Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
etasminneva kāle tu dyumatseno mahāvane |
labdhacakṣuḥ prasannātmā dṛṣṭyā sarvaṃ dadarśa ha || 1 ||
[Analyze grammar]

sa sarvānāśramāngatvā śaibyayā saha bhāryayā |
putrahetoḥ parāmārtiṃ jagāma manujarṣabha || 2 ||
[Analyze grammar]

tāvāśramānnadīścaiva vanāni ca sarāṃsi ca |
tāṃstāndeśānvicinvantau dampatī parijagmatuḥ || 3 ||
[Analyze grammar]

śrutvā śabdaṃ tu yatkiṃcidunmukhau sutaśaṅkayā |
sāvitrīsahito'bhyeti satyavānityadhāvatām || 4 ||
[Analyze grammar]

bhinnaiśca paruṣaiḥ pādaiḥ savraṇaiḥ śoṇitokṣitaiḥ |
kuśakaṇṭakaviddhāṅgāvunmattāviva dhāvataḥ || 5 ||
[Analyze grammar]

tato'bhisṛtya tairvipraiḥ sarvairāśramavāsibhiḥ |
parivārya samāśvāsya samānītau svamāśramam || 6 ||
[Analyze grammar]

tatra bhāryāsahāyaḥ sa vṛto vṛddhaistapodhanaiḥ |
āśvāsito vicitrārthaiḥ pūrvarājñāṃ kathāśrayaiḥ || 7 ||
[Analyze grammar]

tatastau punarāśvastau vṛddhau putradidṛkṣayā |
bālye vṛttāni putrasya smarantau bhṛśaduḥkhitau || 8 ||
[Analyze grammar]

punaruktvā ca karuṇāṃ vācaṃ tau śokakarśitau |
hā putra hā sādhvi vadhūḥ kvāsi kvāsītyarodatām || 9 ||
[Analyze grammar]

suvarcā uvāca |
yathāsya bhāryā sāvitrī tapasā ca damena ca |
ācāreṇa ca saṃyuktā tathā jīvati satyavān || 10 ||
[Analyze grammar]

gautama uvāca |
vedāḥ sāṅgā mayādhītāstapo me saṃcitaṃ mahat |
kaumāraṃ brahmacaryaṃ me guravo'gniśca toṣitāḥ || 11 ||
[Analyze grammar]

samāhitena cīrṇāni sarvāṇyeva vratāni me |
vāyubhakṣopavāsaśca kuśalāni ca yāni me || 12 ||
[Analyze grammar]

anena tapasā vedmi sarvaṃ paricikīrṣitam |
satyametannibodha tvaṃ dhriyate satyavāniti || 13 ||
[Analyze grammar]

śiṣya uvāca |
upādhyāyasya me vaktrādyathā vākyaṃ viniḥsṛtam |
naitajjātu bhavenmithyā tathā jīvati satyavān || 14 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
yathāsya bhāryā sāvitrī sarvaireva sulakṣaṇaiḥ |
avaidhavyakarairyuktā tathā jīvati satyavān || 15 ||
[Analyze grammar]

bhāradvāja uvāca |
yathāsya bhāryā sāvitrī tapasā ca damena ca |
ācāreṇa ca saṃyuktā tathā jīvati satyavān || 16 ||
[Analyze grammar]

dālbhya uvāca |
yathā dṛṣṭiḥ pravṛttā te sāvitryāśca yathā vratam |
gatāhāramakṛtvā ca tathā jīvati satyavān || 17 ||
[Analyze grammar]

māṇḍavya uvāca |
yathā vadanti śāntāyāṃ diśi vai mṛgapakṣiṇaḥ |
pārthivī ca pravṛttiste tathā jīvati satyavān || 18 ||
[Analyze grammar]

dhaumya uvāca |
sarvairguṇairupetaste yathā putro janapriyaḥ |
dīrghāyurlakṣaṇopetastathā jīvati satyavān || 19 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
evamāśvāsitastaistu satyavāgbhistapasvibhiḥ |
tāṃstānvigaṇayannarthānavasthita ivābhavat || 20 ||
[Analyze grammar]

tato muhūrtātsāvitrī bhartrā satyavatā saha |
ājagāmāśramaṃ rātrau prahṛṣṭā praviveśa ha || 21 ||
[Analyze grammar]

brāhmaṇā ūcuḥ |
putreṇa saṃgataṃ tvādya cakṣuṣmantaṃ nirīkṣya ca |
sarve vayaṃ vai pṛcchāmo vṛddhiṃ te pṛthivīpate || 22 ||
[Analyze grammar]

samāgamena putrasya sāvitryā darśanena ca |
cakṣuṣaścātmano lābhāttribhirdiṣṭyā vivardhase || 23 ||
[Analyze grammar]

sarvairasmābhiruktaṃ yattathā tannātra saṃśayaḥ |
bhūyo bhūyaśca vṛddhiste kṣiprameva bhaviṣyati || 24 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tato'gniṃ tatra saṃjvālya dvijāste sarva eva hi |
upāsāṃ cakrire pārtha dyumatsenaṃ mahīpatim || 25 ||
[Analyze grammar]

śaibyā ca satyavāṃścaiva sāvitrī caikataḥ sthitāḥ |
sarvaistairabhyanujñātā viśokāḥ samupāviśan || 26 ||
[Analyze grammar]

tato rājñā sahāsīnāḥ sarve te vanavāsinaḥ |
jātakautūhalāḥ pārtha papracchurnṛpateḥ sutam || 27 ||
[Analyze grammar]

prāgeva nāgataṃ kasmātsabhāryeṇa tvayā vibho |
virātre cāgataṃ kasmātko'nubandhaśca te'bhavat || 28 ||
[Analyze grammar]

saṃtāpitaḥ pitā mātā vayaṃ caiva nṛpātmaja |
nākasmāditi jānīmastatsarvaṃ vaktumarhasi || 29 ||
[Analyze grammar]

satyavānuvāca |
pitrāhamabhyanujñātaḥ sāvitrīsahito gataḥ |
atha me'bhūcchiroduḥkhaṃ vane kāṣṭhāni bhindataḥ || 30 ||
[Analyze grammar]

suptaścāhaṃ vedanayā ciramityupalakṣaye |
tāvatkālaṃ ca na mayā suptapūrvaṃ kadācana || 31 ||
[Analyze grammar]

sarveṣāmeva bhavatāṃ saṃtāpo mā bhavediti |
ato virātrāgamanaṃ nānyadastīha kāraṇam || 32 ||
[Analyze grammar]

gautama uvāca |
akasmāccakṣuṣaḥ prāptirdyumatsenasya te pituḥ |
nāsya tvaṃ kāraṇaṃ vettha sāvitrī vaktumarhati || 33 ||
[Analyze grammar]

śrotumicchāmi sāvitri tvaṃ hi vettha parāvaram |
tvāṃ hi jānāmi sāvitri sāvitrīmiva tejasā || 34 ||
[Analyze grammar]

tvamatra hetuṃ jānīṣe tasmātsatyaṃ nirucyatām |
rahasyaṃ yadi te nāsti kiṃcidatra vadasva naḥ || 35 ||
[Analyze grammar]

sāvitryuvāca |
evametadyathā vettha saṃkalpo nānyathā hi vaḥ |
na ca kiṃcidrahasyaṃ me śrūyatāṃ tathyamatra yat || 36 ||
[Analyze grammar]

mṛtyurme bharturākhyāto nāradena mahātmanā |
sa cādya divasaḥ prāptastato nainaṃ jahāmyaham || 37 ||
[Analyze grammar]

suptaṃ cainaṃ yamaḥ sākṣādupāgacchatsakiṃkaraḥ |
sa enamanayadbaddhvā diśaṃ pitṛniṣevitām || 38 ||
[Analyze grammar]

astauṣaṃ tamahaṃ devaṃ satyena vacasā vibhum |
pañca vai tena me dattā varāḥ śṛṇuta tānmama || 39 ||
[Analyze grammar]

cakṣuṣī ca svarājyaṃ ca dvau varau śvaśurasya me |
labdhaṃ pituḥ putraśataṃ putrāṇāmātmanaḥ śatam || 40 ||
[Analyze grammar]

caturvarṣaśatāyurme bhartā labdhaśca satyavān |
bharturhi jīvitārthaṃ tu mayā cīrṇaṃ sthiraṃ vratam || 41 ||
[Analyze grammar]

etatsatyaṃ mayākhyātaṃ kāraṇaṃ vistareṇa vaḥ |
yathā vṛttaṃ sukhodarkamidaṃ duḥkhaṃ mahanmama || 42 ||
[Analyze grammar]

ṛṣaya ūcuḥ |
nimajjamānaṃ vyasanairabhidrutaṃ kulaṃ narendrasya tamomaye hrade |
tvayā suśīle dhṛtadharmapuṇyayā samuddhṛtaṃ sādhvi punaḥ kulīnayā || 43 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tathā praśasya hyabhipūjya caiva te varastriyaṃ tāmṛṣayaḥ samāgatāḥ |
narendramāmantrya saputramañjasā śivena jagmurmuditāḥ svamālayam || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 282

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: