Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
śalyaḥ śrutvā tu dūtānāṃ sainyena mahatā vṛtaḥ |
abhyayātpāṇḍavānrājansaha putrairmahārathaiḥ || 1 ||
[Analyze grammar]

tasya senāniveśo'bhūdadhyardhamiva yojanam |
tathā hi bahulāṃ senāṃ sa bibharti nararṣabhaḥ || 2 ||
[Analyze grammar]

vicitrakavacāḥ śūrā vicitradhvajakārmukāḥ |
vicitrābharaṇāḥ sarve vicitrarathavāhanāḥ || 3 ||
[Analyze grammar]

svadeśaveṣābharaṇā vīrāḥ śatasahasraśaḥ |
tasya senāpraṇetāro babhūvuḥ kṣatriyarṣabhāḥ || 4 ||
[Analyze grammar]

vyathayanniva bhūtāni kampayanniva medinīm |
śanairviśrāmayansenāṃ sa yayau yena pāṇḍavaḥ || 5 ||
[Analyze grammar]

tato duryodhanaḥ śrutvā mahāsenaṃ mahāratham |
upāyāntamabhidrutya svayamānarca bhārata || 6 ||
[Analyze grammar]

kārayāmāsa pūjārthaṃ tasya duryodhanaḥ sabhāḥ |
ramaṇīyeṣu deśeṣu ratnacitrāḥ svalaṃkṛtāḥ || 7 ||
[Analyze grammar]

sa tāḥ sabhāḥ samāsādya pūjyamāno yathāmaraḥ |
duryodhanasya sacivairdeśe deśe yathārhataḥ |
ājagāma sabhāmanyāṃ devāvasathavarcasam || 8 ||
[Analyze grammar]

sa tatra viṣayairyuktaḥ kalyāṇairatimānuṣaiḥ |
mene'bhyadhikamātmānamavamene puraṃdaram || 9 ||
[Analyze grammar]

papraccha sa tataḥ preṣyānprahṛṣṭaḥ kṣatriyarṣabhaḥ |
yudhiṣṭhirasya puruṣāḥ ke nu cakruḥ sabhā imāḥ |
ānīyantāṃ sabhākārāḥ pradeyārhā hi me matāḥ || 10 ||
[Analyze grammar]

gūḍho duryodhanastatra darśayāmāsa mātulam |
taṃ dṛṣṭvā madrarājastu jñātvā yatnaṃ ca tasya tam |
pariṣvajyābravītprīta iṣṭo'rtho gṛhyatāmiti || 11 ||
[Analyze grammar]

duryodhana uvāca |
satyavāgbhava kalyāṇa varo vai mama dīyatām |
sarvasenāpraṇetā me bhavānbhavitumarhati || 12 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
kṛtamityabravīcchalyaḥ kimanyatkriyatāmiti |
kṛtamityeva gāndhāriḥ pratyuvāca punaḥ punaḥ || 13 ||
[Analyze grammar]

sa tathā śalyamāmantrya punarāyātsvakaṃ puram |
śalyo jagāma kaunteyānākhyātuṃ karma tasya tat || 14 ||
[Analyze grammar]

upaplavyaṃ sa gatvā tu skandhāvāraṃ praviśya ca |
pāṇḍavānatha tānsarvāñśalyastatra dadarśa ha || 15 ||
[Analyze grammar]

sametya tu mahābāhuḥ śalyaḥ pāṇḍusutaistadā |
pādyamarghyaṃ ca gāṃ caiva pratyagṛhṇādyathāvidhi || 16 ||
[Analyze grammar]

tataḥ kuśalapūrvaṃ sa madrarājo'risūdanaḥ |
prītyā paramayā yuktaḥ samāśliṣya yudhiṣṭhiram || 17 ||
[Analyze grammar]

tathā bhīmārjunau hṛṣṭau svasrīyau ca yamāvubhau |
āsane copaviṣṭastu śalyaḥ pārthamuvāca ha || 18 ||
[Analyze grammar]

kuśalaṃ rājaśārdūla kaccitte kurunandana |
araṇyavāsāddiṣṭyāsi vimukto jayatāṃ vara || 19 ||
[Analyze grammar]

suduṣkaraṃ kṛtaṃ rājannirjane vasatā vane |
bhrātṛbhiḥ saha rājendra kṛṣṇayā cānayā saha || 20 ||
[Analyze grammar]

ajñātavāsaṃ ghoraṃ ca vasatā duṣkaraṃ kṛtam |
duḥkhameva kutaḥ saukhyaṃ rājyabhraṣṭasya bhārata || 21 ||
[Analyze grammar]

duḥkhasyaitasya mahato dhārtarāṣṭrakṛtasya vai |
avāpsyasi sukhaṃ rājanhatvā śatrūnparaṃtapa || 22 ||
[Analyze grammar]

viditaṃ te mahārāja lokatattvaṃ narādhipa |
tasmāllobhakṛtaṃ kiṃcittava tāta na vidyate || 23 ||
[Analyze grammar]

tato'syākathayadrājā duryodhanasamāgamam |
tacca śuśrūṣitaṃ sarvaṃ varadānaṃ ca bhārata || 24 ||
[Analyze grammar]

yudhiṣṭhira uvāca |
sukṛtaṃ te kṛtaṃ rājanprahṛṣṭenāntarātmanā |
duryodhanasya yadvīra tvayā vācā pratiśrutam |
ekaṃ tvicchāmi bhadraṃ te kriyamāṇaṃ mahīpate || 25 ||
[Analyze grammar]

bhavāniha mahārāja vāsudevasamo yudhi |
karṇārjunābhyāṃ saṃprāpte dvairathe rājasattama |
karṇasya bhavatā kāryaṃ sārathyaṃ nātra saṃśayaḥ || 26 ||
[Analyze grammar]

tatra pālyo'rjuno rājanyadi matpriyamicchasi |
tejovadhaśca te kāryaḥ sauterasmajjayāvahaḥ |
akartavyamapi hyetatkartumarhasi mātula || 27 ||
[Analyze grammar]

śalya uvāca |
śṛṇu pāṇḍava bhadraṃ te yadbravīṣi durātmanaḥ |
tejovadhanimittaṃ māṃ sūtaputrasya saṃyuge || 28 ||
[Analyze grammar]

ahaṃ tasya bhaviṣyāmi saṃgrāme sārathirdhruvam |
vāsudevena hi samaṃ nityaṃ māṃ sa hi manyate || 29 ||
[Analyze grammar]

tasyāhaṃ kuruśārdūla pratīpamahitaṃ vacaḥ |
dhruvaṃ saṃkathayiṣyāmi yoddhukāmasya saṃyuge || 30 ||
[Analyze grammar]

yathā sa hṛtadarpaśca hṛtatejāśca pāṇḍava |
bhaviṣyati sukhaṃ hantuṃ satyametadbravīmi te || 31 ||
[Analyze grammar]

evametatkariṣyāmi yathā tāta tvamāttha mām |
yaccānyadapi śakṣyāmi tatkariṣyāmi te priyam || 32 ||
[Analyze grammar]

yacca duḥkhaṃ tvayā prāptaṃ dyūte vai kṛṣṇayā saha |
paruṣāṇi ca vākyāni sūtaputrakṛtāni vai || 33 ||
[Analyze grammar]

jaṭāsurātparikleśaḥ kīcakācca mahādyute |
draupadyādhigataṃ sarvaṃ damayantyā yathāśubham || 34 ||
[Analyze grammar]

sarvaṃ duḥkhamidaṃ vīra sukhodarkaṃ bhaviṣyati |
nātra manyustvayā kāryo vidhirhi balavattaraḥ || 35 ||
[Analyze grammar]

duḥkhāni hi mahātmānaḥ prāpnuvanti yudhiṣṭhira |
devairapi hi duḥkhāni prāptāni jagatīpate || 36 ||
[Analyze grammar]

indreṇa śrūyate rājansabhāryeṇa mahātmanā |
anubhūtaṃ mahadduḥkhaṃ devarājena bhārata || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 8

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: