Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

bhīṣma uvāca |
tataḥ śikhaṇḍino mātā yathātattvaṃ narādhipa |
ācacakṣe mahābāho bhartre kanyāṃ śikhaṇḍinīm || 1 ||
[Analyze grammar]

aputrayā mayā rājansapatnīnāṃ bhayādidam |
kanyā śikhaṇḍinī jātā puruṣo vai niveditaḥ || 2 ||
[Analyze grammar]

tvayā caiva naraśreṣṭha tanme prītyānumoditam |
putrakarma kṛtaṃ caiva kanyāyāḥ pārthivarṣabha |
bhāryā coḍhā tvayā rājandaśārṇādhipateḥ sutā || 3 ||
[Analyze grammar]

tvayā ca prāgabhihitaṃ devavākyārthadarśanāt |
kanyā bhūtvā pumānbhāvītyevaṃ caitadupekṣitam || 4 ||
[Analyze grammar]

etacchrutvā drupado yajñasenaḥ sarvaṃ tattvaṃ mantravidbhyo nivedya |
mantraṃ rājā mantrayāmāsa rājanyadyadyuktaṃ rakṣaṇe vai prajānām || 5 ||
[Analyze grammar]

saṃbandhakaṃ caiva samarthya tasmindāśārṇake vai nṛpatau narendra |
svayaṃ kṛtvā vipralambhaṃ yathāvanmantraikāgro niścayaṃ vai jagāma || 6 ||
[Analyze grammar]

svabhāvaguptaṃ nagaramāpatkāle tu bhārata |
gopayāmāsa rājendra sarvataḥ samalaṃkṛtam || 7 ||
[Analyze grammar]

ārtiṃ ca paramāṃ rājā jagāma saha bhāryayā |
daśārṇapatinā sārdhaṃ virodhe bharatarṣabha || 8 ||
[Analyze grammar]

kathaṃ saṃbandhinā sārdhaṃ na me syādvigraho mahān |
iti saṃcintya manasā daivatānyarcayattadā || 9 ||
[Analyze grammar]

taṃ tu dṛṣṭvā tadā rājandevī devaparaṃ tathā |
arcāṃ prayuñjānamatho bhāryā vacanamabravīt || 10 ||
[Analyze grammar]

devānāṃ pratipattiśca satyā sādhumatā sadā |
sā tu duḥkhārṇavaṃ prāpya naḥ syādarcayatāṃ bhṛśam || 11 ||
[Analyze grammar]

daivatāni ca sarvāṇi pūjyantāṃ bhūridakṣiṇaiḥ |
agnayaścāpi hūyantāṃ dāśārṇapratiṣedhane || 12 ||
[Analyze grammar]

ayuddhena nivṛttiṃ ca manasā cintayābhibho |
devatānāṃ prasādena sarvametadbhaviṣyati || 13 ||
[Analyze grammar]

mantribhirmantritaṃ sārdhaṃ tvayā yatpṛthulocana |
purasyāsyāvināśāya tacca rājaṃstathā kuru || 14 ||
[Analyze grammar]

daivaṃ hi mānuṣopetaṃ bhṛśaṃ sidhyati pārthiva |
parasparavirodhāttu nānayoḥ siddhirasti vai || 15 ||
[Analyze grammar]

tasmādvidhāya nagare vidhānaṃ sacivaiḥ saha |
arcayasva yathākāmaṃ daivatāni viśāṃ pate || 16 ||
[Analyze grammar]

evaṃ saṃbhāṣamāṇau tau dṛṣṭvā śokaparāyaṇau |
śikhaṇḍinī tadā kanyā vrīḍiteva manasvinī || 17 ||
[Analyze grammar]

tataḥ sā cintayāmāsa matkṛte duḥkhitāvubhau |
imāviti tataścakre matiṃ prāṇavināśane || 18 ||
[Analyze grammar]

evaṃ sā niścayaṃ kṛtvā bhṛśaṃ śokaparāyaṇā |
jagāma bhavanaṃ tyaktvā gahanaṃ nirjanaṃ vanam || 19 ||
[Analyze grammar]

yakṣeṇarddhimatā rājansthūṇākarṇena pālitam |
tadbhayādeva ca jano visarjayati tadvanam || 20 ||
[Analyze grammar]

tatra sthūṇasya bhavanaṃ sudhāmṛttikalepanam |
lājollāpikadhūmāḍhyamuccaprākāratoraṇam || 21 ||
[Analyze grammar]

tatpraviśya śikhaṇḍī sā drupadasyātmajā nṛpa |
anaśnatī bahutithaṃ śarīramupaśoṣayat || 22 ||
[Analyze grammar]

darśayāmāsa tāṃ yakṣaḥ sthūṇo madhvakṣasaṃyutaḥ |
kimartho'yaṃ tavārambhaḥ kariṣye brūhi māciram || 23 ||
[Analyze grammar]

aśakyamiti sā yakṣaṃ punaḥ punaruvāca ha |
kariṣyāmīti caināṃ sa pratyuvācātha guhyakaḥ || 24 ||
[Analyze grammar]

dhaneśvarasyānucaro varado'smi nṛpātmaje |
adeyamapi dāsyāmi brūhi yatte vivakṣitam || 25 ||
[Analyze grammar]

tataḥ śikhaṇḍī tatsarvamakhilena nyavedayat |
tasmai yakṣapradhānāya sthūṇākarṇāya bhārata || 26 ||
[Analyze grammar]

āpanno me pitā yakṣa nacirādvinaśiṣyati |
abhiyāsyati saṃkruddho daśārṇādhipatirhi tam || 27 ||
[Analyze grammar]

mahābalo mahotsāhaḥ sa hemakavaco nṛpaḥ |
tasmādrakṣasva māṃ yakṣa pitaraṃ mātaraṃ ca me || 28 ||
[Analyze grammar]

pratijñāto hi bhavatā duḥkhapratinayo mama |
bhaveyaṃ puruṣo yakṣa tvatprasādādaninditaḥ || 29 ||
[Analyze grammar]

yāvadeva sa rājā vai nopayāti puraṃ mama |
tāvadeva mahāyakṣa prasādaṃ kuru guhyaka || 30 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 192

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: