Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
prabhātāyāṃ tu śarvaryāṃ punareva sutastava |
madhye sarvasya sainyasya pitāmahamapṛcchata || 1 ||
[Analyze grammar]

pāṇḍaveyasya gāṅgeya yadetatsainyamuttamam |
prabhūtanaranāgāśvaṃ mahārathasamākulam || 2 ||
[Analyze grammar]

bhīmārjunaprabhṛtibhirmaheṣvāsairmahābalaiḥ |
lokapālopamairguptaṃ dhṛṣṭadyumnapurogamaiḥ || 3 ||
[Analyze grammar]

apradhṛṣyamanāvāryamudvṛttamiva sāgaram |
senāsāgaramakṣobhyamapi devairmahāhave || 4 ||
[Analyze grammar]

kena kālena gāṅgeya kṣapayethā mahādyute |
ācāryo vā maheṣvāsaḥ kṛpo vā sumahābalaḥ || 5 ||
[Analyze grammar]

karṇo vā samaraślāghī drauṇirvā dvijasattamaḥ |
divyāstraviduṣaḥ sarve bhavanto hi bale mama || 6 ||
[Analyze grammar]

etadicchāmyahaṃ jñātuṃ paraṃ kautūhalaṃ hi me |
hṛdi nityaṃ mahābāho vaktumarhasi tanmama || 7 ||
[Analyze grammar]

bhīṣma uvāca |
anurūpaṃ kuruśreṣṭha tvayyetatpṛthivīpate |
balābalamamitrāṇāṃ sveṣāṃ ca yadi pṛcchasi || 8 ||
[Analyze grammar]

śṛṇu rājanmama raṇe yā śaktiḥ paramā bhavet |
astravīryaṃ raṇe yacca bhujayośca mahābhuja || 9 ||
[Analyze grammar]

ārjavenaiva yuddhena yoddhavya itaro janaḥ |
māyāyuddhena māyāvī ityetaddharmaniścayaḥ || 10 ||
[Analyze grammar]

hanyāmahaṃ mahābāho pāṇḍavānāmanīkinīm |
divase divase kṛtvā bhāgaṃ prāgāhnikaṃ mama || 11 ||
[Analyze grammar]

yodhānāṃ daśasāhasraṃ kṛtvā bhāgaṃ mahādyute |
sahasraṃ rathināmekameṣa bhāgo mato mama || 12 ||
[Analyze grammar]

anenāhaṃ vidhānena saṃnaddhaḥ satatotthitaḥ |
kṣapayeyaṃ mahatsainyaṃ kālenānena bhārata || 13 ||
[Analyze grammar]

yadi tvastrāṇi muñceyaṃ mahānti samare sthitaḥ |
śatasāhasraghātīni hanyāṃ māsena bhārata || 14 ||
[Analyze grammar]

saṃjaya uvāca |
śrutvā bhīṣmasya tadvākyaṃ rājā duryodhanastadā |
paryapṛcchata rājendra droṇamaṅgirasāṃ varam || 15 ||
[Analyze grammar]

ācārya kena kālena pāṇḍuputrasya sainikān |
nihanyā iti taṃ droṇaḥ pratyuvāca hasanniva || 16 ||
[Analyze grammar]

sthaviro'smi kuruśreṣṭha mandaprāṇaviceṣṭitaḥ |
astrāgninā nirdaheyaṃ pāṇḍavānāmanīkinīm || 17 ||
[Analyze grammar]

yathā bhīṣmaḥ śāṃtanavo māseneti matirmama |
eṣā me paramā śaktiretanme paramaṃ balam || 18 ||
[Analyze grammar]

dvābhyāmeva tu māsābhyāṃ kṛpaḥ śāradvato'bravīt |
drauṇistu daśarātreṇa pratijajñe balakṣayam |
karṇastu pañcarātreṇa pratijajñe mahāstravit || 19 ||
[Analyze grammar]

tacchrutvā sūtaputrasya vākyaṃ sāgaragāsutaḥ |
jahāsa sasvanaṃ hāsaṃ vākyaṃ cedamuvāca ha || 20 ||
[Analyze grammar]

na hi tāvadraṇe pārthaṃ bāṇakhaḍgadhanurdharam |
vāsudevasamāyuktaṃ rathenodyantamacyutam || 21 ||
[Analyze grammar]

samāgacchasi rādheya tenaivamabhimanyase |
śakyamevaṃ ca bhūyaśca tvayā vaktuṃ yatheṣṭataḥ || 22 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 194

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: