Padma Purana [sanskrit]

462,305 words | ISBN-13: 9789385005305

The Padma-purana Book 1 Chapter 39 (Sanskrit text), including grammatical analysis, glossary and relevant print editions. The Padmapurana is a one of the largest of the eighteen Major Puranas containing roughly 50,000 metrical verses. Although popular for its inclusion of the Ramayana and large sections on pilgrimage guides this is also known for its dedication to both Shiva and Vishnu.

[English text for this chapter is available]

bhīṣma uvāca |
kathitaṃ vāmanasyaiva māhātmyaṃ vistareṇa vai |
punastasyaiva māhātmyamanyadviṣṇorato vada || 1 ||
[Analyze grammar]

padmaṃ kathamabhūddeva nābhau yenābhavajjagat |
kathaṃ ca vaiṣṇavī sṛṣṭiḥ padmamadhye'bhavatpurā || 2 ||
[Analyze grammar]

kathaṃ pādme mahākalpe'bhavatpadmamayaṃ jagat |
jalārṇavagatasyeha nābhau jātaṃ jalānugaṃ || 3 ||
[Analyze grammar]

prabhāvaṃ padmanābhasya svapataḥ sāgarāṃbhasi |
puṣkare tu kathaṃ jātā devā ṝṣigaṇāḥ purā || 4 ||
[Analyze grammar]

etadākhyāhi nikhilaṃ yogaṃ yogavidāṃ pate |
kathaṃ nirmitavāṃstatra caitaṃ lokaṃ sanātanam || 5 ||
[Analyze grammar]

kathamekārṇave śūnye naṣṭe sthāvarajaṃgame |
bhūgolake pradagdhe tu praṇaṣṭoragarākṣase || 6 ||
[Analyze grammar]

naṣṭānalānilākāśe naṣṭadharme mahītale |
kevale gahvarībhūte mahābhūtaviparyaye || 7 ||
[Analyze grammar]

kiṃ nu viśvapatiḥ sākṣānmahātejā mahādyutiḥ |
āste yathādhyānaniṣṭho vidhimāsthāya yogavit || 8 ||
[Analyze grammar]

śṛṇvataḥ parayā bhaktyā brahmannetadaśeṣataḥ |
vaktumarhasi dharmajña yaśo nārāyaṇātmakam || 9 ||
[Analyze grammar]

śraddhinaḥ sūpaviṣṭasya bhagavanvaktumarhasi |
pulastya uvāca |
nārāyaṇasya yaśasaḥ śravaṇe yā tava spṛhā || 10 ||
[Analyze grammar]

sadvaṃśānvayapūtasya nyāyyaṃ kurukulodvaha |
śṛṇuṣvādipurāṇeṣu devebhyaśca yathā śruti || 11 ||
[Analyze grammar]

brāhmaṇānāṃ ca vadatāṃ śrutvā vai sumahātmanām |
yathā ca tapasā dṛṣṭvā bṛhaspati samadyutiḥ || 12 ||
[Analyze grammar]

parāśarasutaḥ śrīmāngururdvaipāyano'bravīt |
tatte'haṃ kathayiṣyāmi yathābhakti yathāśruti || 13 ||
[Analyze grammar]

yadvijñātaṃ mayā samyagṛṣimārgeṇa sattama |
kaḥ samutsahate jñātuṃ paraṃ nārāyaṇātmakam || 14 ||
[Analyze grammar]

viśvāvitāraṃ brahmāyaṃ na vedayati tatvataḥ |
tatkarmaviśvadevā na tadrahasyaṃ maharṣiṣu || 15 ||
[Analyze grammar]

sa ijyassarvayajñānāṃ sa tattvaṃ tattvadarśinām |
adhyātmamadhyātmavidāṃ narakaṃ ca vikarmiṇām || 16 ||
[Analyze grammar]

adhidaivaṃ ca taddaivamadhidaivatasaṃjñitam |
adhibhūtaṃ ca tadbhūtaṃ paraṃ ca paramārthinām || 17 ||
[Analyze grammar]

sa yajño vedanirdiṣṭastattapaḥ kavayo viduḥ |
yaḥ karttā kārako buddhiryataḥ kṣetrajña eva ca || 18 ||
[Analyze grammar]

praṇavaḥ puruṣaḥ śāstā ekaśceti vibhāvyate |
prāṇaḥ paṃcavidhaścaiva dhruvamakṣarameva ca || 19 ||
[Analyze grammar]

kālaḥ pākaśca yajñaśca yaṣṭā cādhītameva ca |
ucyate vividhairbhāvaiḥ sa evāyaṃ tu tatparam || 20 ||
[Analyze grammar]

sa eva bhagavānsarvaṃ karoti na karoti ca |
sosminkārayate sarvaṃ sthānināṃ ca kṛtiḥ kṛtā || 21 ||
[Analyze grammar]

yajāmahe tamevādyaṃ sa evotthānanirvṛtaḥ |
yo vaktā yacca vaktavyaṃ yaścāhaṃ tadbravīmi te || 22 ||
[Analyze grammar]

śrūyate yacca vai śrāvyaṃ yaccānyatparijalpitam |
yā kathāyāśca śrutayo yo dharmī dharmatatparaḥ || 23 ||
[Analyze grammar]

viśvaṃ viśvapatiryaśca sa tu nārāyaṇaḥ smṛtaḥ |
yatsatyaṃ yadanṛtamādimadhyabhūtaṃ yaccāṃtyaṃ niravadhikaṃ ca yadbhaviṣyam || 24 ||
[Analyze grammar]

yatkiṃciccaramacaraṃ yadasti cānyatsarvaṃ tatpuruṣavaraḥ pradhānabhūtaḥ |
catvāryyāhuḥ sahasrāṇi varṣāṇāṃ tatkṛtaṃ yugam || 25 ||
[Analyze grammar]

tasya tāvacchatī saṃdhyā dviguṇā kurunaṃdana |
yatra dharmaścatuṣpādastvadharmaḥ pādavigrahaḥ || 26 ||
[Analyze grammar]

svadharmaniratāḥ śāṃtā jāyaṃte yatra mānavāḥ |
viprā sthitā dharmaparā rājavṛttisthitā nṛpāḥ || 27 ||
[Analyze grammar]

kṛṣyāmabhiratā vaiśyāḥ śūdrā śuḥśrūṣavastathā |
tadā satyaṃ ca satvaṃ ca dharmaścaiva vivardhate || 28 ||
[Analyze grammar]

sadbhirācarito dharmo yena lokaḥ pravarttate |
etatkṛtayuge vṛttaṃ sarveṣāmeva pārthiva || 29 ||
[Analyze grammar]

prāṇināṃ dharmasaṃjñānāṃ narāṇāṃ nīcajanmanām |
trīṇivarṣasahasrāṇi tretāyugamihocyate || 30 ||
[Analyze grammar]

tasya tāvacchatī saṃdhyā dviguṇā parikīrtitā |
dvābhyāmadharmaḥ pādābhyāṃ tribhirdharmo vyavasthitaḥ || 31 ||
[Analyze grammar]

yatra satyaṃ ca satvaṃ ca kriyā dharmo vidhīyate |
tretāyāṃ vikṛtiṃ yāṃti varṇā lobhena saṃyutāḥ || 32 ||
[Analyze grammar]

cāturvarṇyasya vai kṛtyaṃ kṣāṃtirdaurbalyameva ca |
eṣā tretāyugagatirvicitrā devanirmitā || 33 ||
[Analyze grammar]

dvāparaṃ dvisahasraṃ tu varṣāṇāṃ kurunandana |
tasya tāvacchatī sandhyā dviguṇaṃ yugamucyate || 34 ||
[Analyze grammar]

tatrāpyatīvārthaparāḥ prāṇino rajasā hatāḥ |
śaṭhā naiṣkṛtikāḥ kṣudrā jāyante kurunandana || 35 ||
[Analyze grammar]

dvābhyāṃ dharmaḥ sthitaḥ padbhyāmadharmastribhirutthitaḥ |
viparyayaśatairdharmaḥ kṣayameti kalau yuge || 36 ||
[Analyze grammar]

brahmaṇyabhāvaścyavate tathāstikyaṃ vivarjyate |
vratopavāsāstyajyaṃte kalau vai yugaparyaye || 37 ||
[Analyze grammar]

tadā varṣasahasraṃ tu varṣāṇāṃ dve śate tathā |
yatrādharmaścatuṣpādo dharmaḥ pādaparigrahaḥ || 38 ||
[Analyze grammar]

kāminastāpasāḥ kṣudrā jāyaṃte yatra mānavāḥ |
na cāvasāyikaḥ kaścinna sādhurna ca satyavāk || 39 ||
[Analyze grammar]

nāstikā brāhmaṇā bhaktā jñāyaṃte tatra mānavāḥ |
ahaṃkāragṛhītāśca prakṣīṇasnehabaṃdhanāḥ || 40 ||
[Analyze grammar]

viprāḥ śūdrasamācārāssaṃti sarve kalau yuge |
āśramāṇāṃ viparyāsaḥ kalau saṃprati vartate || 41 ||
[Analyze grammar]

varṇānāṃ caiva saṃdeho yugāṃte kurunaṃdana |
eṣā dvādaśasāhasrī yugākhyā pūrvanirmitā || 42 ||
[Analyze grammar]

sahasrayugaparyaṃtaṃ tadaharbrāhmamucyate |
tato ha nigate tasminsarveṣāmeva jīvinām || 43 ||
[Analyze grammar]

śarīranirvṛtiṃ dṛṣṭvā kālaḥ saṃhārabuddhimān |
devatānāṃ ca sarveṣāṃ brāhmaṇānāṃ mahīpate || 44 ||
[Analyze grammar]

daityānāṃ dānavānāṃ ca yakṣarākṣasapakṣiṇām |
gaṃdharvāṇāmapsarasāṃ bhujaṃgānāṃ ca pārthiva || 45 ||
[Analyze grammar]

parvatānāṃ nadīnāṃ ca paśūnāṃ caiva sattama |
tiryagyonigatānāṃ ca krimīṇāṃ daṃśināṃ tathā || 46 ||
[Analyze grammar]

sarvabhūtapatiḥ paṃca bhūtvā bhūtāni bhūtakṛt |
jagatsaṃharaṇārthāya kurute vaiśasaṃ mahat || 47 ||
[Analyze grammar]

bhūtvā sūryaścakṣuṣī ādadāno bhūtvā vāyuḥ prāṇināṃ prāṇijātam |
bhūtvā vahnirnirdahansarvalokānbhūtvā megho bhūya ugro'bhyavarṣat || 48 ||
[Analyze grammar]

bhūtvā nārāyaṇo yogī sarvamūrti vibhāvasuḥ |
gabhastibhiḥ pradīptābhiḥ saṃśoṣayati sāgarān || 49 ||
[Analyze grammar]

tataḥ pītvārṇavānsarvānnadīkūpāṃśca sarvataḥ |
parvatānāṃ ca salilaṃ sarvamādāya yogavit || 50 ||
[Analyze grammar]

bhūtvā caiva sa hastārcirmahīṃ bhitvā rasātale |
ramate jalamādāya pibanrasamanuttamaṃ || 51 ||
[Analyze grammar]

mūrttāmūrtte tadanyacca yadasti prāṇiṣu dhruvaṃ |
tatsarvamaraviṃdākṣa ādatte puruṣottamaḥ || 52 ||
[Analyze grammar]

vāyuśca balavānbhūtvā vidhunvāno'khilaṃ jagat |
prāṇāpānaṃ samāsādya vāyunā kramate hariḥ || 53 ||
[Analyze grammar]

tato devagaṇānāṃ ca sarveṣāṃ caiva dehinām |
paṃceṃdriyaguṇāssarve bhūtānyeva ca yāni ca || 54 ||
[Analyze grammar]

ghreyaṃ ghrāṇaṃ śarīraṃ ca pṛthivīsaṃśritā guṇāḥ |
lokayātrā bhagavatā muhūrtena vināśitā || 55 ||
[Analyze grammar]

jihvārasaśca snehaśca saṃśritāḥ salile guṇāḥ |
rūpaṃ cakṣurvibhāgaśca netra jyotiḥ śritā guṇāḥ || 56 ||
[Analyze grammar]

sparśaḥ prāṇaśca ceṣṭā ca pavanaṃ saṃśritā guṇāḥ |
śabdaḥ śrotre ca śravaṇaṃ gaganaṃ saṃśritā guṇāḥ || 57 ||
[Analyze grammar]

mano buddhiśca cittaṃ ca kṣetrajñaṃ ceti saṃśritāḥ |
pareṇa parameṣṭhī ca hṛṣīkeśamupāśritāḥ || 58 ||
[Analyze grammar]

tato bhagavatastasya raśmibhiḥ parivāritāḥ |
vāyunā parinunnāśca bhūmiśākhāmupāśritāḥ || 59 ||
[Analyze grammar]

teṣāṃ saṃharaṇodbhūtaḥ pāvakaḥ śatadhā jvalan |
pradahannakhilaṃ viśvaṃ vṛttaḥ saṃvarttako'nalaḥ || 60 ||
[Analyze grammar]

saparvatadrumāngulmānlatāvallīstṛṇāni ca |
vimānāni ca divyāni purāṇi vividhāni ca || 61 ||
[Analyze grammar]

yāni cāśrayaṇīyāni sarvāṇyapyadahadbhṛśam |
bhasmīkṛtya tu tānsarvāṃllokānllokagurorguruḥ || 62 ||
[Analyze grammar]

sa bhūtiṃ dhārayāmāsa yugāṃte lokasaṃbhavām |
sahasravṛṣṭiḥ śatadhā bhūtvā kṛṣṇo mahāghanaḥ || 63 ||
[Analyze grammar]

divyatoyena haviṣā tarpayāmāsa medinīṃ |
tataḥ kṣīranikāśena svādunā paramāṃbhasā || 64 ||
[Analyze grammar]

śiśireṇa ca puṇyena mahīnirvāṇamāgamat |
tena toyena saṃpṛktā payassādharmyato dharā || 65 ||
[Analyze grammar]

ekārṇāvajalībhūtā sarvasatvavivarjitā |
mahāsatvānyapi vibhuṃ praviṣṭānyamitaujasaṃ || 66 ||
[Analyze grammar]

naṣṭārkapavanākāśe sūkṣme jagati saṃvṛte |
saṃśoṣamātmanā kṛtvā samudrāṇāṃ ca dehinaḥ || 67 ||
[Analyze grammar]

dagdhvā saṃkocya ca tathā svapityekaḥ sanātanaḥ |
paurāṇaṃ rūpamāsthāya svapityamitavikramaḥ || 68 ||
[Analyze grammar]

ekārṇavajaleyāyī yogī yogamupāsitaḥ |
anekāni sahasrāṇi yugānyekārṇavāṃbhasi || 69 ||
[Analyze grammar]

na caiva kaścidavyaktaṃ vyakto veditumarhati |
kaścaiṣa puruṣo nāma kiṃ yogaḥ kaśca yogavān || 70 ||
[Analyze grammar]

na pṛṣṭhe naivamabhito naiva pārśve na cāgrataḥ |
kaścidvijñāyate tasya dṛśyate devasattamaḥ || 71 ||
[Analyze grammar]

nabhaḥ kṣitiṃ pavanamapaḥ prakāśanaṃ prajāpatiṃ bhuvanadharaṃ sureśvaram |
pitāmahaṃ śrutinilayaṃ muniṃ prabhuṃ samāpayañchayanamarocayatprabhuḥ || 72 ||
[Analyze grammar]

evamekārṇavībhūte śete loke mahādyutiḥ |
pracchādya salilenorvīṃ haṃso nārāyaṇāya te || 73 ||
[Analyze grammar]

mahato rajaso madhye mahārṇavasamasya vai |
vārijākṣo mahābāhurakṣayaṃ brahma yadviduḥ || 74 ||
[Analyze grammar]

ātmarūpasarūpeṇa tamasā saṃvṛtaḥ prabhuḥ |
manaḥ sātvikamādāya yatra tatsatvamāhitaṃ || 75 ||
[Analyze grammar]

yathātathyaṃ paraṃ jñānaṃ bhūtāya brahmaṇe tataḥ |
rahasyaṃ ca tathoddiṣṭaṃ yathopaniṣadāṃ smṛtam || 76 ||
[Analyze grammar]

puruṣo yajña ityetatparamaṃ parikīrtitam |
yaścānyaḥ puruṣākhyaḥ syātsa eva puruṣottamaḥ || 77 ||
[Analyze grammar]

ye ca yajñakarā viprā ye ṝtvija iti smṛtāḥ |
asmādeva purā bhūtā vaktrebhyaḥ śrūyate tathā || 78 ||
[Analyze grammar]

brahmāṇaṃ prathamaṃ vaktrādudgātāraṃ ca sāmagaṃ |
hotāraṃ ca tathāddhvaryuṃ bāhubhyāmasṛjatprabhuḥ || 79 ||
[Analyze grammar]

brahmāṇaṃ brāhmāṇācchaṃsi stotārau caiva sarvaśaḥ |
meḍhrācca maitrāvaruṇaṃ pratiṣṭhātārameva ca || 80 ||
[Analyze grammar]

udarātpratihartāraṃ potāraṃ caiva pārthiva |
pāṇibhyāmatha cāgnīdhramunnetāraṃ ca yājuṣam || 81 ||
[Analyze grammar]

acchāvākamathorubhyāṃ subrahmaṇyaṃ ca sāmagam |
evamevaṃ sa bhagavānṣoḍaśaitānjagatpatiḥ || 82 ||
[Analyze grammar]

svayaṃbhūḥ sarvayajñānāmṛtvijo'sṛjaduttamān |
tadā caiṣa mahāyogī puruṣo yajñasaṃjñitaḥ || 83 ||
[Analyze grammar]

vedāścaiva tathā sarve sahāṃgopaniṣatkriyāḥ |
svapityekārṇave caiva yadāścaryamabhūtpurā || 84 ||
[Analyze grammar]

śrūyatāṃ tu tadā vipro mārkaṃḍeyaḥ kutūhalāt |
gīrṇo bhagavatā tena kukṣāvāsīnmahāmuniḥ || 85 ||
[Analyze grammar]

bahuvarṣasahasrāyustasyaiva varatejasaḥ |
aṭaṃstīrthaprasaṃgena pṛthivītīrthagocaraḥ || 86 ||
[Analyze grammar]

āśramāṇi ca puṇyāni devatāyatanāni ca |
deśādrāṣṭrāṇi citrāṇi purāṇi vividhāni ca || 87 ||
[Analyze grammar]

japahomaparāḥ śāṃtāstapobhiramalāḥ smṛtāḥ |
mārkaṃḍeyastatastasya śanairvaktrādvinirgataḥ || 88 ||
[Analyze grammar]

niṣkrāmantaṃ na cātmānaṃ jānīte devamāyayā |
niṣkramya tasya udarādekārṇavamatho jagat || 89 ||
[Analyze grammar]

sarvatastamasāchannaṃ mārkaṃḍeyonvavaikṣata |
tasyotpannaṃ bhayaṃ tīvraṃ vyatyayaṃ cātmajīvitam || 90 ||
[Analyze grammar]

devadarśanasaṃhṛṣṭo vismayaṃ paramaṃ gataḥ |
so'ciṃtayadamoghātmā mārkaṃḍeyotha śaṃkitaḥ || 91 ||
[Analyze grammar]

kiṃ nu syāccittasaṃmohaḥ kiṃ nu svapnonubhūyate |
vyaktamanyataro bhāva etayorbhavitā mama || 92 ||
[Analyze grammar]

na hi svapno hyayaṃ satyayuktaṃ yatsatyamarhati |
naṣṭacaṃdrārkapavano naṣṭaparvatabhūtalaḥ || 93 ||
[Analyze grammar]

katamaḥ syādayaṃ loka iti śokamupāgataḥ |
dadarśa cāpi puruṣaṃ svapaṃtaṃ parvatopamam || 94 ||
[Analyze grammar]

salile'dhamatho magnaṃ jīmūtamiva sāgare |
tapaṃtamiva tejobhirāmuktaśaśibhāskaram || 95 ||
[Analyze grammar]

gāṃbhīryātsāgaramiva bhāsamānammavaujasā |
devaṃ draṣṭumihāyātaḥ ko bhavāniti vismayāt || 96 ||
[Analyze grammar]

tathaiva ca muniḥ kukṣiṃ punareva praveśitaḥ |
saṃpraviṣṭaḥ punaḥ kukṣiṃ mārkaṃḍeyaḥ savismayam || 97 ||
[Analyze grammar]

tathaiva ca punarbhūyo vijānansvapnadarśanam |
sa tathaiva yathāpūrvaṃ pṛthivīmaṭate vanam || 98 ||
[Analyze grammar]

puṇyatīrthajalopetaṃ vividhānyāśramāṇi ca |
kratubhiryajamānāṃśca samāptagurudakṣiṇaiḥ || 99 ||
[Analyze grammar]

apaśyaddevakukṣisthānyajñasthānśataśo dvijān |
sadvṛttamāśritāḥ sarve varṇā brāhmaṇapūrvakāḥ || 100 ||
[Analyze grammar]

catvāra āśramāḥ samyagyathāpūrvaṃ vilokitā |
evaṃ varṣaśataṃ sāgraṃ mārkaṃḍeyena dhīmatā || 101 ||
[Analyze grammar]

caratā pṛthivī sarvā tatkukṣau hi samīkṣyate |
tataḥ kadācidatha vai punaḥ kukṣervinirgataḥ || 102 ||
[Analyze grammar]

suptaṃnyagrodhaśākhāyāṃbālamekaṃnirīkṣyaca |
tathaivaikārṇavajale nīhāreṇāvṛtāṃtare || 103 ||
[Analyze grammar]

avyaktakrīḍite loke sarvabhūtavivarjite |
sa munirvismayāviṣṭaḥ kautūhalasamanvitaḥ || 104 ||
[Analyze grammar]

bālamādityasaṃkāśaṃ na śaknotyabhivīkṣitum |
sopyaciṃtayadekāṃte sthitvā salilasannidhau || 105 ||
[Analyze grammar]

pūrvadṛṣṭamidaṃ mene śaṃkito devamāyayā |
agādhe salile śete mārkaṃḍeyaḥ savismayaḥ || 106 ||
[Analyze grammar]

pūrvavattamatho draṣṭumavrajattrastalocanaḥ |
sa tasmai bhagavānāha svāgato bāla bho iti || 107 ||
[Analyze grammar]

babhāṣe meghatulyena svareṇa puruṣottamaḥ |
mārkaṃḍeya na bhetavyamāgacchasva mamāṃtikam || 108 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
ko nāmnā kīrtayati māṃ kurvanparibhavaṃ mama |
divyavarṣasahasrākhyaṃ dharṣayaṃścaiva me vayaḥ || 109 ||
[Analyze grammar]

na hyeṣa ca sadācāro deveṣvapi mamocitaḥ |
māṃ brahmāpi hi sasneho dīrghāyuriti bhāṣate || 110 ||
[Analyze grammar]

kastapoghoramāsādya mamādya tyaktajīvitaḥ |
mārkaṃḍeyeti māmuktvā mṛtyumīkṣitumarhasi || 111 ||
[Analyze grammar]

evaṃ prakṣubhitaḥ krodhānmārkaṃḍeyo mahāmuniḥ |
tadainaṃ bhagavānbhūyo babhāṣe madhusūdanaḥ || 112 ||
[Analyze grammar]

śrībhagavānuvāca |
ahaṃ te janako vatsa hṛṣīkeśaḥ pitā guruḥ |
āyuḥ pradātā paurāṇaḥ kiṃ māṃ tvaṃ nopasarpasi || 113 ||
[Analyze grammar]

māṃ putrakāmaḥ prathamaṃ tvatpitāṃgiraso muniḥ |
pūrvamārādhayāmāsa tapastīvraṃ samāśritaḥ || 114 ||
[Analyze grammar]

taṃ dṛṣṭvā ghoratapasaṃ tridaśottamatejasam |
dattavāṃstvāmahaṃ putraṃ maharṣimamitaujasam || 115 ||
[Analyze grammar]

kassamutsahate cānyo yogibhūtātmagātmakam |
draṣṭumekārṇavagataṃ krīḍaṃtaṃ yogamāyayā || 116 ||
[Analyze grammar]

tataḥ prahṛṣṭahṛdayo vismayotphullalocanaḥ |
mūrdhni baddhāṃjalipuṭo mārkaṃḍeyo māhātapāḥ || 117 ||
[Analyze grammar]

nāmagotre tu saṃprocya dīrghāyurlokapūjitaḥ |
tasmai bhagavate bhaktyā namaskāramathākarot || 118 ||
[Analyze grammar]

mārkaṃḍeya uvāca |
icchāmi tattvato jñātumimāṃ māyāṃ tavānagha |
yadekārṇavamadhyasthaḥ śeṣe tvaṃ bālarūpavān || 119 ||
[Analyze grammar]

kiṃ saṃjñaścaiva bhagavānloke vijñāyase prabho |
tarkayehaṃ mahātmānaṃ ko hyanyaḥ sthātumarhasi || 120 ||
[Analyze grammar]

śrībhagavānuvāca |
ahaṃ nārāyaṇo brahmansarvabhūtavināśanaḥ |
ahaṃ sahasraśīrṣāsyaḥ sahasrapadasaṃyutaḥ || 121 ||
[Analyze grammar]

ādityavarṇaḥ puruṣo mukhe brahmamayo hyaham |
ahamagnirhavyavahaḥ saptasaptibhiranvitaḥ || 122 ||
[Analyze grammar]

ahamiṃdrapadaḥ śakra ṝtūnāṃ parivatsaraḥ |
ahaṃ yogiṣu sāṃkhyākhyo yugāṃtāvarta eva ca || 123 ||
[Analyze grammar]

ahaṃ sarvāṇi satvāni daivatānyakhilāni ca |
bhujagānāmahaṃ śeṣastārkṣyo'haṃ sarvapakṣiṇām || 124 ||
[Analyze grammar]

kṛtāṃtaḥ sarvabhūtānāṃ vijñeyaḥ kālasaṃjñitaḥ |
ahaṃ dharmastapaścāhaṃ sarvāśramanivāsinām || 125 ||
[Analyze grammar]

ahaṃ dayā parodharmaḥ kṣīrodohaṃ mahārṇavaḥ |
yatsatyaṃ tatparaṃ tveka ahameva prajāpatiḥ || 126 ||
[Analyze grammar]

ahaṃ sāṃkhyamahaṃ yogo hyahaṃ tatparamaṃ padam |
ahamijyā kriyā cāhamahaṃ vidyādhipaḥ smṛtaḥ || 127 ||
[Analyze grammar]

ahaṃ jyotirahaṃ vāyurahaṃ bhūmirahaṃ jalam |
ākāśohaṃ samudrāśca nakṣatrāṇi diśo daśa || 128 ||
[Analyze grammar]

ahaṃ varṣamahaṃ somaḥ parjanyohamahaṃ raviḥ |
ahaṃ purāṇaṃ paramaṃ tathaivāhaṃ parāyaṇam || 129 ||
[Analyze grammar]

bhaviṣye cāpi sarvatra bhaviṣyatsarvasaṃgrahaḥ |
yatkiṃcitpaśyase vipra yacchṛṇoṣi ca kiṃcana || 130 ||
[Analyze grammar]

yaccānubhavase loke tatsarvaṃ māmanusmara |
viśvaṃ sṛṣṭaṃ mayā pūrvaṃ sṛjedyāpi ca paśya mām || 131 ||
[Analyze grammar]

yuge yuge ca rakṣāmi mārkaṃḍeyākhilaṃ jagat |
tadetatkathitaṃ sarvaṃ mārkaṃḍeyāvadhāraya || 132 ||
[Analyze grammar]

śuśrūṣurapi dharmeṣu kukṣau carasukhaṃ mama |
mama brahmā śarīrastho devāśca ṝṣibhiḥ saha || 133 ||
[Analyze grammar]

vyaktamavyaktayogaṃ māmavagaccha muradviṣam |
ahamekākṣaro maṃtrastryakṣaraśca pitāmahaḥ || 134 ||
[Analyze grammar]

parastrivargaoṃkāraḥ paramātmapradarśanaḥ |
evamādipurāṇaṃ ca vadatemāṃ mahāmate || 135 ||
[Analyze grammar]

vaktraṃ yāto bhagavato mārkaṃḍeyo mahāmuniḥ |
tato bhagavataḥ kukṣiṃ praviṣṭo munisattamaḥ || 136 ||
[Analyze grammar]

tasyāsammukhamekānte śuśrūṣurhaṃsamavyayam |
yadakṣayaṃ vividhamupāśritaṃ tu tanmahārṇave vyapagatacaṃdrabhāskare || 137 ||
[Analyze grammar]

śanaiścaranprabhuratha haṃsasaṃjñitaḥ sṛjanjagadviharati kālaparyaye |
atha caivaṃ śucirbhūtvā varayāmāsa vai tapaḥ || 138 ||
[Analyze grammar]

chādayitvātmano dehaṃ payasāṃbujasaṃbhavaḥ |
tato mahātmātibalo martyalokavisarjane || 139 ||
[Analyze grammar]

mahatāṃ caiva bhūtānāṃ viśvo viśvamaciṃtayat |
tasya ciṃtayamānasya niyate saṃsthiterṇave || 140 ||
[Analyze grammar]

nirākāśe toyamaye sūkṣme jagati saṃkṣaye |
īśaḥ saṃkṣobhayāmāsa sorṇavaṃ salilaṃ gataḥ || 141 ||
[Analyze grammar]

athāṃtarādapāṃ sūkṣmamatha cchidramabhūtpurā |
śabdaṃ prati tato bhūto mārutaśchidrasaṃbhavaḥ || 142 ||
[Analyze grammar]

saṃlabdhvāṃtarasaṃkṣobhaṃ vyavardhata samīraṇaḥ |
nabhasvatā balavatā vegādvikṣobhitorṇavaḥ || 143 ||
[Analyze grammar]

tasyārṇavasya kṣubdhasya tasminnaṃbhasi mathyataḥ |
kṛṣṇavartmā samabhavatprabhurvaiśvānaro mahān || 144 ||
[Analyze grammar]

tataḥ saṃśoṣayāmāsa pāvakaḥ salilaṃ bahu |
samastajaladhiśchidramabhavadvisṛtaṃ nabhaḥ || 145 ||
[Analyze grammar]

ātmatejobhavāḥ puṇyā āpomṛtarasopamāḥ |
ākāśaṃ chidrasaṃbhūtaṃ vāyurākāśasaṃbhavaḥ || 146 ||
[Analyze grammar]

atha saṃgharṣasambhūtaṃ pāvakaṃ cāsya saṃbhavam |
dṛṣṭvā pitāmaho devo mahābhūtavibhāvanaḥ || 147 ||
[Analyze grammar]

dṛṣṭvā bhūtāni bhagavānlokasṛṣṭyarthamuttamam |
brahmaṇo janmasahitaṃ bahurūpo hyaciṃtayat || 148 ||
[Analyze grammar]

caturyugānāṃ saṃkhyātaṃ sahasraṃ yugaparyaye |
yatpṛthivyāṃ dvijeṃdrāṇāṃ tapasā bhāvitātmanām || 149 ||
[Analyze grammar]

bahujanmaviśuddhātmā brahmaṇo harirucyate |
jñānaṃ dṛṣṭvā tu viśvātmā yogināṃ yāti yogyatām || 150 ||
[Analyze grammar]

taṃ yogavaṃtaṃ vijñāya saṃpūrṇaiśvaryamuttamam |
pade brahmaṇi viśvasya nyayojayata yogavit || 151 ||
[Analyze grammar]

tatastasminmahātoye maheśo hariracyutaḥ |
jalakrīḍāṃ ca vidhivatsa cakre sarvalokakṛt || 152 ||
[Analyze grammar]

padmaṃ nābhyudbhavaṃ caikaṃ samutpāditavāṃstataḥ |
sahastravarṇaṃ virajaṃ bhāskarābhaṃ hiraṇmayam || 153 ||
[Analyze grammar]

hutāśanajvalitaśikhojjavalaprabhaṃ samutthitaṃ śaradamalārkatejasam |
virājate kamalamudāravarcasaṃ mahātmanastanuruha cāruśaivalam || 154 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Padma Purana Chapter 39

Cover of edition (2016)

Sri Padma Purana (Sanskrit Text and Hindi Translation)
by Chaukhamba Surbharati Prakashan (2016)

Sanskrit Text and Hindi Translation with Sloka Index (Set of 7 Volumes)

Buy now!
Cover of edition (2007)

Padma Purana (In Six Volumes)
by Chowkhamba Sanskrit Series Office (2007)

Sanskrit Text Only

Buy now!
Cover of Bengali edition

Padma Purana in Bengali
by Navabharat Publishers, Kolkata (0)

Set of 7 Volumes

Buy now!
Cover of edition (2015)

Sri Padma Purana (Tamil)
by Azhwargal Aaivu Maiyam, Chennai (2015)

Translated by S. Jagatrakshgan

Buy now!
Cover of Gujarati edition

Padma Purana in Gujarati
by Shree Harihar Pustakalay, Surat (0)

[પદમ પુરણ:]

Buy now!
Cover of edition (2013)

Padma Mahapurana (Kannada)
by Vijeth Prakashan Gadag, Bangalore (2013)

[ಪದ್ಮ ಮಹಾಪುರಾಣಂ]

Buy now!
Like what you read? Consider supporting this website: