Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

yudhiṣṭhira uvāca |
kathamindreṇa rājendra sabhāryeṇa mahātmanā |
duḥkhaṃ prāptaṃ paraṃ ghorametadicchāmi veditum || 1 ||
[Analyze grammar]

śalya uvāca |
śṛṇu rājanpurā vṛttamitihāsaṃ purātanam |
sabhāryeṇa yathā prāptaṃ duḥkhamindreṇa bhārata || 2 ||
[Analyze grammar]

tvaṣṭā prajāpatirhyāsīddevaśreṣṭho mahātapāḥ |
sa putraṃ vai triśirasamindradrohātkilāsṛjat || 3 ||
[Analyze grammar]

aindraṃ sa prārthayatsthānaṃ viśvarūpo mahādyutiḥ |
taistribhirvadanairghoraiḥ sūryendujvalanopamaiḥ || 4 ||
[Analyze grammar]

vedānekena so'dhīte surāmekena cāpibat |
ekena ca diśaḥ sarvāḥ pibanniva nirīkṣate || 5 ||
[Analyze grammar]

sa tapasvī mṛdurdānto dharme tapasi codyataḥ |
tapo'tapyanmahattīvraṃ suduścaramariṃdama || 6 ||
[Analyze grammar]

tasya dṛṣṭvā tapovīryaṃ sattvaṃ cāmitatejasaḥ |
viṣādamagamacchakra indro'yaṃ mā bhavediti || 7 ||
[Analyze grammar]

kathaṃ sajjeta bhogeṣu na ca tapyenmahattapaḥ |
vivardhamānastriśirāḥ sarvaṃ tribhuvanaṃ graset || 8 ||
[Analyze grammar]

iti saṃcintya bahudhā buddhimānbharatarṣabha |
ājñāpayatso'psarasastvaṣṭṛputrapralobhane || 9 ||
[Analyze grammar]

yathā sa sajjettriśirāḥ kāmabhogeṣu vai bhṛśam |
kṣipraṃ kuruta gacchadhvaṃ pralobhayata māciram || 10 ||
[Analyze grammar]

śṛṅgāraveṣāḥ suśroṇyo bhāvairyuktā manoharaiḥ |
pralobhayata bhadraṃ vaḥ śamayadhvaṃ bhayaṃ mama || 11 ||
[Analyze grammar]

asvasthaṃ hyātmanātmānaṃ lakṣayāmi varāṅganāḥ |
bhayametanmahāghoraṃ kṣipraṃ nāśayatābalāḥ || 12 ||
[Analyze grammar]

apsarasa ūcuḥ |
tathā yatnaṃ kariṣyāmaḥ śakra tasya pralobhane |
yathā nāvāpsyasi bhayaṃ tasmādbalaniṣūdana || 13 ||
[Analyze grammar]

nirdahanniva cakṣurbhyāṃ yo'sāvāste taponidhiḥ |
taṃ pralobhayituṃ deva gacchāmaḥ sahitā vayam |
yatiṣyāmo vaśe kartuṃ vyapanetuṃ ca te bhayam || 14 ||
[Analyze grammar]

śalya uvāca |
indreṇa tāstvanujñātā jagmustriśiraso'ntikam |
tatra tā vividhairbhāvairlobhayantyo varāṅganāḥ |
nṛtyaṃ saṃdarśayantyaśca tathaivāṅgeṣu sauṣṭhavam || 15 ||
[Analyze grammar]

viceruḥ saṃpraharṣaṃ ca nābhyagacchanmahātapāḥ |
indriyāṇi vaśe kṛtvā pūrṇasāgarasaṃnibhaḥ || 16 ||
[Analyze grammar]

tāstu yatnaṃ paraṃ kṛtvā punaḥ śakramupasthitāḥ |
kṛtāñjalipuṭāḥ sarvā devarājamathābruvan || 17 ||
[Analyze grammar]

na sa śakyaḥ sudurdharṣo dhairyāccālayituṃ prabho |
yatte kāryaṃ mahābhāga kriyatāṃ tadanantaram || 18 ||
[Analyze grammar]

saṃpūjyāpsarasaḥ śakro visṛjya ca mahāmatiḥ |
cintayāmāsa tasyaiva vadhopāyaṃ mahātmanaḥ || 19 ||
[Analyze grammar]

sa tūṣṇīṃ cintayanvīro devarājaḥ pratāpavān |
viniścitamatirdhīmānvadhe triśiraso'bhavat || 20 ||
[Analyze grammar]

vajramasya kṣipāmyadya sa kṣipraṃ na bhaviṣyati |
śatruḥ pravṛddho nopekṣyo durbalo'pi balīyasā || 21 ||
[Analyze grammar]

śāstrabuddhyā viniścitya kṛtvā buddhiṃ vadhe dṛḍhām |
atha vaiśvānaranibhaṃ ghorarūpaṃ bhayāvaham |
mumoca vajraṃ saṃkruddhaḥ śakrastriśirasaṃ prati || 22 ||
[Analyze grammar]

sa papāta hatastena vajreṇa dṛḍhamāhataḥ |
parvatasyeva śikharaṃ praṇunnaṃ medinītale || 23 ||
[Analyze grammar]

taṃ tu vajrahataṃ dṛṣṭvā śayānamacalopamam |
na śarma lebhe devendro dīpitastasya tejasā |
hato'pi dīptatejāḥ sa jīvanniva ca dṛśyate || 24 ||
[Analyze grammar]

abhitastatra takṣāṇaṃ ghaṭamānaṃ śacīpatiḥ |
apaśyadabravīccainaṃ satvaraṃ pākaśāsanaḥ |
kṣipraṃ chindhi śirāṃsyasya kuruṣva vacanaṃ mama || 25 ||
[Analyze grammar]

takṣovāca |
mahāskandho bhṛśaṃ hyeṣa paraśurna tariṣyati |
kartuṃ cāhaṃ na śakṣyāmi karma sadbhirvigarhitam || 26 ||
[Analyze grammar]

indra uvāca |
mā bhaistvaṃ kṣiprametadvai kuruṣva vacanaṃ mama |
matprasādāddhi te śastraṃ vajrakalpaṃ bhaviṣyati || 27 ||
[Analyze grammar]

takṣovāca |
kaṃ bhavantamahaṃ vidyāṃ ghorakarmāṇamadya vai |
etadicchāmyahaṃ śrotuṃ tattvena kathayasva me || 28 ||
[Analyze grammar]

indra uvāca |
ahamindro devarājastakṣanviditamastu te |
kuruṣvaitadyathoktaṃ me takṣanmā tvaṃ vicāraya || 29 ||
[Analyze grammar]

takṣovāca |
krūreṇa nāpatrapase kathaṃ śakreha karmaṇā |
ṛṣiputramimaṃ hatvā brahmahatyābhayaṃ na te || 30 ||
[Analyze grammar]

indra uvāca |
paścāddharmaṃ cariṣyāmi pāvanārthaṃ suduścaram |
śatrureṣa mahāvīryo vajreṇa nihato mayā || 31 ||
[Analyze grammar]

adyāpi cāhamudvignastakṣannasmādbibhemi vai |
kṣipraṃ chindhi śirāṃsi tvaṃ kariṣye'nugrahaṃ tava || 32 ||
[Analyze grammar]

śiraḥ paśoste dāsyanti bhāgaṃ yajñeṣu mānavāḥ |
eṣa te'nugrahastakṣankṣipraṃ kuru mama priyam || 33 ||
[Analyze grammar]

śalya uvāca |
etacchrutvā tu takṣā sa mahendravacanaṃ tadā |
śirāṃsyatha triśirasaḥ kuṭhāreṇācchinattadā || 34 ||
[Analyze grammar]

nikṛtteṣu tatasteṣu niṣkrāmaṃstriśirāstvatha |
kapiñjalāstittirāśca kalaviṅkāśca sarvaśaḥ || 35 ||
[Analyze grammar]

yena vedānadhīte sma pibate somameva ca |
tasmādvaktrānviniṣpetuḥ kṣipraṃ tasya kapiñjalāḥ || 36 ||
[Analyze grammar]

yena sarvā diśo rājanpibanniva nirīkṣate |
tasmādvaktrādviniṣpetustittirāstasya pāṇḍava || 37 ||
[Analyze grammar]

yatsurāpaṃ tu tasyāsīdvaktraṃ triśirasastadā |
kalaviṅkā viniṣpetustenāsya bharatarṣabha || 38 ||
[Analyze grammar]

tatasteṣu nikṛtteṣu vijvaro maghavānabhūt |
jagāma tridivaṃ hṛṣṭastakṣāpi svagṛhānyayau || 39 ||
[Analyze grammar]

tvaṣṭā prajāpatiḥ śrutvā śakreṇātha hataṃ sutam |
krodhasaṃraktanayana idaṃ vacanamabravīt || 40 ||
[Analyze grammar]

tapyamānaṃ tapo nityaṃ kṣāntaṃ dāntaṃ jitendriyam |
anāparādhinaṃ yasmātputraṃ hiṃsitavānmama || 41 ||
[Analyze grammar]

tasmācchakravadhārthāya vṛtramutpādayāmyaham |
lokāḥ paśyantu me vīryaṃ tapasaśca balaṃ mahat |
sa ca paśyatu devendro durātmā pāpacetanaḥ || 42 ||
[Analyze grammar]

upaspṛśya tataḥ kruddhastapasvī sumahāyaśāḥ |
agniṃ hutvā samutpādya ghoraṃ vṛtramuvāca ha |
indraśatro vivardhasva prabhāvāttapaso mama || 43 ||
[Analyze grammar]

so'vardhata divaṃ stabdhvā sūryavaiśvānaropamaḥ |
kiṃ karomīti covāca kālasūrya ivoditaḥ |
śakraṃ jahīti cāpyukto jagāma tridivaṃ tataḥ || 44 ||
[Analyze grammar]

tato yuddhaṃ samabhavadvṛtravāsavayostadā |
saṃkruddhayormahāghoraṃ prasaktaṃ kurusattama || 45 ||
[Analyze grammar]

tato jagrāha devendraṃ vṛtro vīraḥ śatakratum |
apāvṛtya sa jagrāsa vṛtraḥ krodhasamanvitaḥ || 46 ||
[Analyze grammar]

graste vṛtreṇa śakre tu saṃbhrāntāstridaśāstadā |
asṛjaṃste mahāsattvā jṛmbhikāṃ vṛtranāśinīm || 47 ||
[Analyze grammar]

vijṛmbhamāṇasya tato vṛtrasyāsyādapāvṛtāt |
svānyaṅgānyabhisaṃkṣipya niṣkrānto balasūdanaḥ |
tataḥ prabhṛti lokeṣu jṛmbhikā prāṇisaṃśritā || 48 ||
[Analyze grammar]

jahṛṣuśca surāḥ sarve dṛṣṭvā śakraṃ viniḥsṛtam |
tataḥ pravavṛte yuddhaṃ vṛtravāsavayoḥ punaḥ |
saṃrabdhayostadā ghoraṃ suciraṃ bharatarṣabha || 49 ||
[Analyze grammar]

yadā vyavardhata raṇe vṛtro balasamanvitaḥ |
tvaṣṭustapobalādvidvāṃstadā śakro nyavartata || 50 ||
[Analyze grammar]

nivṛtte tu tadā devā viṣādamagamanparam |
sametya śakreṇa ca te tvaṣṭustejovimohitāḥ |
amantrayanta te sarve munibhiḥ saha bhārata || 51 ||
[Analyze grammar]

kiṃ kāryamiti te rājanvicintya bhayamohitāḥ |
jagmuḥ sarve mahātmānaṃ manobhirviṣṇumavyayam |
upaviṣṭā mandarāgre sarve vṛtravadhepsavaḥ || 52 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 9

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: