Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
atha bhāryāsahāyaḥ sa phalānyādāya vīryavān |
kaṭhinaṃ pūrayāmāsa tataḥ kāṣṭhānyapāṭayat || 1 ||
[Analyze grammar]

tasya pāṭayataḥ kāṣṭhaṃ svedo vai samajāyata |
vyāyāmena ca tenāsya jajñe śirasi vedanā || 2 ||
[Analyze grammar]

so'bhigamya priyāṃ bhāryāmuvāca śramapīḍitaḥ |
vyāyāmena mamānena jātā śirasi vedanā || 3 ||
[Analyze grammar]

aṅgāni caiva sāvitri hṛdayaṃ dūyatīva ca |
asvasthamiva cātmānaṃ lakṣaye mitabhāṣiṇi || 4 ||
[Analyze grammar]

śūlairiva śiro viddhamidaṃ saṃlakṣayāmyaham |
tatsvaptumicche kalyāṇi na sthātuṃ śaktirasti me || 5 ||
[Analyze grammar]

samāsādyātha sāvitrī bhartāramupagūhya ca |
utsaṅge'sya śiraḥ kṛtvā niṣasāda mahītale || 6 ||
[Analyze grammar]

tataḥ sā nāradavaco vimṛśantī tapasvinī |
taṃ muhūrtaṃ kṣaṇaṃ velāṃ divasaṃ ca yuyoja ha || 7 ||
[Analyze grammar]

muhūrtādiva cāpaśyatpuruṣaṃ pītavāsasam |
baddhamauliṃ vapuṣmantamādityasamatejasam || 8 ||
[Analyze grammar]

śyāmāvadātaṃ raktākṣaṃ pāśahastaṃ bhayāvaham |
sthitaṃ satyavataḥ pārśve nirīkṣantaṃ tameva ca || 9 ||
[Analyze grammar]

taṃ dṛṣṭvā sahasotthāya bharturnyasya śanaiḥ śiraḥ |
kṛtāñjaliruvācārtā hṛdayena pravepatā || 10 ||
[Analyze grammar]

daivataṃ tvābhijānāmi vapuretaddhyamānuṣam |
kāmayā brūhi me deva kastvaṃ kiṃ ca cikīrṣasi || 11 ||
[Analyze grammar]

yama uvāca |
pativratāsi sāvitri tathaiva ca taponvitā |
atastvāmabhibhāṣāmi viddhi māṃ tvaṃ śubhe yamam || 12 ||
[Analyze grammar]

ayaṃ te satyavānbhartā kṣīṇāyuḥ pārthivātmajaḥ |
neṣyāmyenamahaṃ baddhvā viddhyetanme cikīrṣitam || 13 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
ityuktvā pitṛrājastāṃ bhagavānsvaṃ cikīrṣitam |
yathāvatsarvamākhyātuṃ tatpriyārthaṃ pracakrame || 14 ||
[Analyze grammar]

ayaṃ hi dharmasaṃyukto rūpavānguṇasāgaraḥ |
nārho matpuruṣairnetumato'smi svayamāgataḥ || 15 ||
[Analyze grammar]

tataḥ satyavataḥ kāyātpāśabaddhaṃ vaśaṃ gatam |
aṅguṣṭhamātraṃ puruṣaṃ niścakarṣa yamo balāt || 16 ||
[Analyze grammar]

tataḥ samuddhṛtaprāṇaṃ gataśvāsaṃ hataprabham |
nirviceṣṭaṃ śarīraṃ tadbabhūvāpriyadarśanam || 17 ||
[Analyze grammar]

yamastu taṃ tathā baddhvā prayāto dakṣiṇāmukhaḥ |
sāvitrī cāpi duḥkhārtā yamamevānvagacchata |
niyamavratasaṃsiddhā mahābhāgā pativratā || 18 ||
[Analyze grammar]

yama uvāca |
nivarta gaccha sāvitri kuruṣvāsyaurdhvadehikam |
kṛtaṃ bhartustvayānṛṇyaṃ yāvadgamyaṃ gataṃ tvayā || 19 ||
[Analyze grammar]

sāvitryuvāca |
yatra me nīyate bhartā svayaṃ vā yatra gacchati |
mayāpi tatra gantavyameṣa dharmaḥ sanātanaḥ || 20 ||
[Analyze grammar]

tapasā guruvṛttyā ca bhartuḥ snehādvratena ca |
tava caiva prasādena na me pratihatā gatiḥ || 21 ||
[Analyze grammar]

prāhuḥ saptapadaṃ mitraṃ budhāstattvārthadarśinaḥ |
mitratāṃ ca puraskṛtya kiṃcidvakṣyāmi tacchṛṇu || 22 ||
[Analyze grammar]

nānātmavantastu vane caranti dharmaṃ ca vāsaṃ ca pariśramaṃ ca |
vijñānato dharmamudāharanti tasmātsanto dharmamāhuḥ pradhānam || 23 ||
[Analyze grammar]

ekasya dharmeṇa satāṃ matena sarve sma taṃ mārgamanuprapannāḥ |
mā vai dvitīyaṃ mā tṛtīyaṃ ca vāñche tasmātsanto dharmamāhuḥ pradhānam || 24 ||
[Analyze grammar]

yama uvāca |
nivarta tuṣṭo'smi tavānayā girā svarākṣaravyañjanahetuyuktayā |
varaṃ vṛṇīṣveha vināsya jīvitaṃ dadāni te sarvamanindite varam || 25 ||
[Analyze grammar]

sāvitryuvāca |
cyutaḥ svarājyādvanavāsamāśrito vinaṣṭacakṣuḥ śvaśuro mamāśrame |
sa labdhacakṣurbalavānbhavennṛpastava prasādājjvalanārkasaṃnibhaḥ || 26 ||
[Analyze grammar]

yama uvāca |
dadāni te sarvamanindite varaṃ yathā tvayoktaṃ bhavitā ca tattathā |
tavādhvanā glānimivopalakṣaye nivarta gacchasva na te śramo bhavet || 27 ||
[Analyze grammar]

sāvitryuvāca |
kutaḥ śramo bhartṛsamīpato hi me yato hi bhartā mama sā gatirdhruvā |
yataḥ patiṃ neṣyasi tatra me gatiḥ sureśa bhūyaśca vaco nibodha me || 28 ||
[Analyze grammar]

satāṃ sakṛtsaṃgatamīpsitaṃ paraṃ tataḥ paraṃ mitramiti pracakṣate |
na cāphalaṃ satpuruṣeṇa saṃgataṃ tataḥ satāṃ saṃnivasetsamāgame || 29 ||
[Analyze grammar]

yama uvāca |
manonukūlaṃ budhabuddhivardhanaṃ tvayāhamukto vacanaṃ hitāśrayam |
vinā punaḥ satyavato'sya jīvitaṃ varaṃ dvitīyaṃ varayasva bhāmini || 30 ||
[Analyze grammar]

sāvitryuvāca |
hṛtaṃ purā me śvaśurasya dhīmataḥ svameva rājyaṃ sa labheta pārthivaḥ |
jahyātsvadharmaṃ na ca me gururyathā dvitīyametaṃ varayāmi te varam || 31 ||
[Analyze grammar]

yama uvāca |
svameva rājyaṃ pratipatsyate'cirānna ca svadharmātparihāsyate nṛpaḥ |
kṛtena kāmena mayā nṛpātmaje nivarta gacchasva na te śramo bhavet || 32 ||
[Analyze grammar]

sāvitryuvāca |
prajāstvayemā niyamena saṃyatā niyamya caitā nayase na kāmayā |
ato yamatvaṃ tava deva viśrutaṃ nibodha cemāṃ giramīritāṃ mayā || 33 ||
[Analyze grammar]

adrohaḥ sarvabhūteṣu karmaṇā manasā girā |
anugrahaśca dānaṃ ca satāṃ dharmaḥ sanātanaḥ || 34 ||
[Analyze grammar]

evaṃprāyaśca loko'yaṃ manuṣyāḥ śaktipeśalāḥ |
santastvevāpyamitreṣu dayāṃ prāpteṣu kurvate || 35 ||
[Analyze grammar]

yama uvāca |
pipāsitasyeva yathā bhavetpayastathā tvayā vākyamidaṃ samīritam |
vinā punaḥ satyavato'sya jīvitaṃ varaṃ vṛṇīṣveha śubhe yadicchasi || 36 ||
[Analyze grammar]

sāvitryuvāca |
mamānapatyaḥ pṛthivīpatiḥ pitā bhavetpituḥ putraśataṃ mamaurasam |
kulasya saṃtānakaraṃ ca yadbhavettṛtīyametaṃ varayāmi te varam || 37 ||
[Analyze grammar]

yama uvāca |
kulasya saṃtānakaraṃ suvarcasaṃ śataṃ sutānāṃ piturastu te śubhe |
kṛtena kāmena narādhipātmaje nivarta dūraṃ hi pathastvamāgatā || 38 ||
[Analyze grammar]

sāvitryuvāca |
na dūrametanmama bhartṛsaṃnidhau mano hi me dūrataraṃ pradhāvati |
tathā vrajanneva giraṃ samudyatāṃ mayocyamānāṃ śṛṇu bhūya eva ca || 39 ||
[Analyze grammar]

vivasvatastvaṃ tanayaḥ pratāpavāṃstato hi vaivasvata ucyase budhaiḥ |
śamena dharmeṇa ca rañjitāḥ prajāstatastaveheśvara dharmarājatā || 40 ||
[Analyze grammar]

ātmanyapi na viśvāsastāvānbhavati satsu yaḥ |
tasmātsatsu viśeṣeṇa sarvaḥ praṇayamicchati || 41 ||
[Analyze grammar]

sauhṛdātsarvabhūtānāṃ viśvāso nāma jāyate |
tasmātsatsu viśeṣeṇa viśvāsaṃ kurute janaḥ || 42 ||
[Analyze grammar]

yama uvāca |
udāhṛtaṃ te vacanaṃ yadaṅgane śubhe na tādṛktvadṛte mayā śrutam |
anena tuṣṭo'smi vināsya jīvitaṃ varaṃ caturthaṃ varayasva gaccha ca || 43 ||
[Analyze grammar]

sāvitryuvāca |
mamātmajaṃ satyavatastathaurasaṃ bhavedubhābhyāmiha yatkulodvaham |
śataṃ sutānāṃ balavīryaśālināmidaṃ caturthaṃ varayāmi te varam || 44 ||
[Analyze grammar]

yama uvāca |
śataṃ sutānāṃ balavīryaśālināṃ bhaviṣyati prītikaraṃ tavābale |
pariśramaste na bhavennṛpātmaje nivarta dūraṃ hi pathastvamāgatā || 45 ||
[Analyze grammar]

sāvitryuvāca |
satāṃ sadā śāśvatī dharmavṛttiḥ santo na sīdanti na ca vyathanti |
satāṃ sadbhirnāphalaḥ saṃgamo'sti sadbhyo bhayaṃ nānuvartanti santaḥ || 46 ||
[Analyze grammar]

santo hi satyena nayanti sūryaṃ santo bhūmiṃ tapasā dhārayanti |
santo gatirbhūtabhavyasya rājansatāṃ madhye nāvasīdanti santaḥ || 47 ||
[Analyze grammar]

āryajuṣṭamidaṃ vṛttamiti vijñāya śāśvatam |
santaḥ parārthaṃ kurvāṇā nāvekṣante pratikriyām || 48 ||
[Analyze grammar]

na ca prasādaḥ satpuruṣeṣu mogho na cāpyartho naśyati nāpi mānaḥ |
yasmādetanniyataṃ satsu nityaṃ tasmātsanto rakṣitāro bhavanti || 49 ||
[Analyze grammar]

yama uvāca |
yathā yathā bhāṣasi dharmasaṃhitaṃ manonukūlaṃ supadaṃ mahārthavat |
tathā tathā me tvayi bhaktiruttamā varaṃ vṛṇīṣvāpratimaṃ yatavrate || 50 ||
[Analyze grammar]

sāvitryuvāca |
na te'pavargaḥ sukṛtādvinākṛtastathā yathānyeṣu vareṣu mānada |
varaṃ vṛṇe jīvatu satyavānayaṃ yathā mṛtā hyevamahaṃ vinā patim || 51 ||
[Analyze grammar]

na kāmaye bhartṛvinākṛtā sukhaṃ na kāmaye bhartṛvinākṛtā divam |
na kāmaye bhartṛvinākṛtā śriyaṃ na bhartṛhīnā vyavasāmi jīvitum || 52 ||
[Analyze grammar]

varātisargaḥ śataputratā mama tvayaiva datto hriyate ca me patiḥ |
varaṃ vṛṇe jīvatu satyavānayaṃ tavaiva satyaṃ vacanaṃ bhaviṣyati || 53 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
tathetyuktvā tu tānpāśānmuktvā vaivasvato yamaḥ |
dharmarājaḥ prahṛṣṭātmā sāvitrīmidamabravīt || 54 ||
[Analyze grammar]

eṣa bhadre mayā mukto bhartā te kulanandini |
arogastava neyaśca siddhārthaśca bhaviṣyati || 55 ||
[Analyze grammar]

caturvarṣaśataṃ cāyustvayā sārdhamavāpsyati |
iṣṭvā yajñaiśca dharmeṇa khyātiṃ loke gamiṣyati || 56 ||
[Analyze grammar]

tvayi putraśataṃ caiva satyavāñjanayiṣyati |
te cāpi sarve rājānaḥ kṣatriyāḥ putrapautriṇaḥ |
khyātāstvannāmadheyāśca bhaviṣyantīha śāśvatāḥ || 57 ||
[Analyze grammar]

pituśca te putraśataṃ bhavitā tava mātari |
mālavyāṃ mālavā nāma śāśvatāḥ putrapautriṇaḥ |
bhrātaraste bhaviṣyanti kṣatriyāstridaśopamāḥ || 58 ||
[Analyze grammar]

evaṃ tasyai varaṃ dattvā dharmarājaḥ pratāpavān |
nivartayitvā sāvitrīṃ svameva bhavanaṃ yayau || 59 ||
[Analyze grammar]

sāvitryapi yame yāte bhartāraṃ pratilabhya ca |
jagāma tatra yatrāsyā bhartuḥ śāvaṃ kalevaram || 60 ||
[Analyze grammar]

sā bhūmau prekṣya bhartāramupasṛtyopagūhya ca |
utsaṅge śira āropya bhūmāvupaviveśa ha || 61 ||
[Analyze grammar]

saṃjñāṃ ca satyavāṃllabdhvā sāvitrīmabhyabhāṣata |
proṣyāgata iva premṇā punaḥ punarudīkṣya vai || 62 ||
[Analyze grammar]

satyavānuvāca |
suciraṃ bata supto'smi kimarthaṃ nāvabodhitaḥ |
kva cāsau puruṣaḥ śyāmo yo'sau māṃ saṃcakarṣa ha || 63 ||
[Analyze grammar]

sāvitryuvāca |
suciraṃ bata supto'si mamāṅke puruṣarṣabha |
gataḥ sa bhagavāndevaḥ prajāsaṃyamano yamaḥ || 64 ||
[Analyze grammar]

viśrānto'si mahābhāga vinidraśca nṛpātmaja |
yadi śakyaṃ samuttiṣṭha vigāḍhāṃ paśya śarvarīm || 65 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
upalabhya tataḥ saṃjñāṃ sukhasupta ivotthitaḥ |
diśaḥ sarvā vanāntāṃśca nirīkṣyovāca satyavān || 66 ||
[Analyze grammar]

phalāhāro'smi niṣkrāntastvayā saha sumadhyame |
tataḥ pāṭayataḥ kāṣṭhaṃ śiraso me rujābhavat || 67 ||
[Analyze grammar]

śirobhitāpasaṃtaptaḥ sthātuṃ ciramaśaknuvan |
tavotsaṅge prasupto'hamiti sarvaṃ smare śubhe || 68 ||
[Analyze grammar]

tvayopagūḍhasya ca me nidrayāpahṛtaṃ manaḥ |
tato'paśyaṃ tamo ghoraṃ puruṣaṃ ca mahaujasam || 69 ||
[Analyze grammar]

tadyadi tvaṃ vijānāsi kiṃ tadbrūhi sumadhyame |
svapno me yadi vā dṛṣṭo yadi vā satyameva tat || 70 ||
[Analyze grammar]

tamuvācātha sāvitrī rajanī vyavagāhate |
śvaste sarvaṃ yathāvṛttamākhyāsyāmi nṛpātmaja || 71 ||
[Analyze grammar]

uttiṣṭhottiṣṭha bhadraṃ te pitarau paśya suvrata |
vigāḍhā rajanī ceyaṃ nivṛttaśca divākaraḥ || 72 ||
[Analyze grammar]

naktaṃcarāścarantyete hṛṣṭāḥ krūrābhibhāṣiṇaḥ |
śrūyante parṇaśabdāśca mṛgāṇāṃ caratāṃ vane || 73 ||
[Analyze grammar]

etāḥ śivā ghoranādā diśaṃ dakṣiṇapaścimām |
āsthāya viruvantyugrāḥ kampayantyo mano mama || 74 ||
[Analyze grammar]

satyavānuvāca |
vanaṃ pratibhayākāraṃ ghanena tamasā vṛtam |
na vijñāsyasi panthānaṃ gantuṃ caiva na śakṣyasi || 75 ||
[Analyze grammar]

sāvitryuvāca |
asminnadya vane dagdhe śuṣkavṛkṣaḥ sthito jvalan |
vāyunā dhamyamāno'gnirdṛśyate'tra kvacitkvacit || 76 ||
[Analyze grammar]

tato'gnimānayitveha jvālayiṣyāmi sarvataḥ |
kāṣṭhānīmāni santīha jahi saṃtāpamātmanaḥ || 77 ||
[Analyze grammar]

yadi notsahase gantuṃ sarujaṃ tvābhilakṣaye |
na ca jñāsyasi panthānaṃ tamasā saṃvṛte vane || 78 ||
[Analyze grammar]

śvaḥ prabhāte vane dṛśye yāsyāvo'numate tava |
vasāveha kṣapāmetāṃ rucitaṃ yadi te'nagha || 79 ||
[Analyze grammar]

satyavānuvāca |
śirorujā nivṛttā me svasthānyaṅgāni lakṣaye |
mātāpitṛbhyāmicchāmi saṃgamaṃ tvatprasādajam || 80 ||
[Analyze grammar]

na kadācidvikāle hi gatapūrvo mayāśramaḥ |
anāgatāyāṃ saṃdhyāyāṃ mātā me praruṇaddhi mām || 81 ||
[Analyze grammar]

divāpi mayi niṣkrānte saṃtapyete gurū mama |
vicinoti ca māṃ tātaḥ sahaivāśramavāsibhiḥ || 82 ||
[Analyze grammar]

mātrā pitrā ca subhṛśaṃ duḥkhitābhyāmahaṃ purā |
upālabdhaḥ subahuśaścireṇāgacchasīti ha || 83 ||
[Analyze grammar]

kā tvavasthā tayoradya madarthamiti cintaye |
tayoradṛśye mayi ca mahadduḥkhaṃ bhaviṣyati || 84 ||
[Analyze grammar]

purā māmūcatuścaiva rātrāvasrāyamāṇakau |
bhṛśaṃ suduḥkhitau vṛddhau bahuśaḥ prītisaṃyutau || 85 ||
[Analyze grammar]

tvayā hīnau na jīvāva muhūrtamapi putraka |
yāvaddhariṣyase putra tāvannau jīvitaṃ dhruvam || 86 ||
[Analyze grammar]

vṛddhayorandhayoryaṣṭistvayi vaṃśaḥ pratiṣṭhitaḥ |
tvayi piṇḍaśca kīrtiśca saṃtānaṃ cāvayoriti || 87 ||
[Analyze grammar]

mātā vṛddhā pitā vṛddhastayoryaṣṭirahaṃ kila |
tau rātrau māmapaśyantau kāmavasthāṃ gamiṣyataḥ || 88 ||
[Analyze grammar]

nidrāyāścābhyasūyāmi yasyā hetoḥ pitā mama |
mātā ca saṃśayaṃ prāptā matkṛte'napakāriṇī || 89 ||
[Analyze grammar]

ahaṃ ca saṃśayaṃ prāptaḥ kṛcchrāmāpadamāsthitaḥ |
mātāpitṛbhyāṃ hi vinā nāhaṃ jīvitumutsahe || 90 ||
[Analyze grammar]

vyaktamākulayā buddhyā prajñācakṣuḥ pitā mama |
ekaikamasyāṃ velāyāṃ pṛcchatyāśramavāsinam || 91 ||
[Analyze grammar]

nātmānamanuśocāmi yathāhaṃ pitaraṃ śubhe |
bhartāraṃ cāpyanugatāṃ mātaraṃ paridurbalām || 92 ||
[Analyze grammar]

matkṛtena hi tāvadya saṃtāpaṃ parameṣyataḥ |
jīvantāvanujīvāmi bhartavyau tau mayeti ha |
tayoḥ priyaṃ me kartavyamiti jīvāmi cāpyaham || 93 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
evamuktvā sa dharmātmā guruvartī gurupriyaḥ |
ucchritya bāhū duḥkhārtaḥ sasvaraṃ praruroda ha || 94 ||
[Analyze grammar]

tato'bravīttathā dṛṣṭvā bhartāraṃ śokakarśitam |
pramṛjyāśrūṇi netrābhyāṃ sāvitrī dharmacāriṇī || 95 ||
[Analyze grammar]

yadi me'sti tapastaptaṃ yadi dattaṃ hutaṃ yadi |
śvaśrūśvaśurabhartṝṇāṃ mama puṇyāstu śarvarī || 96 ||
[Analyze grammar]

na smarāmyuktapūrvāṃ vai svaireṣvapyanṛtāṃ giram |
tena satyena tāvadya dhriyetāṃ śvaśurau mama || 97 ||
[Analyze grammar]

satyavānuvāca |
kāmaye darśanaṃ pitroryāhi sāvitri māciram |
purā mātuḥ piturvāpi yadi paśyāmi vipriyam |
na jīviṣye varārohe satyenātmānamālabhe || 98 ||
[Analyze grammar]

yadi dharme ca te buddhirmāṃ cejjīvantamicchasi |
mama priyaṃ vā kartavyaṃ gacchasvāśramamantikāt || 99 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
sāvitrī tata utthāya keśānsaṃyamya bhāminī |
patimutthāpayāmāsa bāhubhyāṃ parigṛhya vai || 100 ||
[Analyze grammar]

utthāya satyavāṃścāpi pramṛjyāṅgāni pāṇinā |
diśaḥ sarvāḥ samālokya kaṭhine dṛṣṭimādadhe || 101 ||
[Analyze grammar]

tamuvācātha sāvitrī śvaḥ phalānīha neṣyasi |
yogakṣemārthametatte neṣyāmi paraśuṃ tvaham || 102 ||
[Analyze grammar]

kṛtvā kaṭhinabhāraṃ sā vṛkṣaśākhāvalambinam |
gṛhītvā paraśuṃ bhartuḥ sakāśaṃ punarāgamat || 103 ||
[Analyze grammar]

vāme skandhe tu vāmorūrbharturbāhuṃ niveśya sā |
dakṣiṇena pariṣvajya jagāma mṛdugāminī || 104 ||
[Analyze grammar]

satyavānuvāca |
abhyāsagamanādbhīru panthāno viditā mama |
vṛkṣāntarālokitayā jyotsnayā cāpi lakṣaye || 105 ||
[Analyze grammar]

āgatau svaḥ pathā yena phalānyavacitāni ca |
yathāgataṃ śubhe gaccha panthānaṃ mā vicāraya || 106 ||
[Analyze grammar]

palāśaṣaṇḍe caitasminpanthā vyāvartate dvidhā |
tasyottareṇa yaḥ panthāstena gaccha tvarasva ca |
svastho'smi balavānasmi didṛkṣuḥ pitarāvubhau || 107 ||
[Analyze grammar]

mārkaṇḍeya uvāca |
bruvannevaṃ tvarāyuktaḥ sa prāyādāśramaṃ prati || 108 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 281

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: