Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 5 Chapter 62 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

śeṣa uvāca |
mūrcchitaṃ mārutiṃ śrutvā śatrughnaḥ śokamāyayau |
kiṃkartavyaṃ mayā saṃkhye bālako'yaṃ mahābalaḥ || 1 ||
[Analyze grammar]

svayaṃ rathe hemamaye tiṣṭhanvīravaraiḥ saha |
yoddhuṃ prāgāllavo yatra vicitraraṇakovidaḥ || 2 ||
[Analyze grammar]

lavaṃ dadarśa śiśutāṃ prāptaṃ rāmamiva kṣitau |
dhanurbāṇakaraṃ vīrānkṣipaṃtaṃ raṇamūrdhani || 3 ||
[Analyze grammar]

vicārayāmāsa tadā ko'yaṃ rāmasvarūpadhṛk |
nīlotpaladalaśyāmaṃ vapurbibhranmanoharam || 4 ||
[Analyze grammar]

eṣa vai dehatanujā suto bhavati nānyathā |
asmānvijitya samare yāsyate mṛgarāḍiva || 5 ||
[Analyze grammar]

asmākaṃ no jayo bhāvyaḥ śaktyā virahitātmanām |
aśaktāḥ kiṃ kariṣyāmaḥ samare raṇakovidāḥ || 6 ||
[Analyze grammar]

ityevaṃ sa vicāryātha bālakaṃ tu vaco'bravīt |
raṇe kutukakartāraṃ vīrakoṭinipātakam || 7 ||
[Analyze grammar]

kastvaṃ bāla raṇe'smākaṃ vīrānpātayasi kṣitau |
na jānīṣe balaṃ rājño rāmasya danujārdinaḥ || 8 ||
[Analyze grammar]

kā te mātā pitā kaste subhāgyo jayamāptavān |
nāma kiṃ viśrutaṃ loke jānīyāṃ te mahābala || 9 ||
[Analyze grammar]

muñca vāhaḥ kathaṃ baddhaḥ śiśutvāttatkṣamāmi te |
āyāhi rāmaṃ vīkṣasva dāsyate bahulaṃ tava || 10 ||
[Analyze grammar]

ityukto bālako vīro vacaḥ śatrughnamāvadat |
kiṃ te nāmnātha pitrā vā kulena vayasā tathā || 11 ||
[Analyze grammar]

yudhyasva samare vīra cettvaṃ balayuto bhaveḥ |
kuśaṃ vīraṃ namaskṛtya pādayoryāhi nānyathā || 12 ||
[Analyze grammar]

bhrātā rāmasya vīro bhūrnāvayorbalināṃ varaḥ |
vāhaṃ vimocaya balācchaktiste vidyate yadi || 13 ||
[Analyze grammar]

ityuktvā śarasaṃdhānaṃ kṛtvā prāharadudbhaṭaḥ |
hṛdaye mastake caiva bhujayo raṇamaṃḍale || 14 ||
[Analyze grammar]

tadā prakupito rājā dhanuḥ sajyamathākarot |
nādayanmeghagaṃbhīraṃ trāsayanniva bālakam || 15 ||
[Analyze grammar]

bāṇānaparisaṃkhyātānmumoca balināṃ varaḥ |
bālo balena ciccheda sarvāṃstānsāyakavrajān || 16 ||
[Analyze grammar]

lavasyānekadhā muktairbāṇairvyāptaṃ mahītalam |
vyatīpāte pradattasya dānasyevākṣayaṃ gatāḥ || 17 ||
[Analyze grammar]

te bāṇā vyomasakalaṃ vyāpnuvaṃllavasaṃdhitāḥ |
sūryamaṃḍalamāsādya pravartaṃte samaṃtataḥ || 18 ||
[Analyze grammar]

māruto nāviśadyatra bāṇapaṃjaragocare |
manuṣyāṇāṃ tu kā vārtā kṣaṇajīvitaśaṃsinām || 19 ||
[Analyze grammar]

tadbāṇānvistṛtāndṛṣṭvā śatrughno vismayaṃ gataḥ |
acchinacchatasāhasraṃ bāṇamocanakovidaḥ || 20 ||
[Analyze grammar]

tāñchinnānsāyakānsarvānsvīyāndṛṣṭvā kuśānujaḥ |
dhanuściccheda tarasā śatrughnasya mahīpateḥ || 21 ||
[Analyze grammar]

so'nyaddhanurupādāya yāvanmuṃcati sāyakān |
tāvadbabhaṃja sarathaṃ sāyakaiḥ śitaparvabhiḥ || 22 ||
[Analyze grammar]

karasthamacchinaccāpaṃ sudṛḍhaṃ guṇapūritam |
tatkarmāpūjayanvīrā raṇamaṃḍalavartinaḥ || 23 ||
[Analyze grammar]

sacchinnadhanvā viratho hatāśvo hatasārathiḥ |
anyaṃ rathaṃ samāsthāya yayau yoddhuṃ lavaṃ balāt || 24 ||
[Analyze grammar]

anekabāṇanirbhinnaḥ sravadraktakalevaraḥ |
puṣpitaḥ kiṃśuka iva śuśubhe raṇamadhyagaḥ || 25 ||
[Analyze grammar]

śatrughnabāṇaprahataḥ paraṃ kopamupāgamat |
bāṇasaṃdhānacaturaḥ kuṃḍalīkṛta cāpavān || 26 ||
[Analyze grammar]

viśīrṇakavacaṃ dehaṃ śiromukuṭavarjitam |
sravadraktaparipluṣṭaṃ śatrughnasya cakāra saḥ || 27 ||
[Analyze grammar]

tadā rāmānujaḥ kruddho daśabāṇāñchitāgrakān |
mumoca prāṇasaṃhārakārakānkupito bhṛśam || 28 ||
[Analyze grammar]

sa tāṃstāṃstilaśaḥ kṛtvā bāṇairniśitaparvabhiḥ |
tāḍayāmāsa hṛdaye śatrughnasyāṣṭabhiḥ śaraiḥ || 29 ||
[Analyze grammar]

atyaṃtaṃ bāṇapīḍārto lavaṃ balinamutsmaran |
duḥsahaṃ manyamānastaṃ śarānmuṃcannabhūttadā || 30 ||
[Analyze grammar]

tadā lavena tīkṣṇena hṛdi bhinno viśālake |
ardhacaṃdrasamānena tīkṣṇaparvasuśobhinā || 31 ||
[Analyze grammar]

sa viddho hṛdi bāṇena pīḍāṃ prāptaḥ sudāruṇām |
papāta syaṃdanopasthe dhanuḥpāṇiḥ suśobhitaḥ || 32 ||
[Analyze grammar]

śatrughnaṃ mūrchitaṃ dṛṣṭvā nṛpāśca surathādayaḥ |
dudruvurlavamudyuktā jayaprāptyai raṇe tadā || 33 ||
[Analyze grammar]

suratho vimalo vīro rājā vīramaṇistathā |
sumado riputāpādyāḥ parivavruśca saṃyuge || 34 ||
[Analyze grammar]

kecitkṣuraprairmusalaiḥ kecidbāṇaiḥ sudāruṇaiḥ |
prāsaiḥ paraśubhiḥ kecitsarvataḥ prāharannṛpāḥ || 35 ||
[Analyze grammar]

tānadharmeṇa yuddhotkāndṛṣṭvā vīraśiromaṇiḥ |
daśabhirdaśabhirbāṇaistāḍayāmāsa saṃyuge || 36 ||
[Analyze grammar]

te bāṇavarṣavihatā raṇamadhye sukopanāḥ |
kecitpalāyitāḥ kecinmumuhuryuddhamaṃḍale || 37 ||
[Analyze grammar]

tāvatsa rājā śatrughno mūrcchāṃ saṃtyajya saṃgare |
lavaṃ prāyānmahāvīraṃ yoddhuṃ balasamanvitaḥ || 38 ||
[Analyze grammar]

āgatya taṃ lavaṃ prāha dhanyosi śiśusannibhaḥ |
na bālastvaṃ suraḥ kaścicchalituṃ māṃ samāgataḥ || 39 ||
[Analyze grammar]

kenāpi nahi vīreṇa pātito raṇamaṃḍale |
tvayāhaṃ prāpito mūrcchāṃ samakṣaṃ mama paśyataḥ || 40 ||
[Analyze grammar]

idānīṃ paśya me vīryaṃ tvāṃ saṃkhye pātayāmyaham |
sahasva bāṇamekaṃ tvaṃ māpalāyasva bālaka || 41 ||
[Analyze grammar]

ityuktvā samare bālaṃ śaramekaṃ samādade |
yamavaktrasamaṃ ghoraṃ lavaṇo yena ghātitaḥ || 42 ||
[Analyze grammar]

saṃdhāya bāṇaṃ jājvalyaṃ hṛdi bhettuṃ mano dadhat |
lavaṃ vīrasahasrāṇāṃ vahnivatsarvadāhakam || 43 ||
[Analyze grammar]

taṃ bāṇaṃ prajvalaṃtaṃ sa dyotayaṃtaṃ diśo daśa |
dṛṣṭvā sasmāra balinaṃ kuśaṃ vairinipātinam || 44 ||
[Analyze grammar]

yadyasminsamaye vīro bhrātā syādbalavānmama |
tadā śatrughnavaśatā na me syādbhayamulbaṇam || 45 ||
[Analyze grammar]

evaṃ tarkayatastasya lavasya ca mahātmanaḥ |
hṛdi lagno mahābāṇo ghoraḥ kālānalopamaḥ || 46 ||
[Analyze grammar]

mūrcchāṃ prāpa tadā vīro bhūpasāyakasaṃhataḥ |
saṃgare sarvavīrāṇāṃ śirobhiḥ samalaṃkṛte || 47 ||
[Analyze grammar]

iti śrīpadmapurāṇe pātālakhaṇḍe śeṣavātsyāyanasaṃvāde rāmāśvamedhe |
lavamūrcchānāma dviṣaṣṭitamo'dhyāyaḥ || 62 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 62

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: