Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
tasyāṃ rātryāṃ vyatītāyāmudite sūryamaṇḍale |
kṛtapūrvāhṇikāḥ sarve sameyuste tapodhanāḥ || 1 ||
[Analyze grammar]

tadeva sarvaṃ sāvitryā mahābhāgyaṃ maharṣayaḥ |
dyumatsenāya nātṛpyankathayantaḥ punaḥ punaḥ || 2 ||
[Analyze grammar]

tataḥ prakṛtayaḥ sarvāḥ śālvebhyo'bhyāgatā nṛpa |
ācakhyurnihataṃ caiva svenāmātyena taṃ nṛpam || 3 ||
[Analyze grammar]

taṃ mantriṇā hataṃ śrutvā sasahāyaṃ sabāndhavam |
nyavedayanyathātattvaṃ vidrutaṃ ca dviṣadbalam || 4 ||
[Analyze grammar]

aikamatyaṃ ca sarvasya janasyātha nṛpaṃ prati |
sacakṣurvāpyacakṣurvā sa no rājā bhavatviti || 5 ||
[Analyze grammar]

anena niścayeneha vayaṃ prasthāpitā nṛpa |
prāptānīmāni yānāni caturaṅgaṃ ca te balam || 6 ||
[Analyze grammar]

prayāhi rājanbhadraṃ te ghuṣṭaste nagare jayaḥ |
adhyāssva cirarātrāya pitṛpaitāmahaṃ padam || 7 ||
[Analyze grammar]

cakṣuṣmantaṃ ca taṃ dṛṣṭvā rājānaṃ vapuṣānvitam |
mūrdhabhiḥ patitāḥ sarve vismayotphullalocanāḥ || 8 ||
[Analyze grammar]

tato'bhivādya tānvṛddhāndvijānāśramavāsinaḥ |
taiścābhipūjitaḥ sarvaiḥ prayayau nagaraṃ prati || 9 ||
[Analyze grammar]

śaibyā ca saha sāvitryā svāstīrṇena suvarcasā |
narayuktena yānena prayayau senayā vṛtā || 10 ||
[Analyze grammar]

tato'bhiṣiṣicuḥ prītyā dyumatsenaṃ purohitāḥ |
putraṃ cāsya mahātmānaṃ yauvarājye'bhyaṣecayan || 11 ||
[Analyze grammar]

tataḥ kālena mahatā sāvitryāḥ kīrtivardhanam |
tadvai putraśataṃ jajñe śūrāṇāmanivartinām || 12 ||
[Analyze grammar]

bhrātṝṇāṃ sodarāṇāṃ ca tathaivāsyābhavacchatam |
madrādhipasyāśvapatermālavyāṃ sumahābalam || 13 ||
[Analyze grammar]

evamātmā pitā mātā śvaśrūḥ śvaśura eva ca |
bhartuḥ kulaṃ ca sāvitryā sarvaṃ kṛcchrātsamuddhṛtam || 14 ||
[Analyze grammar]

tathaivaiṣāpi kalyāṇī draupadī śīlasaṃmatā |
tārayiṣyati vaḥ sarvānsāvitrīva kulāṅganā || 15 ||
[Analyze grammar]

vaiśaṃpāyana uvāca |
evaṃ sa pāṇḍavastena anunīto mahātmanā |
viśoko vijvaro rājankāmyake nyavasattadā || 16 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 283

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: