Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
śikhaṇḍivākyaṃ śrutvātha sa yakṣo bharatarṣabha |
provāca manasā cintya daivenopanipīḍitaḥ |
bhavitavyaṃ tathā taddhi mama duḥkhāya kaurava || 1 ||
[Analyze grammar]

bhadre kāmaṃ kariṣyāmi samayaṃ tu nibodha me |
kiṃcitkālāntaraṃ dāsye puṃliṅgaṃ svamidaṃ tava |
āgantavyaṃ tvayā kāle satyametadbravīmi te || 2 ||
[Analyze grammar]

prabhuḥ saṃkalpasiddho'smi kāmarūpī vihaṃgamaḥ |
matprasādātpuraṃ caiva trāhi bandhūṃśca kevalān || 3 ||
[Analyze grammar]

strīliṅgaṃ dhārayiṣyāmi tvadīyaṃ pārthivātmaje |
satyaṃ me pratijānīhi kariṣyāmi priyaṃ tava || 4 ||
[Analyze grammar]

śikhaṇḍyuvāca |
pratidāsyāmi bhagavaṃlliṅgaṃ punaridaṃ tava |
kiṃcitkālāntaraṃ strītvaṃ dhārayasva niśācara || 5 ||
[Analyze grammar]

pratiprayāte dāśārṇe pārthive hemavarmaṇi |
kanyaivāhaṃ bhaviṣyāmi puruṣastvaṃ bhaviṣyasi || 6 ||
[Analyze grammar]

bhīṣma uvāca |
ityuktvā samayaṃ tatra cakrāte tāvubhau nṛpa |
anyonyasyānabhidrohe tau saṃkrāmayatāṃ tataḥ || 7 ||
[Analyze grammar]

strīliṅgaṃ dhārayāmāsa sthūṇo yakṣo narādhipa |
yakṣarūpaṃ ca taddīptaṃ śikhaṇḍī pratyapadyata || 8 ||
[Analyze grammar]

tataḥ śikhaṇḍī pāñcālyaḥ puṃstvamāsādya pārthiva |
viveśa nagaraṃ hṛṣṭaḥ pitaraṃ ca samāsadat |
yathāvṛttaṃ tu tatsarvamācakhyau drupadasya ca || 9 ||
[Analyze grammar]

drupadastasya tacchrutvā harṣamāhārayatparam |
sabhāryastacca sasmāra maheśvaravacastadā || 10 ||
[Analyze grammar]

tataḥ saṃpreṣayāmāsa daśārṇādhipaternṛpa |
puruṣo'yaṃ mama sutaḥ śraddhattāṃ me bhavāniti || 11 ||
[Analyze grammar]

atha dāśārṇako rājā sahasābhyāgamattadā |
pāñcālarājaṃ drupadaṃ duḥkhāmarṣasamanvitaḥ || 12 ||
[Analyze grammar]

tataḥ kāmpilyamāsādya daśārṇādhipatistadā |
preṣayāmāsa satkṛtya dūtaṃ brahmavidāṃ varam || 13 ||
[Analyze grammar]

brūhi madvacanāddūta pāñcālyaṃ taṃ nṛpādhamam |
yadvai kanyāṃ svakanyārthe vṛtavānasi durmate |
phalaṃ tasyāvalepasya drakṣyasyadya na saṃśayaḥ || 14 ||
[Analyze grammar]

evamuktastu tenāsau brāhmaṇo rājasattama |
dūtaḥ prayāto nagaraṃ dāśārṇanṛpacoditaḥ || 15 ||
[Analyze grammar]

tata āsādayāmāsa purodhā drupadaṃ pure |
tasmai pāñcālako rājā gāmarghyaṃ ca susatkṛtam |
prāpayāmāsa rājendra saha tena śikhaṇḍinā || 16 ||
[Analyze grammar]

tāṃ pūjāṃ nābhyanandatsa vākyaṃ cedamuvāca ha |
yaduktaṃ tena vīreṇa rājñā kāñcanavarmaṇā || 17 ||
[Analyze grammar]

yatte'hamadhamācāra duhitrarthe'smi vañcitaḥ |
tasya pāpasya karaṇātphalaṃ prāpnuhi durmate || 18 ||
[Analyze grammar]

dehi yuddhaṃ narapate mamādya raṇamūrdhani |
uddhariṣyāmi te sadyaḥ sāmātyasutabāndhavam || 19 ||
[Analyze grammar]

tadupālambhasaṃyuktaṃ śrāvitaḥ kila pārthivaḥ |
daśārṇapatidūtena mantrimadhye purodhasā || 20 ||
[Analyze grammar]

abravīdbharataśreṣṭha drupadaḥ praṇayānataḥ |
yadāha māṃ bhavānbrahmansaṃbandhivacanādvacaḥ |
tasyottaraṃ prativaco dūta eva vadiṣyati || 21 ||
[Analyze grammar]

tataḥ saṃpreṣayāmāsa drupado'pi mahātmane |
hiraṇyavarmaṇe dūtaṃ brāhmaṇaṃ vedapāragam || 22 ||
[Analyze grammar]

samāgamya tu rājñā sa daśārṇapatinā tadā |
tadvākyamādade rājanyaduktaṃ drupadena ha || 23 ||
[Analyze grammar]

āgamaḥ kriyatāṃ vyaktaṃ kumāro vai suto mama |
mithyaitaduktaṃ kenāpi tanna śraddheyamityuta || 24 ||
[Analyze grammar]

tataḥ sa rājā drupadasya śrutvā vimarśayukto yuvatīrvariṣṭhāḥ |
saṃpreṣayāmāsa sucārurūpāḥ śikhaṇḍinaṃ strī pumānveti vettum || 25 ||
[Analyze grammar]

tāḥ preṣitāstattvabhāvaṃ viditvā prītyā rājñe tacchaśaṃsurhi sarvam |
śikhaṇḍinaṃ puruṣaṃ kauravendra daśārṇarājāya mahānubhāvam || 26 ||
[Analyze grammar]

tataḥ kṛtvā tu rājā sa āgamaṃ prītimānatha |
saṃbandhinā samāgamya hṛṣṭo vāsamuvāsa ha || 27 ||
[Analyze grammar]

śikhaṇḍine ca muditaḥ prādādvittaṃ janeśvaraḥ |
hastino'śvāṃśca gāścaiva dāsyo bahuśatāstathā |
pūjitaśca pratiyayau nivartya tanayāṃ kila || 28 ||
[Analyze grammar]

vinītakilbiṣe prīte hemavarmaṇi pārthive |
pratiyāte tu dāśārṇe hṛṣṭarūpā śikhaṇḍinī || 29 ||
[Analyze grammar]

kasyacittvatha kālasya kubero naravāhanaḥ |
lokānuyātrāṃ kurvāṇaḥ sthūṇasyāgānniveśanam || 30 ||
[Analyze grammar]

sa tadgṛhasyopari vartamāna ālokayāmāsa dhanādhigoptā |
sthūṇasya yakṣasya niśāmya veśma svalaṃkṛtaṃ mālyaguṇairvicitram || 31 ||
[Analyze grammar]

lājaiśca gandhaiśca tathā vitānairabhyarcitaṃ dhūpanadhūpitaṃ ca |
dhvajaiḥ patākābhiralaṃkṛtaṃ ca bhakṣyānnapeyāmiṣadattahomam || 32 ||
[Analyze grammar]

tatsthānaṃ tasya dṛṣṭvā tu sarvataḥ samalaṃkṛtam |
athābravīdyakṣapatistānyakṣānanugāṃstadā || 33 ||
[Analyze grammar]

svalaṃkṛtamidaṃ veśma sthūṇasyāmitavikramāḥ |
nopasarpati māṃ cāpi kasmādadya sumandadhīḥ || 34 ||
[Analyze grammar]

yasmājjānansumandātmā māmasau nopasarpati |
tasmāttasmai mahādaṇḍo dhāryaḥ syāditi me matiḥ || 35 ||
[Analyze grammar]

yakṣā ūcuḥ |
drupadasya sutā rājanrājño jātā śikhaṇḍinī |
tasyai nimitte kasmiṃścitprādātpuruṣalakṣaṇam || 36 ||
[Analyze grammar]

agrahīllakṣaṇaṃ strīṇāṃ strībhūtastiṣṭhate gṛhe |
nopasarpati tenāsau savrīḍaḥ strīsvarūpavān || 37 ||
[Analyze grammar]

etasmātkāraṇādrājansthūṇo na tvādya paśyati |
śrutvā kuru yathānyāyaṃ vimānamiha tiṣṭhatām || 38 ||
[Analyze grammar]

bhīṣma uvāca |
ānīyatāṃ sthūṇa iti tato yakṣādhipo'bravīt |
kartāsmi nigrahaṃ tasyetyuvāca sa punaḥ punaḥ || 39 ||
[Analyze grammar]

so'bhyagacchata yakṣendramāhūtaḥ pṛthivīpate |
strīsvarūpo mahārāja tasthau vrīḍāsamanvitaḥ || 40 ||
[Analyze grammar]

taṃ śaśāpa susaṃkruddho dhanadaḥ kurunandana |
evameva bhavatvasya strītvaṃ pāpasya guhyakāḥ || 41 ||
[Analyze grammar]

tato'bravīdyakṣapatirmahātmā yasmādadāstvavamanyeha yakṣān |
śikhaṇḍine lakṣaṇaṃ pāpabuddhe strīlakṣaṇaṃ cāgrahīḥ pāpakarman || 42 ||
[Analyze grammar]

apravṛttaṃ sudurbuddhe yasmādetatkṛtaṃ tvayā |
tasmādadya prabhṛtyeva tvaṃ strī sa puruṣastathā || 43 ||
[Analyze grammar]

tataḥ prasādayāmāsuryakṣā vaiśravaṇaṃ kila |
sthūṇasyārthe kuruṣvāntaṃ śāpasyeti punaḥ punaḥ || 44 ||
[Analyze grammar]

tato mahātmā yakṣendraḥ pratyuvācānugāminaḥ |
sarvānyakṣagaṇāṃstāta śāpasyāntacikīrṣayā || 45 ||
[Analyze grammar]

hate śikhaṇḍini raṇe svarūpaṃ pratipatsyate |
sthūṇo yakṣo nirudvego bhavatviti mahāmanāḥ || 46 ||
[Analyze grammar]

ityuktvā bhagavāndevo yakṣarākṣasapūjitaḥ |
prayayau saha taiḥ sarvairnimeṣāntaracāribhiḥ || 47 ||
[Analyze grammar]

sthūṇastu śāpaṃ saṃprāpya tatraiva nyavasattadā |
samaye cāgamattaṃ vai śikhaṇḍī sa kṣapācaram || 48 ||
[Analyze grammar]

so'bhigamyābravīdvākyaṃ prāpto'smi bhagavanniti |
tamabravīttataḥ sthūṇaḥ prīto'smīti punaḥ punaḥ || 49 ||
[Analyze grammar]

ārjavenāgataṃ dṛṣṭvā rājaputraṃ śikhaṇḍinam |
sarvameva yathāvṛttamācacakṣe śikhaṇḍine || 50 ||
[Analyze grammar]

yakṣa uvāca |
śapto vaiśravaṇenāsmi tvatkṛte pārthivātmaja |
gacchedānīṃ yathākāmaṃ cara lokānyathāsukham || 51 ||
[Analyze grammar]

diṣṭametatpurā manye na śakyamativartitum |
gamanaṃ tava ceto hi paulastyasya ca darśanam || 52 ||
[Analyze grammar]

bhīṣma uvāca |
evamuktaḥ śikhaṇḍī tu sthūṇayakṣeṇa bhārata |
pratyājagāma nagaraṃ harṣeṇa mahatānvitaḥ || 53 ||
[Analyze grammar]

pūjayāmāsa vividhairgandhamālyairmahādhanaiḥ |
dvijātīndevatāścāpi caityānatha catuṣpathān || 54 ||
[Analyze grammar]

drupadaḥ saha putreṇa siddhārthena śikhaṇḍinā |
mudaṃ ca paramāṃ lebhe pāñcālyaḥ saha bāndhavaiḥ || 55 ||
[Analyze grammar]

śiṣyārthaṃ pradadau cāpi droṇāya kurupuṃgava |
śikhaṇḍinaṃ mahārāja putraṃ strīpūrviṇaṃ tathā || 56 ||
[Analyze grammar]

pratipede catuṣpādaṃ dhanurvedaṃ nṛpātmajaḥ |
śikhaṇḍī saha yuṣmābhirdhṛṣṭadyumnaśca pārṣataḥ || 57 ||
[Analyze grammar]

mama tvetaccarāstāta yathāvatpratyavedayan |
jaḍāndhabadhirākārā ye yuktā drupade mayā || 58 ||
[Analyze grammar]

evameṣa mahārāja strīpumāndrupadātmajaḥ |
saṃbhūtaḥ kauravaśreṣṭha śikhaṇḍī rathasattamaḥ || 59 ||
[Analyze grammar]

jyeṣṭhā kāśipateḥ kanyā ambā nāmeti viśrutā |
drupadasya kule jātā śikhaṇḍī bharatarṣabha || 60 ||
[Analyze grammar]

nāhamenaṃ dhanuṣpāṇiṃ yuyutsuṃ samupasthitam |
muhūrtamapi paśyeyaṃ prahareyaṃ na cāpyuta || 61 ||
[Analyze grammar]

vratametanmama sadā pṛthivyāmapi viśrutam |
striyāṃ strīpūrvake cāpi strīnāmni strīsvarūpiṇi || 62 ||
[Analyze grammar]

na muñceyamahaṃ bāṇāniti kauravanandana |
na hanyāmahametena kāraṇena śikhaṇḍinam || 63 ||
[Analyze grammar]

etattattvamahaṃ veda janma tāta śikhaṇḍinaḥ |
tato nainaṃ haniṣyāmi samareṣvātatāyinam || 64 ||
[Analyze grammar]

yadi bhīṣmaḥ striyaṃ hanyāddhanyādātmānamapyuta |
nainaṃ tasmāddhaniṣyāmi dṛṣṭvāpi samare sthitam || 65 ||
[Analyze grammar]

saṃjaya uvāca |
etacchrutvā tu kauravyo rājā duryodhanastadā |
muhūrtamiva sa dhyātvā bhīṣme yuktamamanyata || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 193

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: