Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
tamasābhiplute loke rajasā caiva bhārata |
vyatiṣṭhanvai muhūrtaṃ tu vyūḍhānīkāḥ prahāriṇaḥ || 1 ||
[Analyze grammar]

tato'ndhakāraṃ praṇudannudatiṣṭhata candramāḥ |
kurvāṇo vimalāṃ rātriṃ nandayankṣatriyānyudhi || 2 ||
[Analyze grammar]

tataḥ prakāśamāsādya punaryuddhamavartata |
ghorarūpaṃ tataste sma nāvekṣanta parasparam || 3 ||
[Analyze grammar]

tataḥ suśarmā traigartaḥ saha bhrātrā yavīyasā |
abhyadravanmatsyarājaṃ rathavrātena sarvaśaḥ || 4 ||
[Analyze grammar]

tato rathābhyāṃ praskandya bhrātarau kṣatriyarṣabhau |
gadāpāṇī susaṃrabdhau samabhyadravatāṃ hayān || 5 ||
[Analyze grammar]

tathaiva teṣāṃ tu balāni tāni kruddhānyathānyonyamabhidravanti |
gadāsikhaḍgaiśca paraśvadhaiśca prāsaiśca tīkṣṇāgrasupītadhāraiḥ || 6 ||
[Analyze grammar]

balaṃ tu matsyasya balena rājā sarvaṃ trigartādhipatiḥ suśarmā |
pramathya jitvā ca prasahya matsyaṃ virāṭamojasvinamabhyadhāvat || 7 ||
[Analyze grammar]

tau nihatya pṛthagdhuryāvubhau ca pārṣṇisārathī |
virathaṃ matsyarājānaṃ jīvagrāhamagṛhṇatām || 8 ||
[Analyze grammar]

tamunmathya suśarmā tu rudatīṃ vadhukāmiva |
syandanaṃ svaṃ samāropya prayayau śīghravāhanaḥ || 9 ||
[Analyze grammar]

tasmingṛhīte virathe virāṭe balavattare |
prādravanta bhayānmatsyāstrigartairarditā bhṛśam || 10 ||
[Analyze grammar]

teṣu saṃtrāsyamāneṣu kuntīputro yudhiṣṭhiraḥ |
abhyabhāṣanmahābāhuṃ bhīmasenamariṃdamam || 11 ||
[Analyze grammar]

matsyarājaḥ parāmṛṣṭastrigartena suśarmaṇā |
taṃ mokṣaya mahābāho na gaccheddviṣatāṃ vaśam || 12 ||
[Analyze grammar]

uṣitāḥ smaḥ sukhaṃ sarve sarvakāmaiḥ supūjitāḥ |
bhīmasena tvayā kāryā tasya vāsasya niṣkṛtiḥ || 13 ||
[Analyze grammar]

bhīmasena uvāca |
ahamenaṃ paritrāsye śāsanāttava pārthiva |
paśya me sumahatkarma yudhyataḥ saha śatrubhiḥ || 14 ||
[Analyze grammar]

svabāhubalamāśritya tiṣṭha tvaṃ bhrātṛbhiḥ saha |
ekāntamāśrito rājanpaśya me'dya parākramam || 15 ||
[Analyze grammar]

suskandho'yaṃ mahāvṛkṣo gadārūpa iva sthitaḥ |
enameva samārujya drāvayiṣyāmi śātravān || 16 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
taṃ mattamiva mātaṅgaṃ vīkṣamāṇaṃ vanaspatim |
abravīdbhrātaraṃ vīraṃ dharmarājo yudhiṣṭhiraḥ || 17 ||
[Analyze grammar]

mā bhīma sāhasaṃ kārṣīstiṣṭhatveṣa vanaspatiḥ |
mā tvā vṛkṣeṇa karmāṇi kurvāṇamatimānuṣam |
janāḥ samavabudhyeranbhīmo'yamiti bhārata || 18 ||
[Analyze grammar]

anyadevāyudhaṃ kiṃcitpratipadyasva mānuṣam |
cāpaṃ vā yadi vā śaktiṃ nistriṃśaṃ vā paraśvadham || 19 ||
[Analyze grammar]

yadeva mānuṣaṃ bhīma bhavedanyairalakṣitam |
tadevāyudhamādāya mokṣayāśu mahīpatim || 20 ||
[Analyze grammar]

yamau ca cakrarakṣau te bhavitārau mahābalau |
vyūhataḥ samare tāta matsyarājaṃ parīpsataḥ || 21 ||
[Analyze grammar]

tataḥ samastāste sarve turagānabhyacodayan |
divyamastraṃ vikurvāṇāstrigartānpratyamarṣaṇāḥ || 22 ||
[Analyze grammar]

tānnivṛttarathāndṛṣṭvā pāṇḍavānsā mahācamūḥ |
vairāṭī paramakruddhā yuyudhe paramādbhutam || 23 ||
[Analyze grammar]

sahasraṃ nyavadhīttatra kuntīputro yudhiṣṭhiraḥ |
bhīmaḥ saptaśatānyodhānparalokamadarśayat |
nakulaścāpi saptaiva śatāni prāhiṇoccharaiḥ || 24 ||
[Analyze grammar]

śatāni trīṇi śūrāṇāṃ sahadevaḥ pratāpavān |
yudhiṣṭhirasamādiṣṭo nijaghne puruṣarṣabhaḥ |
bhittvā tāṃ mahatīṃ senāṃ trigartānāṃ nararṣabha || 25 ||
[Analyze grammar]

tato yudhiṣṭhiro rājā tvaramāṇo mahārathaḥ |
abhidrutya suśarmāṇaṃ śarairabhyatudadbhṛśam || 26 ||
[Analyze grammar]

suśarmāpi susaṃkruddhastvaramāṇo yudhiṣṭhiram |
avidhyannavabhirbāṇaiścaturbhiścaturo hayān || 27 ||
[Analyze grammar]

tato rājannāśukārī kuntīputro vṛkodaraḥ |
samāsādya suśarmāṇamaśvānasya vyapothayat || 28 ||
[Analyze grammar]

pṛṣṭhagopau ca tasyātha hatvā paramasāyakaiḥ |
athāsya sārathiṃ kruddho rathopasthādapāharat || 29 ||
[Analyze grammar]

cakrarakṣaśca śūraśca śoṇāśvo nāma viśrutaḥ |
sa bhayāddvairathaṃ dṛṣṭvā traigartaṃ prājahattadā || 30 ||
[Analyze grammar]

tato virāṭaḥ praskandya rathādatha suśarmaṇaḥ |
gadāmasya parāmṛśya tamevājaghnivānbalī |
sa cacāra gadāpāṇirvṛddho'pi taruṇo yathā || 31 ||
[Analyze grammar]

bhīmastu bhīmasaṃkāśo rathātpraskandya kuṇḍalī |
trigartarājamādatta siṃhaḥ kṣudramṛgaṃ yathā || 32 ||
[Analyze grammar]

tasmingṛhīte virathe trigartānāṃ mahārathe |
abhajyata balaṃ sarvaṃ traigartaṃ tadbhayāturam || 33 ||
[Analyze grammar]

nivartya gāstataḥ sarvāḥ pāṇḍuputrā mahābalāḥ |
avajitya suśarmāṇaṃ dhanaṃ cādāya sarvaśaḥ || 34 ||
[Analyze grammar]

svabāhubalasaṃpannā hrīniṣedhā yatavratāḥ |
saṃgrāmaśiraso madhye tāṃ rātriṃ sukhino'vasan || 35 ||
[Analyze grammar]

tato virāṭaḥ kaunteyānatimānuṣavikramān |
arcayāmāsa vittena mānena ca mahārathān || 36 ||
[Analyze grammar]

virāṭa uvāca |
yathaiva mama ratnāni yuṣmākaṃ tāni vai tathā |
kāryaṃ kuruta taiḥ sarve yathākāmaṃ yathāsukham || 37 ||
[Analyze grammar]

dadānyalaṃkṛtāḥ kanyā vasūni vividhāni ca |
manasaścāpyabhipretaṃ yadvaḥ śatrunibarhaṇāḥ || 38 ||
[Analyze grammar]

yuṣmākaṃ vikramādadya mukto'haṃ svastimāniha |
tasmādbhavanto matsyānāmīśvarāḥ sarva eva hi || 39 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
tathābhivādinaṃ matsyaṃ kauraveyāḥ pṛthakpṛthak |
ūcuḥ prāñjalayaḥ sarve yudhiṣṭhirapurogamāḥ || 40 ||
[Analyze grammar]

pratinandāma te vākyaṃ sarvaṃ caiva viśāṃ pate |
etenaiva pratītāḥ smo yattvaṃ mukto'dya śatrubhiḥ || 41 ||
[Analyze grammar]

athābravītprītamanā matsyarājo yudhiṣṭhiram |
punareva mahābāhurvirāṭo rājasattamaḥ |
ehi tvāmabhiṣekṣyāmi matsyarājo'stu no bhavān || 42 ||
[Analyze grammar]

manasaścāpyabhipretaṃ yatte śatrunibarhaṇa |
tatte'haṃ saṃpradāsyāmi sarvamarhati no bhavān || 43 ||
[Analyze grammar]

ratnāni gāḥ suvarṇaṃ ca maṇimuktamathāpi vā |
vaiyāghrapadya viprendra sarvathaiva namo'stu te || 44 ||
[Analyze grammar]

tvatkṛte hyadya paśyāmi rājyamātmānameva ca |
yataśca jātaḥ saṃrambhaḥ sa ca śatrurvaśaṃ gataḥ || 45 ||
[Analyze grammar]

tato yudhiṣṭhiro matsyaṃ punarevābhyabhāṣata |
pratinandāmi te vākyaṃ manojñaṃ matsya bhāṣase || 46 ||
[Analyze grammar]

ānṛśaṃsyaparo nityaṃ susukhaḥ satataṃ bhava |
gacchantu dūtāstvaritaṃ nagaraṃ tava pārthiva |
suhṛdāṃ priyamākhyātuṃ ghoṣayantu ca te jayam || 47 ||
[Analyze grammar]

tatastadvacanānmatsyo dūtānrājā samādiśat |
ācakṣadhvaṃ puraṃ gatvā saṃgrāme vijayaṃ mama || 48 ||
[Analyze grammar]

kumārāḥ samalaṃkṛtya paryāgacchantu me purāt |
vāditrāṇi ca sarvāṇi gaṇikāśca svalaṃkṛtāḥ || 49 ||
[Analyze grammar]

te gatvā kevalāṃ rātrimatha sūryodayaṃ prati |
virāṭasya purābhyāśe dūtā jayamaghoṣayan || 50 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 32

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: