Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

vaiśaṃpāyana uvāca |
niryāya nagarācchūrā vyūḍhānīkāḥ prahāriṇaḥ |
trigartānaspṛśanmatsyāḥ sūrye pariṇate sati || 1 ||
[Analyze grammar]

te trigartāśca matsyāśca saṃrabdhā yuddhadurmadāḥ |
anyonyamabhigarjanto goṣu gṛddhā mahābalāḥ || 2 ||
[Analyze grammar]

bhīmāśca mattamātaṅgāstomarāṅkuśacoditāḥ |
grāmaṇīyaiḥ samārūḍhāḥ kuśalairhastisādibhiḥ || 3 ||
[Analyze grammar]

teṣāṃ samāgamo ghorastumulo lomaharṣaṇaḥ |
devāsurasamo rājannāsītsūrye vilambati || 4 ||
[Analyze grammar]

udatiṣṭhadrajo bhaumaṃ na prajñāyata kiṃcana |
pakṣiṇaścāpatanbhūmau sainyena rajasāvṛtāḥ || 5 ||
[Analyze grammar]

iṣubhirvyatisaṃyadbhirādityo'ntaradhīyata |
khadyotairiva saṃyuktamantarikṣaṃ vyarājata || 6 ||
[Analyze grammar]

rukmapṛṣṭhāni cāpāni vyatiṣaktāni dhanvinām |
patatāṃ lokavīrāṇāṃ savyadakṣiṇamasyatām || 7 ||
[Analyze grammar]

rathā rathaiḥ samājagmuḥ pādātaiśca padātayaḥ |
sādibhiḥ sādinaścaiva gajaiścāpi mahāgajāḥ || 8 ||
[Analyze grammar]

asibhiḥ paṭṭiśaiḥ prāsaiḥ śaktibhistomarairapi |
saṃrabdhāḥ samare rājannijaghnuritaretaram || 9 ||
[Analyze grammar]

nighnantaḥ samare'nyonyaṃ śūrāḥ parighabāhavaḥ |
na śekurabhisaṃrabdhāḥ śūrānkartuṃ parāṅmukhān || 10 ||
[Analyze grammar]

kḷptottaroṣṭhaṃ sunasaṃ kḷptakeśamalaṃkṛtam |
adṛśyata śiraśchinnaṃ rajodhvastaṃ sakuṇḍalam || 11 ||
[Analyze grammar]

adṛśyaṃstatra gātrāṇi śaraiśchinnāni bhāgaśaḥ |
śālaskandhanikāśāni kṣatriyāṇāṃ mahāmṛdhe || 12 ||
[Analyze grammar]

nāgabhoganikāśaiśca bāhubhiścandanokṣitaiḥ |
ākīrṇā vasudhā tatra śirobhiśca sakuṇḍalaiḥ || 13 ||
[Analyze grammar]

upaśāmyadrajo bhaumaṃ rudhireṇa prasarpatā |
kaśmalaṃ prāviśadghoraṃ nirmaryādamavartata || 14 ||
[Analyze grammar]

śatānīkaḥ śataṃ hatvā viśālākṣaścatuḥśatam |
praviṣṭau mahatīṃ senāṃ trigartānāṃ mahārathau |
ārcchetāṃ bahusaṃrabdhau keśākeśi nakhānakhi || 15 ||
[Analyze grammar]

lakṣayitvā trigartānāṃ tau praviṣṭau rathavrajam |
jagmatuḥ sūryadattaśca madirāśvaśca pṛṣṭhataḥ || 16 ||
[Analyze grammar]

virāṭastatra saṃgrāme hatvā pañcaśatānrathān |
hayānāṃ ca śatānyatra hatvā pañca mahārathān || 17 ||
[Analyze grammar]

caransa vividhānmārgānratheṣu rathayūthapaḥ |
trigartānāṃ suśarmāṇamārcchadrukmarathaṃ raṇe || 18 ||
[Analyze grammar]

tau vyāvaharatāṃ tatra mahātmānau mahābalau |
anyonyamabhigarjantau goṣṭhe govṛṣabhāviva || 19 ||
[Analyze grammar]

tato rathābhyāṃ rathinau vyatiyāya samantataḥ |
śarānvyasṛjatāṃ śīghraṃ toyadhārā ghanāviva || 20 ||
[Analyze grammar]

anyonyaṃ cātisaṃrabdhau viceraturamarṣaṇau |
kṛtāstrau niśitairbāṇairasiśaktigadābhṛtau || 21 ||
[Analyze grammar]

tato rājā suśarmāṇaṃ vivyādha daśabhiḥ śaraiḥ |
pañcabhiḥ pañcabhiścāsya vivyādha caturo hayān || 22 ||
[Analyze grammar]

tathaiva matsyarājānaṃ suśarmā yuddhadurmadaḥ |
pañcāśatā śitairbāṇairvivyādha paramāstravit || 23 ||
[Analyze grammar]

tataḥ sainyaṃ samāvṛtya matsyarājasuśarmaṇoḥ |
nābhyajānaṃstadānyonyaṃ pradoṣe rajasāvṛte || 24 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 31

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: