Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kāṃ nu vācaṃ saṃjaya me śṛṇoṣi yuddhaiṣiṇīṃ yena yuddhādbibheṣi |
ayuddhaṃ vai tāta yuddhādgarīyaḥ kastallabdhvā jātu yudhyeta sūta || 1 ||
[Analyze grammar]

akurvataścetpuruṣasya saṃjaya sidhyetsaṃkalpo manasā yaṃ yamicchet |
na karma kuryādviditaṃ mamaitadanyatra yuddhādbahu yallaghīyaḥ || 2 ||
[Analyze grammar]

kuto yuddhaṃ jātu naraḥ prajānanko daivaśapto'bhivṛṇīta yuddham |
sukhaiṣiṇaḥ karma kurvanti pārthā dharmādahīnaṃ yacca lokasya pathyam || 3 ||
[Analyze grammar]

karmodayaṃ sukhamāśaṃsamānaḥ kṛcchropāyaṃ tattvataḥ karma duḥkham |
sukhaprepsurvijighāṃsuśca duḥkhaṃ ya indriyāṇāṃ prītivaśānugāmī |
kāmābhidhyā svaśarīraṃ dunoti yayā prayukto'nukaroti duḥkham || 4 ||
[Analyze grammar]

yathedhyamānasya samiddhatejaso bhūyo balaṃ vardhate pāvakasya |
kāmārthalābhena tathaiva bhūyo na tṛpyate sarpiṣevāgniriddhaḥ |
saṃpaśyemaṃ bhogacayaṃ mahāntaṃ sahāsmābhirdhṛtarāṣṭrasya rājñaḥ || 5 ||
[Analyze grammar]

nāśreyasāmīśvaro vigrahāṇāṃ nāśreyasāṃ gītaśabdaṃ śṛṇoti |
nāśreyasaḥ sevate mālyagandhānna cāpyaśreyāṃsyanulepanāni || 6 ||
[Analyze grammar]

nāśreyasaḥ prāvarānadhyavaste kathaṃ tvasmānsaṃpraṇudetkurubhyaḥ |
atraiva ca syādavadhūya eṣa kāmaḥ śarīre hṛdayaṃ dunoti || 7 ||
[Analyze grammar]

svayaṃ rājā viṣamasthaḥ pareṣu sāmasthyamanvicchati tanna sādhu |
yathātmanaḥ paśyati vṛttameva tathā pareṣāmapi so'bhyupaiti || 8 ||
[Analyze grammar]

āsannamagniṃ tu nidāghakāle gambhīrakakṣe gahane visṛjya |
yathā vṛddhaṃ vāyuvaśena śocetkṣemaṃ mumukṣuḥ śiśiravyapāye || 9 ||
[Analyze grammar]

prāptaiśvaryo dhṛtarāṣṭro'dya rājā lālapyate saṃjaya kasya hetoḥ |
pragṛhya durbuddhimanārjave rataṃ putraṃ mandaṃ mūḍhamamantriṇaṃ tu || 10 ||
[Analyze grammar]

anāptaḥ sannāptatamasya vācaṃ suyodhano vidurasyāvamanya |
sutasya rājā dhṛtarāṣṭraḥ priyaiṣī saṃbudhyamāno viśate'dharmameva || 11 ||
[Analyze grammar]

medhāvinaṃ hyarthakāmaṃ kurūṇāṃ bahuśrutaṃ vāgminaṃ śīlavantam |
sūta rājā dhṛtarāṣṭraḥ kurubhyo na so'smaradviduraṃ putrakāmyāt || 12 ||
[Analyze grammar]

mānaghnasya ātmakāmasya cerṣyoḥ saṃrambhiṇaścārthadharmātigasya |
durbhāṣiṇo manyuvaśānugasya kāmātmano durhṛdo bhāvanasya || 13 ||
[Analyze grammar]

aneyasyāśreyaso dīrghamanyormitradruhaḥ saṃjaya pāpabuddheḥ |
sutasya rājā dhṛtarāṣṭraḥ priyaiṣī prapaśyamānaḥ prajahāddharmakāmau || 14 ||
[Analyze grammar]

tadaiva me saṃjaya dīvyato'bhūnno cetkurūnāgataḥ syādabhāvaḥ |
kāvyāṃ vācaṃ viduro bhāṣamāṇo na vindate dhṛtarāṣṭrātpraśaṃsām || 15 ||
[Analyze grammar]

kṣatturyadā anvavartanta buddhiṃ kṛcchraṃ kurūnna tadābhyājagāma |
yāvatprajñāmanvavartanta tasya tāvatteṣāṃ rāṣṭravṛddhirbabhūva || 16 ||
[Analyze grammar]

tadarthalubdhasya nibodha me'dya ye mantriṇo dhārtarāṣṭrasya sūta |
duḥśāsanaḥ śakuniḥ sūtaputro gāvalgaṇe paśya saṃmohamasya || 17 ||
[Analyze grammar]

so'haṃ na paśyāmi parīkṣamāṇaḥ kathaṃ svasti syātkurusṛñjayānām |
āttaiśvaryo dhṛtarāṣṭraḥ parebhyaḥ pravrājite vidure dīrghadṛṣṭau || 18 ||
[Analyze grammar]

āśaṃsate vai dhṛtarāṣṭraḥ saputro mahārājyamasapatnaṃ pṛthivyām |
tasmiñśamaḥ kevalaṃ nopalabhyo atyāsannaṃ madgataṃ manyate'rtham || 19 ||
[Analyze grammar]

yattatkarṇo manyate pāraṇīyaṃ yuddhe gṛhītāyudhamarjunena |
āsaṃśca yuddhāni purā mahānti kathaṃ karṇo nābhavaddvīpa eṣām || 20 ||
[Analyze grammar]

karṇaśca jānāti suyodhanaśca droṇaśca jānāti pitāmahaśca |
anye ca ye kuravastatra santi yathārjunānnāstyaparo dhanurdharaḥ || 21 ||
[Analyze grammar]

jānantyete kuravaḥ sarva eva ye cāpyanye bhūmipālāḥ sametāḥ |
duryodhanaṃ cāparādhe carantamariṃdame phalgune'vidyamāne || 22 ||
[Analyze grammar]

tenārthabaddhaṃ manyate dhārtarāṣṭraḥ śakyaṃ hartuṃ pāṇḍavānāṃ mamatvam |
kirīṭinā tālamātrāyudhena tadvedinā saṃyugaṃ tatra gatvā || 23 ||
[Analyze grammar]

gāṇḍīvavisphāritaśabdamājāvaśṛṇvānā dhārtarāṣṭrā dhriyante |
kruddhasya cedbhīmasenasya vegātsuyodhano manyate siddhamartham || 24 ||
[Analyze grammar]

indro'pyetannotsahettāta hartumaiśvaryaṃ no jīvati bhīmasene |
dhanaṃjaye nakule caiva sūta tathā vīre sahadeve madīye || 25 ||
[Analyze grammar]

sa cedetāṃ pratipadyeta buddhiṃ vṛddho rājā saha putreṇa sūta |
evaṃ raṇe pāṇḍavakopadagdhā na naśyeyuḥ saṃjaya dhārtarāṣṭrāḥ || 26 ||
[Analyze grammar]

jānāsi tvaṃ kleśamasmāsu vṛttaṃ tvāṃ pūjayansaṃjayāhaṃ kṣameyam |
yaccāsmākaṃ kauravairbhūtapūrvaṃ yā no vṛttirdhārtarāṣṭre tadāsīt || 27 ||
[Analyze grammar]

adyāpi tattatra tathaiva vartatāṃ śāntiṃ gamiṣyāmi yathā tvamāttha |
indraprasthe bhavatu mamaiva rājyaṃ suyodhano yacchatu bhāratāgryaḥ || 28 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 26

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: