Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

indra uvāca |
sarvaṃ vyāptamidaṃ devā vṛtreṇa jagadavyayam |
na hyasya sadṛśaṃ kiṃcitpratighātāya yadbhavet || 1 ||
[Analyze grammar]

samartho hyabhavaṃ pūrvamasamartho'smi sāṃpratam |
kathaṃ kuryāṃ nu bhadraṃ vo duṣpradharṣaḥ sa me mataḥ || 2 ||
[Analyze grammar]

tejasvī ca mahātmā ca yuddhe cāmitavikramaḥ |
grasettribhuvanaṃ sarvaṃ sadevāsuramānuṣam || 3 ||
[Analyze grammar]

tasmādviniścayamimaṃ śṛṇudhvaṃ me divaukasaḥ |
viṣṇoḥ kṣayamupāgamya sametya ca mahātmanā |
tena saṃmantrya vetsyāmo vadhopāyaṃ durātmanaḥ || 4 ||
[Analyze grammar]

śalya uvāca |
evamukte maghavatā devāḥ sarṣigaṇāstadā |
śaraṇyaṃ śaraṇaṃ devaṃ jagmurviṣṇuṃ mahābalam || 5 ||
[Analyze grammar]

ūcuśca sarve deveśaṃ viṣṇuṃ vṛtrabhayārditāḥ |
tvayā lokāstrayaḥ krāntāstribhirvikramaṇaiḥ prabho || 6 ||
[Analyze grammar]

amṛtaṃ cāhṛtaṃ viṣṇo daityāśca nihatā raṇe |
baliṃ baddhvā mahādaityaṃ śakro devādhipaḥ kṛtaḥ || 7 ||
[Analyze grammar]

tvaṃ prabhuḥ sarvalokānāṃ tvayā sarvamidaṃ tatam |
tvaṃ hi deva mahādevaḥ sarvalokanamaskṛtaḥ || 8 ||
[Analyze grammar]

gatirbhava tvaṃ devānāṃ sendrāṇāmamarottama |
jagadvyāptamidaṃ sarvaṃ vṛtreṇāsurasūdana || 9 ||
[Analyze grammar]

viṣṇuruvāca |
avaśyaṃ karaṇīyaṃ me bhavatāṃ hitamuttamam |
tasmādupāyaṃ vakṣyāmi yathāsau na bhaviṣyati || 10 ||
[Analyze grammar]

gacchadhvaṃ sarṣigandharvā yatrāsau viśvarūpadhṛk |
sāma tasya prayuñjadhvaṃ tata enaṃ vijeṣyatha || 11 ||
[Analyze grammar]

bhaviṣyati gatirdevāḥ śakrasya mama tejasā |
adṛśyaśca pravekṣyāmi vajramasyāyudhottamam || 12 ||
[Analyze grammar]

gacchadhvamṛṣibhiḥ sārdhaṃ gandharvaiśca surottamāḥ |
vṛtrasya saha śakreṇa saṃdhiṃ kuruta māciram || 13 ||
[Analyze grammar]

śalya uvāca |
evamuktāstu devena ṛṣayastridaśāstathā |
yayuḥ sametya sahitāḥ śakraṃ kṛtvā puraḥsaram || 14 ||
[Analyze grammar]

samīpametya ca tadā sarva eva mahaujasaḥ |
taṃ tejasā prajvalitaṃ pratapantaṃ diśo daśa || 15 ||
[Analyze grammar]

grasantamiva lokāṃstrīnsūryācandramasau yathā |
dadṛśustatra te vṛtraṃ śakreṇa saha devatāḥ || 16 ||
[Analyze grammar]

ṛṣayo'tha tato'bhyetya vṛtramūcuḥ priyaṃ vacaḥ |
vyāptaṃ jagadidaṃ sarvaṃ tejasā tava durjaya || 17 ||
[Analyze grammar]

na ca śaknoṣi nirjetuṃ vāsavaṃ bhūrivikramam |
yudhyatoścāpi vāṃ kālo vyatītaḥ sumahāniha || 18 ||
[Analyze grammar]

pīḍyante ca prajāḥ sarvāḥ sadevāsuramānavāḥ |
sakhyaṃ bhavatu te vṛtra śakreṇa saha nityadā |
avāpsyasi sukhaṃ tvaṃ ca śakralokāṃśca śāśvatān || 19 ||
[Analyze grammar]

ṛṣivākyaṃ niśamyātha sa vṛtraḥ sumahābalaḥ |
uvāca tāṃstadā sarvānpraṇamya śirasāsuraḥ || 20 ||
[Analyze grammar]

sarve yūyaṃ mahābhāgā gandharvāścaiva sarvaśaḥ |
yadbrūta tacchrutaṃ sarvaṃ mamāpi śṛṇutānaghāḥ || 21 ||
[Analyze grammar]

saṃdhiḥ kathaṃ vai bhavitā mama śakrasya cobhayoḥ |
tejasorhi dvayordevāḥ sakhyaṃ vai bhavitā katham || 22 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
sakṛtsatāṃ saṃgataṃ lipsitavyaṃ tataḥ paraṃ bhavitā bhavyameva |
nātikrametsatpuruṣeṇa saṃgataṃ tasmātsatāṃ saṃgataṃ lipsitavyam || 23 ||
[Analyze grammar]

dṛḍhaṃ satāṃ saṃgataṃ cāpi nityaṃ brūyāccārthaṃ hyarthakṛcchreṣu dhīraḥ |
mahārthavatsatpuruṣeṇa saṃgataṃ tasmātsantaṃ na jighāṃseta dhīraḥ || 24 ||
[Analyze grammar]

indraḥ satāṃ saṃmataśca nivāsaśca mahātmanām |
satyavādī hyadīnaśca dharmavitsuviniścitaḥ || 25 ||
[Analyze grammar]

tena te saha śakreṇa saṃdhirbhavatu śāśvataḥ |
evaṃ viśvāsamāgaccha mā te bhūdbuddhiranyathā || 26 ||
[Analyze grammar]

śalya uvāca |
maharṣivacanaṃ śrutvā tānuvāca mahādyutiḥ |
avaśyaṃ bhagavanto me mānanīyāstapasvinaḥ || 27 ||
[Analyze grammar]

bravīmi yadahaṃ devāstatsarvaṃ kriyatāmiha |
tataḥ sarvaṃ kariṣyāmi yadūcurmāṃ dvijarṣabhāḥ || 28 ||
[Analyze grammar]

na śuṣkeṇa na cārdreṇa nāśmanā na ca dāruṇā |
na śastreṇa na vajreṇa na divā na tathā niśi || 29 ||
[Analyze grammar]

vadhyo bhaveyaṃ viprendrāḥ śakrasya saha daivataiḥ |
evaṃ me rocate saṃdhiḥ śakreṇa saha nityadā || 30 ||
[Analyze grammar]

bāḍhamityeva ṛṣayastamūcurbharatarṣabha |
evaṃ kṛte tu saṃdhāne vṛtraḥ pramudito'bhavat || 31 ||
[Analyze grammar]

yattaḥ sadābhavaccāpi śakro'marṣasamanvitaḥ |
vṛtrasya vadhasaṃyuktānupāyānanucintayan |
randhrānveṣī samudvignaḥ sadābhūdbalavṛtrahā || 32 ||
[Analyze grammar]

sa kadācitsamudrānte tamapaśyanmahāsuram |
saṃdhyākāla upāvṛtte muhūrte ramyadāruṇe || 33 ||
[Analyze grammar]

tataḥ saṃcintya bhagavānvaradānaṃ mahātmanaḥ |
saṃdhyeyaṃ vartate raudrā na rātrirdivasaṃ na ca |
vṛtraścāvaśyavadhyo'yaṃ mama sarvaharo ripuḥ || 34 ||
[Analyze grammar]

yadi vṛtraṃ na hanmyadya vañcayitvā mahāsuram |
mahābalaṃ mahākāyaṃ na me śreyo bhaviṣyati || 35 ||
[Analyze grammar]

evaṃ saṃcintayanneva śakro viṣṇumanusmaran |
atha phenaṃ tadāpaśyatsamudre parvatopamam || 36 ||
[Analyze grammar]

nāyaṃ śuṣko na cārdro'yaṃ na ca śastramidaṃ tathā |
enaṃ kṣepsyāmi vṛtrasya kṣaṇādeva naśiṣyati || 37 ||
[Analyze grammar]

savajramatha phenaṃ taṃ kṣipraṃ vṛtre nisṛṣṭavān |
praviśya phenaṃ taṃ viṣṇuratha vṛtraṃ vyanāśayat || 38 ||
[Analyze grammar]

nihate tu tato vṛtre diśo vitimirābhavan |
pravavau ca śivo vāyuḥ prajāśca jahṛṣustadā || 39 ||
[Analyze grammar]

tato devāḥ sagandharvā yakṣarākṣasapannagāḥ |
ṛṣayaśca mahendraṃ tamastuvanvividhaiḥ stavaiḥ || 40 ||
[Analyze grammar]

namaskṛtaḥ sarvabhūtaiḥ sarvabhūtāni sāntvayan |
hataśatruḥ prahṛṣṭātmā vāsavaḥ saha daivataiḥ |
viṣṇuṃ tribhuvanaśreṣṭhaṃ pūjayāmāsa dharmavit || 41 ||
[Analyze grammar]

tato hate mahāvīrye vṛtre devabhayaṃkare |
anṛtenābhibhūto'bhūcchakraḥ paramadurmanāḥ |
traiśīrṣayābhibhūtaśca sa pūrvaṃ brahmahatyayā || 42 ||
[Analyze grammar]

so'ntamāśritya lokānāṃ naṣṭasaṃjño vicetanaḥ |
na prājñāyata devendrastvabhibhūtaḥ svakalmaṣaiḥ |
praticchanno vasatyapsu ceṣṭamāna ivoragaḥ || 43 ||
[Analyze grammar]

tataḥ pranaṣṭe devendre brahmahatyābhayārdite |
bhūmiḥ pradhvastasaṃkāśā nirvṛkṣā śuṣkakānanā |
vicchinnasrotaso nadyaḥ sarāṃsyanudakāni ca || 44 ||
[Analyze grammar]

saṃkṣobhaścāpi sattvānāmanāvṛṣṭikṛto'bhavat |
devāścāpi bhṛśaṃ trastāstathā sarve maharṣayaḥ || 45 ||
[Analyze grammar]

arājakaṃ jagatsarvamabhibhūtamupadravaiḥ |
tato bhītābhavandevāḥ ko no rājā bhavediti || 46 ||
[Analyze grammar]

divi devarṣayaścāpi devarājavinākṛtāḥ |
na ca sma kaściddevānāṃ rājyāya kurute manaḥ || 47 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 10

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: