Mahabharata [sanskrit]

699,462 words | ISBN-10: 812150094X | ISBN-13: 9788121500944

The Sanskrit edition of the Mahabharata, one of the largest epic poems ever written, consisting of 100,000 metrical verses. Consisting of 18 books, the Mahabharata details the history and legends concerning ancient India (Bharata), including a major battle campaign involving the Kauravas and the Pandavas, also known as the Kurukshetra War. This portion also contains the Bhagavad-Gita. Alternative titles: Mahābhārata (महाभारत).

mārkaṇḍeya uvāca |
gurū nivedya viprāya tau mātāpitarāvubhau |
punareva sa dharmātmā vyādho brāhmaṇamabravīt || 1 ||
[Analyze grammar]

pravṛttacakṣurjāto'smi saṃpaśya tapaso balam |
yadarthamukto'si tayā gacchasva mithilāmiti || 2 ||
[Analyze grammar]

patiśuśrūṣaparayā dāntayā satyaśīlayā |
mithilāyāṃ vasanvyādhaḥ sa te dharmānpravakṣyati || 3 ||
[Analyze grammar]

brāhmaṇa uvāca |
pativratāyāḥ satyāyāḥ śīlāḍhyāyā yatavrata |
saṃsmṛtya vākyaṃ dharmajña guṇavānasi me mataḥ || 4 ||
[Analyze grammar]

vyādha uvāca |
yattadā tvaṃ dvijaśreṣṭha tayokto māṃ prati prabho |
dṛṣṭametattayā samyagekapatnyā na saṃśayaḥ || 5 ||
[Analyze grammar]

tvadanugrahabuddhyā tu vipraitaddarśitaṃ mayā |
vākyaṃ ca śṛṇu me tāta yatte vakṣye hitaṃ dvija || 6 ||
[Analyze grammar]

tvayā vinikṛtā mātā pitā ca dvijasattama |
anisṛṣṭo'si niṣkrānto gṛhāttābhyāmanindita |
vedoccāraṇakāryārthamayuktaṃ tattvayā kṛtam || 7 ||
[Analyze grammar]

tava śokena vṛddhau tāvandhau jātau tapasvinau |
tau prasādayituṃ gaccha mā tvā dharmo'tyagānmahān || 8 ||
[Analyze grammar]

tapasvī tvaṃ mahātmā ca dharme ca nirataḥ sadā |
sarvametadapārthaṃ te kṣipraṃ tau saṃprasādaya || 9 ||
[Analyze grammar]

śraddadhasva mama brahmannānyathā kartumarhasi |
gamyatāmadya viprarṣe śreyaste kathayāmyaham || 10 ||
[Analyze grammar]

brāhmaṇa uvāca |
yadetaduktaṃ bhavatā sarvaṃ satyamasaṃśayam |
prīto'smi tava dharmajña sādhvācāra guṇānvita || 11 ||
[Analyze grammar]

vyādha uvāca |
daivatapratimo hi tvaṃ yastvaṃ dharmamanuvrataḥ |
purāṇaṃ śāśvataṃ divyaṃ duṣprāpamakṛtātmabhiḥ || 12 ||
[Analyze grammar]

atandritaḥ kuru kṣipraṃ mātāpitrorhi pūjanam |
ataḥ paramahaṃ dharmaṃ nānyaṃ paśyāmi kaṃcana || 13 ||
[Analyze grammar]

brāhmaṇa uvāca |
ihāhamāgato diṣṭyā diṣṭyā me saṃgataṃ tvayā |
īdṛśā durlabhā loke narā dharmapradarśakāḥ || 14 ||
[Analyze grammar]

eko narasahasreṣu dharmavidvidyate na vā |
prīto'smi tava satyena bhadraṃ te puruṣottama || 15 ||
[Analyze grammar]

patamāno hi narake bhavatāsmi samuddhṛtaḥ |
bhavitavyamathaivaṃ ca yaddṛṣṭo'si mayānagha || 16 ||
[Analyze grammar]

rājā yayātirdauhitraiḥ patitastārito yathā |
sadbhiḥ puruṣaśārdūla tathāhaṃ bhavatā tviha || 17 ||
[Analyze grammar]

mātāpitṛbhyāṃ śuśrūṣāṃ kariṣye vacanāttava |
nākṛtātmā vedayati dharmādharmaviniścayam || 18 ||
[Analyze grammar]

durjñeyaḥ śāśvato dharmaḥ śūdrayonau hi vartatā |
na tvāṃ śūdramahaṃ manye bhavitavyaṃ hi kāraṇam |
yena karmavipākena prāpteyaṃ śūdratā tvayā || 19 ||
[Analyze grammar]

etadicchāmi vijñātuṃ tattvena hi mahāmate |
kāmayā brūhi me tathyaṃ sarvaṃ tvaṃ prayatātmavān || 20 ||
[Analyze grammar]

vyādha uvāca |
anatikramaṇīyā hi brāhmaṇā vai dvijottama |
śṛṇu sarvamidaṃ vṛttaṃ pūrvadehe mamānagha || 21 ||
[Analyze grammar]

ahaṃ hi brāhmaṇaḥ pūrvamāsaṃ dvijavarātmaja |
vedādhyāyī sukuśalo vedāṅgānāṃ ca pāragaḥ |
ātmadoṣakṛtairbrahmannavasthāṃ prāptavānimām || 22 ||
[Analyze grammar]

kaścidrājā mama sakhā dhanurvedaparāyaṇaḥ |
saṃsargāddhanuṣi śreṣṭhastato'hamabhavaṃ dvija || 23 ||
[Analyze grammar]

etasminneva kāle tu mṛgayāṃ nirgato nṛpaḥ |
sahito yodhamukhyaiśca mantribhiśca susaṃvṛtaḥ |
tato'bhyahanmṛgāṃstatra subahūnāśramaṃ prati || 24 ||
[Analyze grammar]

atha kṣiptaḥ śaro ghoro mayāpi dvijasattama |
tāḍitaśca munistena śareṇānataparvaṇā || 25 ||
[Analyze grammar]

bhūmau nipatito brahmannuvāca pratinādayan |
nāparādhyāmyahaṃ kiṃcitkena pāpamidaṃ kṛtam || 26 ||
[Analyze grammar]

manvānastaṃ mṛgaṃ cāhaṃ saṃprāptaḥ sahasā munim |
apaśyaṃ tamṛṣiṃ viddhaṃ śareṇānataparvaṇā |
tamugratapasaṃ vipraṃ niṣṭanantaṃ mahītale || 27 ||
[Analyze grammar]

akāryakaraṇāccāpi bhṛśaṃ me vyathitaṃ manaḥ |
ajānatā kṛtamidaṃ mayetyatha tamabruvam |
kṣantumarhasi me brahmanniti cokto mayā muniḥ || 28 ||
[Analyze grammar]

tataḥ pratyabravīdvākyamṛṣirmāṃ krodhamūrchitaḥ |
vyādhastvaṃ bhavitā krūra śūdrayonāviti dvija || 29 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahabharata Chapter 205

Cover of edition (2013)

The complete Mahabharata (12 Volumes)
by Kisari Mohan Ganguly (2013)

4900 pages; [Publisher: Munshiram Manoharlal Publishers Pvt. Ltd.] ISBN: ‎ 812150094X or 9788121500944;

Buy now!
Cover of edition (2003)

The Mahabharata in Kannada (Set of 32 Volumes)
by Bharatha Darshana Bangalore (2003)

ಶ್ರೇಮಹಭಾರತ [ಮಹಾಭಾರತ]; 13907 pages;

Buy now!
Cover of edition (2008)

The Complete Mahabharata (9 volumes)
by M. N. Dutt (2008)

6415 pages; Sanskrit Text with English Translation; [Edited By: Dr. Ishwar Chandra Sharma & Dr. O.N. Bimali] [Publisher: Parimal Publication Pvt. Ltd.]

Buy now!
Cover of edition (2017)

Mahabharata (Hindi Translation, Six Volumes)
by Sahityacharya Pandit Ramnarayandutt Shastri Pandey "Ram" (2017)

7350 pages; [महाभारत] [Publisher: Gita Press, Gorakhpur] 44 Color and Black/white illustrations.

Buy now!
Cover of Bengali edition

The Mahabharata in Bengali (Two Volumes)
by Akshay Library, Kolkata (2019)

3049 pages; [মহাভারত] [মহার্ষী বদভ্যাস (Maharishi Vedvyas)]

Buy now!
Cover of Gujarati edition

Mahabharat in Gujarati (20 Volumes)
by Dinkar Joshi (દિનકર જોશી) (2010)

14252 pages; [મહાભારત] [Publisher: Pravin Prakashan Pvt. Ltd, Rajkot]

Buy now!
Cover of edition (2018)

Shri Mahabharatam in Malayalam (2 volumes)
by Swami Mridananda (2018)

1681 pages; [Publisher: Ramakrishna Math, Thrissur]

Buy now!
Cover of edition (2018)

Mahabharata in Telugu (7 Volumes)
by Gita Press, Gorakhpur (2018)

7248pages

Buy now!
Like what you read? Consider supporting this website: