Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

saṃjaya uvāca |
yathārhase pāṇḍava tattathaiva kurūnkuruśreṣṭha janaṃ ca pṛcchasi |
anāmayāstāta manasvinaste kuruśreṣṭhānpṛcchasi pārtha yāṃstvam || 1 ||
[Analyze grammar]

santyeva vṛddhāḥ sādhavo dhārtarāṣṭre santyeva pāpāḥ pāṇḍava tasya viddhi |
dadyādripoścāpi hi dhārtarāṣṭraḥ kuto dāyāṃllopayedbrāhmaṇānām || 2 ||
[Analyze grammar]

yadyuṣmākaṃ vartate'sau na dharmyamadrugdheṣu drugdhavattanna sādhu |
mitradhruksyāddhṛtarāṣṭraḥ saputro yuṣmāndviṣansādhuvṛttānasādhuḥ || 3 ||
[Analyze grammar]

na cānujānāti bhṛśaṃ ca tapyate śocatyantaḥ sthaviro'jātaśatro |
śṛṇoti hi brāhmaṇānāṃ sametya mitradrohaḥ pātakebhyo garīyān || 4 ||
[Analyze grammar]

smaranti tubhyaṃ naradeva saṃgame yuddhe ca jiṣṇośca yudhāṃ praṇetuḥ |
samutkṛṣṭe dundubhiśaṅkhaśabde gadāpāṇiṃ bhīmasenaṃ smaranti || 5 ||
[Analyze grammar]

mādrīsutau cāpi raṇājimadhye sarvā diśaḥ saṃpatantau smaranti |
senāṃ varṣantau śaravarṣairajasraṃ mahārathau samare duṣprakampyau || 6 ||
[Analyze grammar]

na tveva manye puruṣasya rājannanāgataṃ jñāyate yadbhaviṣyam |
tvaṃ cedimaṃ sarvadharmopapannaḥ prāptaḥ kleśaṃ pāṇḍava kṛcchrarūpam || 7 ||
[Analyze grammar]

tvamevaitatsarvamataśca bhūyaḥ samīkuryāḥ prajñayājātaśatro |
na kāmārthaṃ saṃtyajeyurhi dharmaṃ pāṇḍoḥ sutāḥ sarva evendrakalpāḥ || 8 ||
[Analyze grammar]

tvamevaitatprajñayājātaśatro śamaṃ kuryā yena śarmāpnuyuste |
dhārtarāṣṭrāḥ pāṇḍavāḥ sṛñjayāśca ye cāpyanye pārthivāḥ saṃniviṣṭāḥ || 9 ||
[Analyze grammar]

yanmābravīddhṛtarāṣṭro niśāyāmajātaśatro vacanaṃ pitā te |
sahāmātyaḥ sahaputraśca rājansametya tāṃ vācamimāṃ nibodha || 10 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 24

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: