Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
samāgatāḥ pāṇḍavāḥ sṛñjayāśca janārdano yuyudhāno virāṭaḥ |
yatte vākyaṃ dhṛtarāṣṭrānuśiṣṭaṃ gāvalgaṇe brūhi tatsūtaputra || 1 ||
[Analyze grammar]

saṃjaya uvāca |
ajātaśatruṃ ca vṛkodaraṃ ca dhanaṃjayaṃ mādravatīsutau ca |
āmantraye vāsudevaṃ ca śauriṃ yuyudhānaṃ cekitānaṃ virāṭam || 2 ||
[Analyze grammar]

pāñcālānāmadhipaṃ caiva vṛddhaṃ dhṛṣṭadyumnaṃ pārṣataṃ yājñasenim |
sarve vācaṃ śṛṇutemāṃ madīyāṃ vakṣyāmi yāṃ bhūtimicchankurūṇām || 3 ||
[Analyze grammar]

śamaṃ rājā dhṛtarāṣṭro'bhinandannayojayattvaramāṇo rathaṃ me |
sabhrātṛputrasvajanasya rājñastadrocatāṃ pāṇḍavānāṃ śamo'stu || 4 ||
[Analyze grammar]

sarvairdharmaiḥ samupetāḥ stha pārthāḥ prasthānena mārdavenārjavena |
jātāḥ kule anṛśaṃsā vadānyā hrīniṣedhāḥ karmaṇāṃ niścayajñāḥ || 5 ||
[Analyze grammar]

na yujyate karma yuṣmāsu hīnaṃ sattvaṃ hi vastādṛśaṃ bhīmasenāḥ |
udbhāsate hyañjanabinduvattacchukle vastre yadbhavetkilbiṣaṃ vaḥ || 6 ||
[Analyze grammar]

sarvakṣayo dṛśyate yatra kṛtsnaḥ pāpodayo nirayo'bhāvasaṃsthaḥ |
kastatkuryājjātu karma prajānanparājayo yatra samo jayaśca || 7 ||
[Analyze grammar]

te vai dhanyā yaiḥ kṛtaṃ jñātikāryaṃ ye vaḥ putrāḥ suhṛdo bāndhavāśca |
upakruṣṭaṃ jīvitaṃ saṃtyajeyustataḥ kurūṇāṃ niyato vai bhavaḥ syāt || 8 ||
[Analyze grammar]

te cetkurūnanuśāsya stha pārthā ninīya sarvāndviṣato nigṛhya |
samaṃ vastajjīvitaṃ mṛtyunā syādyajjīvadhvaṃ jñātivadhe na sādhu || 9 ||
[Analyze grammar]

ko hyeva yuṣmānsaha keśavena sacekitānānpārṣatabāhuguptān |
sasātyakīnviṣaheta prajetuṃ labdhvāpi devānsacivānsahendrān || 10 ||
[Analyze grammar]

ko vā kurūndroṇabhīṣmābhiguptānaśvatthāmnā śalyakṛpādibhiśca |
raṇe prasoḍhuṃ viṣaheta rājanrādheyaguptānsaha bhūmipālaiḥ || 11 ||
[Analyze grammar]

mahadbalaṃ dhārtarāṣṭrasya rājñaḥ ko vai śakto hantumakṣīyamāṇaḥ |
so'haṃ jaye caiva parājaye ca niḥśreyasaṃ nādhigacchāmi kiṃcit || 12 ||
[Analyze grammar]

kathaṃ hi nīcā iva dauṣkuleyā nirdharmārthaṃ karma kuryuśca pārthāḥ |
so'haṃ prasādya praṇato vāsudevaṃ pāñcālānāmadhipaṃ caiva vṛddham || 13 ||
[Analyze grammar]

kṛtāñjaliḥ śaraṇaṃ vaḥ prapadye kathaṃ svasti syātkurusṛñjayānām |
na hyeva te vacanaṃ vāsudevo dhanaṃjayo vā jātu kiṃcinna kuryāt || 14 ||
[Analyze grammar]

prāṇānādau yācyamānaḥ kuto'nyadetadvidvansādhanārthaṃ bravīmi |
etadrājño bhīṣmapurogamasya mataṃ yadvaḥ śāntirihottamā syāt || 15 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 25

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: