |
chettuṃ matiṃ cakārāśu tāvallagno mahāśaraḥ || 8 ||
[Analyze grammar]

mumūrccha samare vīro mahāvīrabalastataḥ |
papāta syaṃdanopasthe sārathistamupāharat || 9 ||
[Analyze grammar]

surathe patite dṛṣṭvā kuśaṃ jayasamanvitam |
trāsayaṃtaṃ vīragaṇāniyāya pavanātmajaḥ || 10 ||
[Analyze grammar]

samīrasūnuṃ prabalamāyāṃtaṃ vīkṣya vānaram |
jahāsa darśayandaṃtānkopayanniva taṃ krudhā || 11 ||
[Analyze grammar]

uvāca ca hanūmaṃtamehi tvaṃ mama saṃmukham |
bhetsye bāṇasahasreṇa mṛto yāsyasi yāminīm || 12 ||
[Analyze grammar]

ityukto hanumāñjñātvā rāmasūnuṃ mahābalam |
svāmikāryaṃ prakartavyamiti kṛtvā pradhāvitaḥ || 13 ||
[Analyze grammar]

śālamutpāṭya tarasā viśālaṃ śataśākhinam |
kuśaṃ vakṣasi saṃlakṣya yayau yoddhuṃ mahābalaḥ || 14 ||
[Analyze grammar]

śālahastaṃ samāyāṃtaṃ hanūmaṃtaṃ mahābalam |
tribhiḥ kṣuraprairvivyādha hṛdi caṃdropamairbalī || 15 ||
[Analyze grammar]

sa bāṇaviddhastarasā kuśena balaśālinā |
śālena hṛdi saṃjaghne daṃtānniṣpiṣya mārutiḥ || 16 ||
[Analyze grammar]

śālāhatastadā bālaḥ kiṃcinnākaṃpata smayāt |
tadā vīrāḥ praśaṃsāṃ tu pracakrustasya bālyataḥ || 17 ||
[Analyze grammar]

sa śālena hato vīraḥ saṃhārāstraṃ samādade |
saṃhantuṃ vairiṇaṃ kopātkuśaḥ sa paramāstravit || 18 ||
[Analyze grammar]

saṃhārāstraṃ samālokya durjayaṃ kuśamocitam |
dadhyau rāmaṃ svamanasā bhaktavighnavināśakam || 19 ||
[Analyze grammar]

tadā muktaṃ kuśenāśu tadastraṃ hṛdi māruteḥ |
lagnaṃ mahāvyathākāri tena mūrcchāmitaḥ punaḥ || 20 ||
[Analyze grammar]

mūrcchāṃ prāptaṃ tu taṃ dṛṣṭvā plavaṃgaṃ balasaṃyutaḥ |
vivyādha sāyakaistīkṣṇaiḥ sainyaṃ tatsakalaṃ mahat || 21 ||
[Analyze grammar]

tasya bāṇāyutairbhagnaṃ balaṃ sarvaṃ raṇāṃgaṇe |
palāyanaparaṃ jātaṃ caturaṃgasamanvitam || 22 ||
[Analyze grammar]

tadā kapipatiḥ kopātsugrīvo rakṣako mahān |
abhyadhāvannagānnaikānutpāṭya kuśamudbhaṭam || 23 ||
[Analyze grammar]

kuśaḥ sarvānpraciccheda līlayā prahasannagān |
punarapyāgatānvṛkṣāṃściccheda tarasā balī || 24 ||
[Analyze grammar]

anekabāṇavyathitaḥ sugrīvaḥ samarāṃgaṇe |
jagrāha parvataṃ ghoraṃ kuśamastakamadhyataḥ || 25 ||
[Analyze grammar]

kuśastaṃ nagamāyāṃtaṃ vīkṣya bāṇairanekadhā |
niṣpipeṣa cakārāśu mahārudrāṃgayogyatām || 26 ||
[Analyze grammar]

sugrīvastanmahatkarma dṛṣṭvā bālena nirmitam |
jayāśāpratinirvṛtto babhūva samarāṃgaṇe || 27 ||
[Analyze grammar]

raṇamadhye durākrāṃtaṃ kuśaṃ lāṃgūlatāḍakam |
atyamarṣīruṣākrāṃtastaṃ haṃtuṃ nagamādade || 28 ||
[Analyze grammar]

ātmānaṃ haṃtumudyuktaṃ vīkṣya sugrīvamādarāt |
tāḍayāmāsa bahubhiḥ sāyakaiḥ śitaparvabhiḥ || 29 ||
[Analyze grammar]

sa tāḍito bahuvidhaiḥ śaraiḥ pīḍāsamanvitaḥ |
kuśaṃ haṃtuṃ samārabdho yayau śālaṃ samādade || 30 ||
[Analyze grammar]

tadāpi ca kuśo vīro vāruṇāstraṃ samādade |
babaṃdha taṃ ca pāśena dṛḍhena sa lavāgrajaḥ || 31 ||
[Analyze grammar]

sa baddhaḥ pāśakaiḥ snigdhaiḥ kuśena balaśālinā |
papāta raṇamadhye vai mahāvīrairalaṃkṛte || 32 ||
[Analyze grammar]

sugrīvaṃ patitaṃ dṛṣṭvā vīrāḥ sarvatra dudruvuḥ |
jayamāpa lavabhrātā mahāvīraśiromaṇiḥ || 33 ||
[Analyze grammar]

tāvallavo bhaṭāñjitvā puṣkalaṃ cāṃgadaṃ tathā |
pratāpāgryaṃ vīramaṇiṃ tathānyānapi bhūbhujaḥ || 34 ||
[Analyze grammar]

jayaṃ prāpya raṇe vīro lavo bhrātaramāgamat |
saṃgrāme jayakartāraṃ vairikoṭinipātakam || 35 ||
[Analyze grammar]

parasparaṃ prahṛṣitau pariraṃbhaṃ prakurvataḥ |
jayaṃ prāptau tadā vārtāṃ mune cakraturunmadau || 36 ||
[Analyze grammar]

lava uvāca |
bhrātastava prasādena nistīrṇo raṇatoyadhiḥ |
idānīṃ vīraraṇakaṃ śodhayāvaḥ suśobhitam || 37 ||
[Analyze grammar]

ityuktvā tvaritaṃ vīro jagmatustau kuśīlavau |
rājño maulimaṇiṃ citraṃ jagrāha kanakācitam || 38 ||
[Analyze grammar]

puṣkalasya lavo vīro jagrāha mukuṭaṃ śubham |
aṃgade ca mahānarghye śatrughnasyāparasya ca || 39 ||
[Analyze grammar]

gṛhītvā śastrasaṃghātaṃ hanūmaṃtaṃ kapīśvaram |
sugrīvaṃ savidhe gatvā ubhāvapi babaṃdhatuḥ || 40 ||
[Analyze grammar]

pucche vāyusutasyāyaṃ gṛhītvā tu kuśānujaḥ |
bhrātaraṃ pratyuvācedaṃ neṣyāmi svakamaṃdiram || 41 ||
[Analyze grammar]

āvayorjananī prītyai gṛhītvā pucchake tvaham |
krīḍārthamṛṣiputrāṇāṃ kautukārthaṃ mamaiva ca || 42 ||
[Analyze grammar]

etacchrutvā tato vākyamuvāca ca kuśo lavam |
ahamenaṃ grahīṣyāmi vānaraṃ balinaṃ dṛḍham || 43 ||
[Analyze grammar]

ityevaṃ bhāṣamāṇau tau baddhvā tau balināṃ varau |
pucchayorbalinau dhṛtvā jagmatuḥ svāśramaṃ prati || 44 ||
[Analyze grammar]

svāśramāya pragacchaṃtau vīkṣya tau kapisattamau |
kaṃpamānau jagadaturanyonyaṃ bhītayā girā || 45 ||
[Analyze grammar]

hanūmānkapirājānaṃ pratyuvāca bhayārdradhīḥ |
etau rāmasutāvasmānneṣyataḥ svāśramaṃ prati || 46 ||
[Analyze grammar]

mayā pūrvaṃ kṛtaṃ karma jānakīṃ pratigacchatā |
tatra me jānakī devī saṃmukhābhūnmanoharā || 47 ||
[Analyze grammar]

sā māṃ drakṣyati vaidehī baddhaṃ pāśena vairiṇā |
tadā hasiṣyati varā trapā me'tra bhaviṣyati || 48 ||
[Analyze grammar]

mayā kimatra kartavyaṃ prāṇatyāgo bhaviṣyati |
mahadduḥkhaṃ cāpatitaṃ sa rāmaḥ kiṃ kariṣyati || 49 ||
[Analyze grammar]

sugrīvastadvacaḥ śrutvā mamāpyevaṃ mahākape |
neṣyate yadi māmevaṃ nidhanaṃ tu bhaviṣyati || 50 ||
[Analyze grammar]

evaṃ kathayatoreva hyanyonyaṃ bhayabhītayoḥ |
kuśo lavaśca bhavanaṃ mātuḥ prāpaturojasā || 51 ||
[Analyze grammar]

tāvāyātau samīkṣyaiva jaharṣa jananī tayoḥ |
anyonyaṃ paramaprītyā parirebhe nijau sutau || 52 ||
[Analyze grammar]

tābhyāṃ pucchagṛhītau tau vānarau vīkṣya jānakī |
hanūmaṃtaṃ ca sugrīvaṃ sarvavīraṃ kapīśvaram || 53 ||
[Analyze grammar]

jahāsa pāśabaddhau tau vīkṣamāṇā varāṃganā |
uvāca ca vimokṣārthaṃ vadaṃtī vacanaṃ varam || 54 ||
[Analyze grammar]

putrau pramuṃcataṃ kīśau mahāvīrau mahābalau |
īkṣaṃtau māṃ yadi sphītau prāṇatyāgaṃ kariṣyataḥ || 55 ||
[Analyze grammar]

ayaṃ vai hanumānvīro yo dadāha danoḥ purīm |
ayamapyṛkṣarājo hi sarvavānarabhūmipaḥ || 56 ||
[Analyze grammar]

kimarthaṃ vidhṛtau kutra kiṃ vā kṛtamanādarāt |
pucche yuvābhyāṃ vidhṛtau sa mahānvismayo'sti me || 57 ||
[Analyze grammar]

iti māturvacaḥ ślakṣṇaṃ vīkṣyatāṃ putrakau tadā |
ūcaturvinayaśreṣṭhau mahābalasamanvitau || 58 ||
[Analyze grammar]

mātaḥ kaścana bhūpālo rāmo dāśarathirbalī |
tena mukto hayaḥ svarṇabhālapatraḥ suśobhitaḥ || 59 ||
[Analyze grammar]

tatraivaṃ likhitaṃ mātarekavīrāprasūrmama |
ye kṣatriyāste gṛhṇantu nocetpādatalārcakāḥ || 60 ||
[Analyze grammar]

tadā mayā vicāro vai kṛtaḥ svāṃte pativrate |
bhavatī kṣatriyā kiṃ na vīrasūḥ kiṃ na vā bhavet || 61 ||
[Analyze grammar]

dhārṣṭyaṃ tadvīkṣya bhūpasya gṛhīto'śvo mayā balāt |
jitaṃ kuśena vīreṇa sainyaṃ tatpātitaṃ raṇe || 62 ||
[Analyze grammar]

mukuṭo'yaṃ bhūmipaterjānīhi patidevate |
ayamapyanyavīrasya puṣkalasya mahātmanaḥ || 63 ||
[Analyze grammar]

jānīhi mukuṭaṃ tvanyaṃ maṇimuktāvirājitam |
aśvo'yaṃ me manohārī kāmayāno hi bhūpateḥ || 64 ||
[Analyze grammar]

ārohaṇāya madbhrāturjānīhi balino vare |
imau kīśau mayā raṃtumānītau balināṃ varau || 65 ||
[Analyze grammar]

kautukārthaṃ tavaivaitau saṃgrāme yuddhakārakau |
iti vākyaṃ samākarṇya jānakī patidevatā || 66 ||
[Analyze grammar]

jagāda putrau tau vīrau mocayethāṃ punaḥ punaḥ |
sītovāca |
yuvābhyāmanayaḥ sṛṣṭo hṛto rāmahayo mahān || 67 ||
[Analyze grammar]

aneke pātitā vīrā imau baddhau kapīśvarau |
pitustava hayo vīro yāgārthaṃ mocito'munā || 68 ||
[Analyze grammar]

tasyāpi hṛtavaṃtau kiṃ vājinaṃ makhasattame |
muṃcataṃ plavagāvetau muṃcataṃ vājināṃ varam || 69 ||
[Analyze grammar]

kṣāmyatāṃ bhūpaterbhrātā śatrughnaḥ parakopanaḥ |
jananyāstadvacaḥ śrutvā ūcatustāṃ balānvitau || 70 ||
[Analyze grammar]

kṣātradharmeṇa taṃ bhūpaṃ jitavaṃtau balānvitam |
nāsmākamanayorbhāvi kṣātradharmeṇa yudhyatām || 71 ||
[Analyze grammar]

vālmīkinā purā proktamasmākaṃ paṭhatāṃ puraḥ || 72 ||
[Analyze grammar]

kaṇvasyāśramakevāhaṃ dhṛtvā yāgakriyocitam |
tasmātsutaḥ svapitrāpi yudhyedbhrātrāpi cānujaḥ || 73 ||
[Analyze grammar]

guruṇā śiṣya evāpi tasmānno pāpasaṃbhavaḥ |
tvadājñāto 'dhunā cāvāṃ dāsyāvo hayamuttamam || 74 ||
[Analyze grammar]

mokṣyāvaḥ kīśāvetau hi kariṣyāvo vacastava |
ityuktvā mātaraṃ vīrau gatau raṇe kapīśvarau || 75 ||
[Analyze grammar]

amuṃcatāṃ hayaṃ cāpi hayamedhakriyocitam |
sītādevī svaputrābhyāṃ śrutvā sainyaṃ nipātitam || 76 ||
[Analyze grammar]

śrīrāmaṃ manasā dhyātvā bhānumaikṣata sākṣiṇam |
yadyahaṃ manasā vācā karmaṇā raghunāyakam || 77 ||
[Analyze grammar]

bhajāmi nānyaṃ manasā tarhi jīvedayaṃ nṛpaḥ |
sainyaṃ cāpi mahatsarvaṃ yannāśitamidaṃ balāt || 78 ||
[Analyze grammar]

putrābhyāṃ tattu jīveta matsatyājjagatāṃpate |
iti yāvadvaco brūte jānakīpatidevatā || 79 ||
[Analyze grammar]

tāvadbalaṃ ca tatsarvaṃ jīvitaṃ raṇamūrddhani || 80 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṇḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
sainyajīvanaṃnāma catuḥṣaṣṭitamo'dhyāyaḥ || 64 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 64

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: